Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 2, 10.0 athānyaddhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣṇave śipiviṣṭāya puroḍāśam //
AVPr, 5, 3, 14.0 ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
Atharvaveda (Paippalāda)
AVP, 1, 30, 6.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
Atharvaveda (Śaunaka)
AVŚ, 3, 21, 4.1 yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ /
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 5, 24, 3.1 dyāvāpṛthivī dātṝṇām adhipatiḥ sa māvatu /
AVŚ, 6, 58, 1.2 yaśasaṃ mā devaḥ savitā kṛṇotu priyo dātur dakṣiṇāyā iha syām //
AVŚ, 9, 3, 12.1 namas tasmai namo dātre śālāpataye ca kṛṇmaḥ /
AVŚ, 9, 4, 1.2 bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyas tantum ātān //
AVŚ, 9, 5, 9.2 pañcaudano brahmaṇe dīyamānaḥ sa dātāraṃ tṛptyā tarpayāti //
AVŚ, 10, 9, 13.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 14.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 15.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 16.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 17.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 18.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 19.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 20.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 21.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 22.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 23.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 24.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 10, 27.2 tathā hi yajñaḥ sarvapād duhe dātre 'napasphuran //
AVŚ, 11, 3, 25.1 yāvad dātābhimanasyeta tan nāti vadet //
AVŚ, 18, 4, 49.2 asmād etam aghnyau tad vaśīyo dātuḥ pitṛṣv ihabhojanau mama //
AVŚ, 19, 55, 3.1 sāyaṃ sāyaṃ gṛhapatir no agniḥ prātaḥ prātaḥ saumanasasya dātā /
AVŚ, 19, 55, 4.1 prātaḥprātar gṛhapatir no agniḥ sāyaṃ sāyaṃ saumanasasya dātā /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 40.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
BaudhDhS, 2, 1, 41.1 parivittaḥ parivettā dātā yaś cāpi yājakaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 34.2 vijñānam ānandaṃ brahma rātir dātuḥ parāyaṇam //
BĀU, 3, 9, 35.2 vijñānam ānandaṃ brahma rātir dātuḥ parāyaṇam //
Gopathabrāhmaṇa
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
GB, 2, 1, 9, 2.0 ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ nirvapet //
GB, 2, 1, 9, 8.0 agnir vai madhyamasya dātendro vai jyeṣṭhasya pradātā //
Kauśikasūtra
KauśS, 8, 1, 11.0 api vaikaikam ātmāśiṣo dātāraṃ vācayati //
KauśS, 8, 1, 13.0 dātārau karmāṇi kurutaḥ //
KauśS, 8, 1, 15.0 ubhayaliṅgair ubhau puṃliṅgair dātāraṃ strīliṅgaiḥ patnīm //
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 28.0 saṃpātavato 'bhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 6, 15.3 so asmabhyam astu parame vyomann iti dātāraṃ vācayati //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 27.0 udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 8, 13.0 kartṛdātārāv ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ //
KauśS, 8, 8, 15.0 yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta //
KauśS, 8, 8, 15.0 yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 9, 1.2 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 2.4 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 23.1 uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātopavahati //
KauśS, 8, 9, 24.1 tasminn anvārabdhaṃ dātāraṃ vācayati //
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
KauśS, 12, 1, 7.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 7.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 12.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 12.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 16.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 1, 16.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 3, 26.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 3, 26.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 3, 29.1 asya ca dātur iti dātāram īkṣate //
KauśS, 12, 3, 29.1 asya ca dātur iti dātāram īkṣate //
Kauṣītakibrāhmaṇa
KauṣB, 4, 2, 4.0 so 'gnaye dātre aṣṭākapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 2, 5.0 agnir vai dātā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 23.0 prācīnāvītī praviśyāmīmadanteti dātā japati //
Kāṭhakasaṃhitā
KS, 9, 12, 33.0 kāmo hi dātā //
KS, 19, 12, 34.0 prapra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada ity āśiṣam evāśāste //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 5.1 ubhā dātārā iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
MS, 1, 9, 4, 25.1 mayo dātre bhūyān mayo mahyaṃ pratigrahītre /
MS, 1, 9, 4, 33.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 42.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 54.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 63.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 69.0 kāmo dātā //
MS, 2, 2, 13, 2.0 ye madhyamās tam agnaye dātre 'ṣṭākapālaṃ nirvapet //
MS, 2, 2, 13, 5.0 agnir vai madhyamasya dātā //
MS, 2, 5, 11, 41.0 so 'gnaye dātre 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 10, 1, 7.8 prapra dātāraṃ tāriṣā ūrjaṃ no dhehi dvipade catuṣpade //
MS, 2, 13, 13, 4.1 viśvādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
Mānavagṛhyasūtra
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 6.0 agnīṣomābhyām ajāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 13.0 vāyave mṛgaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 4.7 vayo dātra ity āha /
TB, 2, 2, 5, 5.10 kāmo dātā kāmaḥ pratigrahītety āha //
TB, 2, 2, 5, 6.1 kāmo hi dātā /
Taittirīyasaṃhitā
TS, 1, 5, 5, 6.1 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām /
TS, 2, 2, 8, 3.7 indrāya dātre puroḍāśam ekādaśakapālaṃ nirvaped yaḥ kāmayeta /
TS, 2, 2, 8, 4.2 indram eva dātāraṃ svena bhāgadheyenopadhāvati /
TS, 5, 2, 2, 6.1 prapra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada ity āha //
TS, 6, 6, 1, 35.0 pra dātāram āviśatety āha //
Vaitānasūtra
VaitS, 1, 3, 16.1 āgnīdhraḥ ṣaḍavattaṃ prāśnāti pṛthivyāḥ tvā dātrā prāśnāmy antarikṣasya tvā divas tveti //
VaitS, 7, 2, 12.1 caitryāḥ purastād varadānānta iṣṭayo 'gnaye kāmāya dātre pathikṛte //
Vasiṣṭhadharmasūtra
VasDhS, 14, 30.2 dātāraṃ nopatiṣṭhanti bhoktā bhuñjīta kilbiṣam //
VasDhS, 17, 69.3 sā hanti dātāram udīkṣamāṇā kālātiriktā gurudakṣiṇeva //
VasDhS, 28, 17.1 uparundhanti dātāraṃ gaur aśvaḥ kanakaṃ kṣitiḥ /
VasDhS, 29, 10.1 medhāvī sarvato 'bhayadātā //
VasDhS, 30, 6.2 pāti trāti ca dātāram ātmānaṃ caiva kilbiṣāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 6, 33.2 tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ //
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.2 rudrāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya prāṇo dātra edhi vayo mahyaṃ pratigrahītre /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 7, 47.4 yamāya tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya hayo dātra edhi vayo mahyaṃ pratigrahītre //
VSM, 7, 48.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat te //
VSM, 11, 83.2 pra pra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade //
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 1.8 yaṃ hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
ĀpŚS, 19, 12, 4.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāti dātā pradāteti //
ĀpŚS, 19, 21, 13.1 agnaye dātre puroḍāśam aṣṭākapālam iti trīṇi //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 5, 2.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣāndadāti //
ŚBM, 5, 2, 5, 2.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣāndadāti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
Ṛgveda
ṚV, 1, 13, 11.2 pra dātur astu cetanam //
ṚV, 1, 22, 8.2 dātā rādhāṃsi śumbhati //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 4, 31, 7.2 dātāram avidīdhayum //
ṚV, 5, 23, 2.2 tvaṃ hi satyo adbhuto dātā vājasya gomataḥ //
ṚV, 6, 37, 5.1 indro vājasya sthavirasya dātendro gīrbhir vardhatāṃ vṛddhamahāḥ /
ṚV, 6, 44, 10.1 indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ /
ṚV, 6, 50, 11.1 te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ /
ṚV, 6, 51, 4.1 riśādasaḥ satpatīṃr adabdhān maho rājñaḥ suvasanasya dātṝn /
ṚV, 7, 97, 2.2 yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva //
ṚV, 8, 3, 24.2 turīyam id rohitasya pākasthāmānam bhojaṃ dātāram abravam //
ṚV, 8, 46, 2.1 tvāṃ hi satyam adrivo vidma dātāram iṣām /
ṚV, 8, 46, 2.2 vidma dātāraṃ rayīṇām //
ṚV, 8, 90, 2.1 tvaṃ dātā prathamo rādhasām asy asi satya īśānakṛt /
ṚV, 8, 92, 3.1 indra in no mahānāṃ dātā vājānāṃ nṛtuḥ /
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
Arthaśāstra
ArthaŚ, 4, 8, 15.1 tulyaśīlapuṃścalīprāpāvikakathāvakāśabhojanadātṛbhir apasarpayet //
Aṣṭasāhasrikā
ASāh, 7, 1.26 sarvabuddhadharmaratnadātrītvād daśabalakarī bhagavan prajñāpāramitā /
ASāh, 12, 1.4 duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrī /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
Buddhacarita
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 16, 37.2 cikitsāprābhṛtas tasmād dātā dehasukhāyuṣām //
Ca, Sū., 16, 38.2 dātā sampadyate vaidyo dānāddehasukhāyuṣām //
Ca, Śār., 2, 46.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavatyarogaḥ //
Ca, Cik., 1, 4, 61.1 dharmārthadātā sadṛśastasya nehopalabhyate /
Mahābhārata
MBh, 1, 57, 68.69 pratigraho dātṛvaśaḥ śrutam evaṃ mayā purā /
MBh, 1, 66, 13.1 śarīrakṛt prāṇadātā yasya cānnāni bhuñjate /
MBh, 1, 71, 24.3 gāyantaṃ caiva śuklaṃ ca dātāraṃ priyavādinam /
MBh, 1, 71, 51.1 ṛtasya dātāram anuttamasya nidhiṃ nidhīnāṃ caturanvayānām /
MBh, 1, 86, 4.1 svavīryajīvī vṛjinān nivṛtto dātā parebhyo na paropatāpī /
MBh, 1, 146, 22.8 amitasya hi dātāraṃ kā patiṃ nābhinandati //
MBh, 3, 61, 48.1 yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā /
MBh, 3, 142, 13.2 ṛjumārgaprapannasya śarmadātābhayasya ca //
MBh, 3, 142, 15.2 dātābhayasya bībhatsur amitātmā mahābalaḥ //
MBh, 3, 194, 20.2 dātārau svo varaṃ tubhyaṃ tad bravīhyavicārayan //
MBh, 3, 198, 83.1 dātāraḥ saṃvibhaktāro dīnānugrahakāriṇaḥ /
MBh, 3, 245, 23.1 saṃvibhaktā ca dātā ca bhogavān sukhavān naraḥ /
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 278, 16.2 api rājātmajo dātā brahmaṇyo vāpi satyavān /
MBh, 5, 35, 62.1 dvijātipūjābhirato dātā jñātiṣu cārjavī /
MBh, 5, 39, 50.1 atyāryam atidātāram atiśūram ativratam /
MBh, 5, 104, 2.2 suhṛdāṃ kleśadātāraṃ dviṣatāṃ harṣavardhanam //
MBh, 5, 113, 2.1 yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ /
MBh, 6, 2, 8.3 varāṇām īśvaro dātā saṃjayāya varaṃ dadau //
MBh, 6, 103, 45.1 sa hi rājyasya me dātā mantrasyaiva ca mādhava /
MBh, 6, 103, 48.1 sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ /
MBh, 7, 33, 3.1 satyadharmaparo dātā viprapūjādibhir guṇaiḥ /
MBh, 7, 119, 26.1 nityaṃ devaparā dāntā dātāraścāvikatthanāḥ /
MBh, 8, 12, 47.2 apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam //
MBh, 8, 23, 33.2 goptāraḥ saṃgrahītāro dātāraḥ kṣatriyāḥ smṛtāḥ //
MBh, 8, 49, 55.2 pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet /
MBh, 8, 68, 46.1 sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ /
MBh, 10, 9, 35.1 dātāraṃ sarvakāmānāṃ rakṣitāraṃ prajāhitam /
MBh, 12, 12, 30.1 adātāro 'śaraṇyāśca rājakilbiṣabhāginaḥ /
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 26, 5.1 na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit /
MBh, 12, 28, 47.2 dātāro yajñaśīlāśca na taranti jarāntakau //
MBh, 12, 37, 32.2 ubhayoḥ syād anarthāya dātur ādātur eva ca //
MBh, 12, 37, 33.2 majjate majjate tadvad dātā yaśca pratīcchakaḥ //
MBh, 12, 49, 38.2 brahmaṇyaśca śaraṇyaśca dātā śūraśca bhārata //
MBh, 12, 57, 22.2 kāle dātā ca bhoktā ca śuddhācārastathaiva ca //
MBh, 12, 61, 12.1 dānto vidheyo havyakavye 'pramatto 'nnasya dātā satataṃ dvijebhyaḥ /
MBh, 12, 71, 4.2 dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ //
MBh, 12, 72, 12.1 gopāyitāraṃ dātāraṃ dharmanityam atandritam /
MBh, 12, 73, 25.1 abhayasyaiva yo dātā tasyaiva sumahat phalam /
MBh, 12, 85, 8.1 adātā hyapi bhūtānāṃ madhurām īrayan giram /
MBh, 12, 93, 15.1 adātā hyanatisneho daṇḍenāvartayan prajāḥ /
MBh, 12, 93, 17.1 atha mānayitur dātuḥ śuklasya rasavedinaḥ /
MBh, 12, 94, 27.1 dātāraṃ saṃvibhaktāraṃ mārdavopagataṃ śucim /
MBh, 12, 110, 16.2 pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet //
MBh, 12, 118, 21.2 dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ //
MBh, 12, 130, 5.2 adattam apyādadīta dātur vittaṃ mameti vā //
MBh, 12, 137, 39.1 tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ /
MBh, 12, 139, 81.3 ubhau syāvaḥ svamalenāvaliptau dātāhaṃ ca tvaṃ ca vipra pratīcchan //
MBh, 12, 144, 6.2 amitasya tu dātāraṃ bhartāraṃ kā na pūjayet //
MBh, 12, 148, 4.1 yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ /
MBh, 12, 152, 22.2 dātāro na gṛhītāro dayāvantastathaiva ca //
MBh, 12, 159, 10.1 adātṛbhyo harennityaṃ vyākhyāpya nṛpatiḥ prabho /
MBh, 12, 192, 73.3 dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham //
MBh, 12, 192, 81.1 dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ /
MBh, 12, 220, 61.1 sarve yathārthadātāraḥ sarve vigatamatsarāḥ /
MBh, 12, 221, 33.1 dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ /
MBh, 12, 227, 27.1 kriyāvāñ śraddadhānaśca dātā prājño 'nasūyakaḥ /
MBh, 13, 2, 17.2 na cāvamantā dātā ca vedavedāṅgapāragaḥ //
MBh, 13, 6, 17.1 nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam /
MBh, 13, 24, 24.2 dātuḥ pratigrahītuśca śṛṇuṣvānugrahaṃ punaḥ //
MBh, 13, 24, 41.1 dātuḥ pratigrahītuśca dharmādharmāvimau śṛṇu /
MBh, 13, 24, 78.2 samarthāścāpyadātāraste vai nirayagāminaḥ //
MBh, 13, 24, 89.1 vastrābharaṇadātāro bhakṣapānānnadāstathā /
MBh, 13, 24, 89.2 kuṭumbānāṃ ca dātāraste narāḥ svargagāminaḥ //
MBh, 13, 24, 95.1 suvarṇasya ca dātāro gavāṃ ca bharatarṣabha /
MBh, 13, 24, 96.2 dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ //
MBh, 13, 24, 98.2 dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ //
MBh, 13, 24, 99.2 svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ //
MBh, 13, 30, 3.2 varāṇām īśvaro dātā sarvabhūtahite rataḥ //
MBh, 13, 38, 27.1 kāmānām api dātāraṃ kartāraṃ mānasāntvayoḥ /
MBh, 13, 58, 2.2 dātāraṃ dattam anveti yad dānaṃ tat pracakṣva me //
MBh, 13, 58, 4.2 dattaṃ dātāram anveti yad dānaṃ bharatarṣabha //
MBh, 13, 61, 6.2 bhūmir bhūtir mahādevī dātāraṃ kurute priyam //
MBh, 13, 61, 9.2 punāti dattā pṛthivī dātāram iti śuśruma //
MBh, 13, 61, 23.2 anugṛhṇāti dātāraṃ tathā sarvarasair mahī //
MBh, 13, 61, 42.2 sa dātā sa ca vikrānto yo dadāti vasuṃdharām //
MBh, 13, 61, 71.1 dātā daśānugṛhṇāti daśa hanti tathā kṣipan /
MBh, 13, 62, 29.1 pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavatyuta /
MBh, 13, 63, 33.2 sā pretya kāmān ādāya dātāram upatiṣṭhati //
MBh, 13, 67, 29.2 ubhayoḥ syāt tad akṣayyaṃ dātur ādātur eva ca //
MBh, 13, 68, 15.2 dattvā daśagavāṃ dātā lokān āpnotyanuttamān //
MBh, 13, 68, 16.2 sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ //
MBh, 13, 69, 13.2 bhavān dātā bhavān hartetyatha tau māṃ tadocatuḥ //
MBh, 13, 70, 28.1 yamo 'bravīd viddhi bhojyāstvam etā ye dātāraḥ sādhavo gorasānām /
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 71, 7.2 yān āvasanti dātāra etad icchāmi veditum //
MBh, 13, 71, 9.1 kiyat kālaṃ pradānasya dātā ca phalam aśnute /
MBh, 13, 71, 11.1 kathaṃ ca bahudātā syād alpadātrā samaḥ prabho /
MBh, 13, 71, 11.1 kathaṃ ca bahudātā syād alpadātrā samaḥ prabho /
MBh, 13, 74, 14.2 dātā kupyati no dāntastasmād dānāt paro damaḥ //
MBh, 13, 75, 14.1 evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 79, 9.2 pānīyadātā ca yamasya loke na yātanāṃ kāṃcid upaiti tatra //
MBh, 13, 90, 17.2 tāvat phalād bhraṃśayati dātāraṃ tasya bāliśam //
MBh, 13, 94, 1.3 dātṛpratigrahītror vā ko viśeṣaḥ pitāmaha //
MBh, 13, 101, 47.2 tasmād ūrdhvagater dātā bhaved iti viniścayaḥ //
MBh, 13, 101, 52.2 dīpadātā bhavennityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 101, 53.2 jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā //
MBh, 13, 101, 62.1 agradātāgrabhogī syād balavarṇasamanvitaḥ /
MBh, 13, 106, 14.2 gṛṣṭīnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ na tena ca //
MBh, 13, 108, 16.2 sa hyeṣāṃ vṛttidātā syāt sa caitān paripālayet //
MBh, 13, 113, 21.2 te sma prāṇasya dātārastebhyo dharmaḥ sanātanaḥ //
MBh, 13, 116, 20.2 dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ //
MBh, 13, 121, 16.2 te hi prāṇasya dātārasteṣu dharmaḥ pratiṣṭhitaḥ //
MBh, 13, 122, 9.2 evaṃ dattvā śrutavati phalaṃ dātā samaśnute //
MBh, 13, 123, 12.2 adātā yatra yatraiti sarvataḥ sampraṇudyate //
MBh, 13, 129, 11.2 dātā brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ //
MBh, 13, 133, 2.2 dātā brāhmaṇasatkartā dīnāndhakṛpaṇādiṣu /
MBh, 13, 133, 29.2 yathārhadātā cārheṣu dharmacaryāparo bhavet //
MBh, 14, 56, 8.2 dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāviha /
Manusmṛti
ManuS, 2, 146.1 utpādakabrahmadātror garīyān brahmadaḥ pitā /
ManuS, 3, 97.2 bhasmībhūteṣu vipreṣu mohād dattāni dātṛbhiḥ //
ManuS, 3, 128.1 śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ /
ManuS, 3, 142.2 tathānṛce havir dattvā na dātā labhate phalam //
ManuS, 3, 143.1 dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ /
ManuS, 3, 169.1 apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ /
ManuS, 3, 172.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
ManuS, 3, 176.2 tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ //
ManuS, 3, 177.2 pāparogī sahasrasya dātur nāśayate phalam //
ManuS, 3, 178.2 tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam //
ManuS, 3, 191.2 dātur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 3, 236.2 na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān //
ManuS, 3, 242.1 khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet /
ManuS, 3, 259.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
ManuS, 4, 193.2 dātur bhavaty anarthāya paratrādātur eva ca //
ManuS, 4, 194.2 tathā nimajjato 'dhastād ajñau dātṛpratīcchakau //
ManuS, 5, 153.2 sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ //
ManuS, 6, 8.2 dātā nityam anādātā sarvabhūtānukampakaḥ //
ManuS, 7, 210.1 prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca /
ManuS, 8, 161.1 adātari punar dātā vijñātaprakṛtāv ṛṇam /
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 11, 5.2 ratimātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ //
ManuS, 11, 9.1 śaktaḥ parajane dātā svajane duḥkhajīvini /
ManuS, 11, 43.2 padā mastakam ākramya dātā durgāṇi saṃtaret //
Rāmāyaṇa
Rām, Bā, 12, 28.3 avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ //
Rām, Bā, 68, 14.1 pratigraho dātṛvaśaḥ śrutam etan mayā purā /
Rām, Bā, 72, 10.2 putrair naravaraśreṣṭha dātāram abhikāṅkṣate //
Rām, Bā, 72, 11.1 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi /
Rām, Ay, 34, 26.2 amitasya hi dātāraṃ bhartāraṃ kā na pūjayet //
Rām, Ki, 22, 10.1 tvam apy asya hi dātā ca paritrātā ca sarvataḥ /
Rām, Ki, 59, 15.2 parivāryopagacchanti dātāraṃ prāṇino yathā //
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya //
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Rām, Utt, 25, 28.2 yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 36.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 28.1 ayaṃ punarvasur nāma dātā vāṇijadārakaḥ /
Daśakumāracarita
DKCar, 2, 2, 261.1 rājñānuyukte ca naiṣa nyāyo veśakulasya yaddāturapadeśaḥ //
Divyāvadāna
Divyāv, 2, 599.0 bhagavān saṃlakṣayati yadi candanamālaḥ prāsādo bhetsyate dātṝṇāṃ puṇyāntarāyo bhaviṣyati //
Divyāv, 2, 628.0 āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau //
Harivaṃśa
HV, 5, 40.2 vṛttīnām eṣa vo dātā bhaviṣyati janeśvaraḥ //
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
HV, 24, 8.1 dātā yajvā ca dhīraś ca śrutavān atithipriyaḥ /
Harṣacarita
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Kirātārjunīya
Kir, 18, 31.2 namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam //
Kumārasaṃbhava
KumSaṃ, 6, 1.2 dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatām iti //
KumSaṃ, 6, 82.1 umā vadhūr bhavān dātā yācitāra ime vayam /
Kātyāyanasmṛti
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
KātySmṛ, 1, 598.2 grahītuḥ saha bhāṇḍena dātur naṣṭaṃ tad ucyate //
KātySmṛ, 1, 599.1 jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet /
KātySmṛ, 1, 651.2 na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk //
KātySmṛ, 1, 833.2 āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām //
KātySmṛ, 1, 833.2 āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām //
Kāvyālaṃkāra
KāvyAl, 1, 3.1 adhanasyeva dātṛtvaṃ klībasyevāstrakauśalam /
Kūrmapurāṇa
KūPur, 1, 24, 80.2 tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha //
KūPur, 1, 28, 46.1 yogināṃ yogadātāraṃ yogamāyāsamāvṛtam /
KūPur, 2, 12, 41.2 yāti dātari loke 'smin upakārāddhi gauravam //
KūPur, 2, 21, 26.2 tathānṛce havirdattvā na dātā labhate phalam //
KūPur, 2, 22, 33.2 kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ //
KūPur, 2, 22, 64.2 yācitā dāpitā dātā narakān yānti dāruṇān //
KūPur, 2, 22, 75.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca /
KūPur, 2, 23, 66.2 dātāro niyamī caiva brahmavidbrahmacāriṇau //
KūPur, 2, 37, 115.1 namaḥ pramathanāthāya dātre ca śubhasaṃpadām /
KūPur, 2, 44, 63.2 svargāpavargadātre ca namo 'pratihatātmane //
Liṅgapurāṇa
LiPur, 1, 10, 21.1 tattadguṇavate deyaṃ dātustaddānalakṣaṇam /
LiPur, 1, 65, 100.2 dambho dambhakaro dātā vaṃśo vaṃśakaraḥ kaliḥ //
LiPur, 1, 69, 24.2 dātā śūraś ca yajvā ca śrutavānatithipriyaḥ //
LiPur, 1, 69, 36.2 tatastu vidvān sarvajño dātā yajvā punarvasuḥ //
LiPur, 1, 72, 159.2 netre surāṇāmasureśvarāṇāṃ dātre praśāstre mama sarvaśāstre //
LiPur, 1, 84, 68.2 nārāyaṇaṃ ca dātāraṃ sarvābharaṇabhūṣitam //
LiPur, 1, 92, 28.2 gulmāntaraprasabhabhītamṛgīsamūhaṃ vāteritaṃ tanubhṛtāmapavargadātṛ //
LiPur, 1, 98, 10.1 tvameva bhartā hartā ca bhoktā dātā janārdana /
LiPur, 1, 98, 40.1 dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ /
LiPur, 1, 103, 50.1 ūcurdātā gṛhītā ca phalaṃ dravyaṃ vicārataḥ /
LiPur, 2, 20, 22.2 vidyayābhayadātāraṃ laulyacāpalyavarjitam //
LiPur, 2, 55, 23.1 dāturapyevamanaghe tasmājjñātvaiva dāpayet /
Matsyapurāṇa
MPur, 13, 6.2 yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ //
MPur, 16, 49.2 dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca //
MPur, 17, 54.2 dātāro no 'bhivardhantāmiti caivamudīrayet //
MPur, 22, 71.2 eteṣu śrāddhadātāraḥ prayānti paramaṃ padam //
MPur, 22, 74.2 eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim //
MPur, 40, 4.1 svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī /
MPur, 44, 65.2 atastu vidvānkarmajño yajvā dātā punarvasuḥ //
MPur, 106, 42.1 dhanadhānyasamāyukto dātā bhavati nityaśaḥ /
MPur, 106, 47.2 dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ //
MPur, 109, 19.1 dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam /
MPur, 109, 24.1 na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ /
MPur, 109, 25.1 evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira /
MPur, 154, 484.2 dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ //
Nāradasmṛti
NāSmṛ, 2, 2, 4.1 yācyamānas tu yo dātrā nikṣepaṃ na prayacchati /
NāSmṛ, 2, 14, 18.1 bhaktāvakāśadātāraḥ stenānāṃ ye prasarpatām /
NāSmṛ, 2, 18, 38.2 na sopadhān nānimittaṃ na dātāraṃ prapīḍya ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 30.0 īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 15, 7.0 ātmanaḥ dātṛtvād bhūyo dānaprayojanābhāvāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 92.1 kṣityādīnāṃ ca dātāro yajñānuṣṭhāyinaśca ye /
Suśrutasaṃhitā
Su, Ka., 1, 19.1 vidyādviṣasya dātāramebhir liṅgaiśca buddhimān /
Su, Ka., 1, 23.1 vartate viparītaṃ tu viṣadātā vicetanaḥ /
Viṣṇusmṛti
ViSmṛ, 30, 44.1 utpādakabrahmadātror garīyān brahmadaḥ pitā /
ViSmṛ, 54, 16.1 parivittiḥ parivettā ca yayā ca parividyate dātā yājakaśca cāndrāyaṇaṃ kuryāt //
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
ViSmṛ, 57, 9.1 pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti //
ViSmṛ, 73, 28.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
ViSmṛ, 81, 20.1 havirguṇān na brāhmaṇā brūyur dātrā pṛṣṭāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 64.2 gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //
YāSmṛ, 1, 205.1 dātāsyāḥ svargam āpnoti vatsarān romasaṃmitān /
YāSmṛ, 1, 206.2 dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat //
YāSmṛ, 1, 208.2 arogām aparikliṣṭāṃ dātā svarge mahīyate //
YāSmṛ, 1, 246.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
YāSmṛ, 2, 127.2 ubhayor apy asau rikthī piṇḍadātā ca dharmataḥ //
YāSmṛ, 2, 231.2 yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam //
YāSmṛ, 3, 28.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 21.1 eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ /
BhāgPur, 3, 5, 15.1 tad asya kauṣārava śarmadātur hareḥ kathām eva kathāsu sāram /
BhāgPur, 3, 26, 34.1 bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca /
BhāgPur, 11, 7, 46.2 bhuṅkte sarvatra dātṝṇāṃ dahan prāguttarāśubham //
Bhāratamañjarī
BhāMañj, 1, 308.2 dāturdaityapateḥ putrīṃ mūḍhe māmavamanyase //
BhāMañj, 1, 1271.2 prabhāsaṃ tīrthamāsādya tasthau dātā yatavrataḥ //
BhāMañj, 7, 379.1 dātā hutānalo hṛṣṭo nṛpamāmantrya sānujam /
BhāMañj, 13, 137.2 sa dhuryaḥ sarvadātṝṇāṃ prayātaḥ kīrtiśeṣatām //
BhāMañj, 13, 184.2 mahīdānena dātṝṇāṃ kṣīyate gurupātakam //
BhāMañj, 13, 688.1 kārtikyāṃ sa hi dātṝṇāṃ dhuryo dāsyati te dhanam /
BhāMañj, 13, 782.1 devapūjārato hotā dātā maunī ca bhojane /
BhāMañj, 13, 808.2 na tajjagrāha dātāhaṃ bhūbhṛdityabhimānavān //
BhāMañj, 13, 912.1 dātāro niḥspṛhāḥ kṣāntāḥ prabhāte ghṛtadarśinaḥ /
BhāMañj, 13, 1293.1 dātṝṇāṃ puṇyaśīlānāṃ vratināṃ satyavādinām /
BhāMañj, 13, 1358.2 nirvyājabhaktidayito dātā yasminna śaṃkaraḥ //
BhāMañj, 13, 1423.2 sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ //
BhāMañj, 13, 1532.2 jñeyaḥ sarvapradastasmāddātṝṇāṃ bhūmido varaḥ //
BhāMañj, 13, 1583.1 dātṛpratigrahītṝṇāṃ viśeṣaṃ jagatībhujā /
BhāMañj, 13, 1651.2 yaṣṭāro nandanaṃ yānti dātāraḥ somamaṇḍalam //
BhāMañj, 13, 1708.1 annaṃ haviḥ sudhā prāṇāstaddātā jīvitapradaḥ /
BhāMañj, 13, 1771.1 pūjyamānaḥ surairdātā sthitvā tatra yudhiṣṭhiraḥ /
Garuḍapurāṇa
GarPur, 1, 15, 87.1 dānaṃ dātā ca kartā ca devadevapriyaḥ śuciḥ /
GarPur, 1, 23, 28.1 śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
GarPur, 1, 25, 5.2 hakārādinavātmakapadaḥ sadyodātādimantraḥ hrāṃ hṛdayādyaṅgaḥ /
GarPur, 1, 33, 14.1 bhaktānugrahadātre ca bhaktagoptre namonamaḥ /
GarPur, 1, 34, 51.1 namo vidyāsvarūpāya vidyādātre namonamaḥ /
GarPur, 1, 65, 43.1 prottānakaradātāro viṣamairviṣamā narāḥ /
GarPur, 1, 84, 35.2 pretabhāvādvimuktaḥ syāṃ svargado dātureva ca //
GarPur, 1, 95, 14.2 eṣāmabhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //
GarPur, 1, 98, 8.1 dātā svargamavāpnoti vatsarānromasaṃmitān /
GarPur, 1, 98, 10.2 arogāmaparikliṣṭāṃ dātā svarge mahīyate //
GarPur, 1, 98, 14.1 brahmadātā brahmalokaṃ prāpnoti suradurlabham /
GarPur, 1, 98, 18.2 samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt //
GarPur, 1, 99, 26.2 dātāro no 'bhivardhantāṃ vedāḥ santatireva ca //
GarPur, 1, 106, 19.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
GarPur, 1, 107, 28.1 atikṛcchraṃ careddātā hotā cāndrāyaṇaṃ caret /
GarPur, 1, 113, 16.1 dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye /
GarPur, 1, 114, 67.2 sa dātā narakaṃ yāti yasyārthāstasya tatphalam //
GarPur, 1, 115, 17.1 dātā daridraḥ kṛpaṇo 'rthayuktaḥ puttro 'vidheyaḥ kujanasya sevā /
GarPur, 1, 129, 4.1 puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 2.0 jñātibhyaḥ kanyāyāśca dhanaṃ dattvā dhanagrahaṇalubdhāddātuḥ svācchandyād varāya //
Hitopadeśa
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 111.3 ṛṇadātā ca vaidyaś ca śrotriyaḥ sajalā nadī //
Hitop, 3, 79.2 subhaṭebhyas tato dadyāt ko hi dātur na yudhyate //
Hitop, 3, 142.12 dātā kṣamī guṇagrāhī svāmī duḥkhena labhyate /
Kathāsaritsāgara
KSS, 1, 7, 88.2 dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ //
Kālikāpurāṇa
KālPur, 55, 9.2 caṇḍikā prītidānena dāturāpadvināśanaḥ //
Mukundamālā
MukMā, 1, 17.1 nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati /
Mātṛkābhedatantra
MBhT, 7, 18.2 sadā vijñānadātrī ca tasyai nityaṃ namo namaḥ //
MBhT, 7, 22.2 jñānavijñānadātrī ca tasyai nityaṃ namo namaḥ //
MBhT, 12, 37.3 trivargadātrī sā devī brahmaṇaḥ śaktir eva ca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 506.0 tatraikaḥ piṇḍadātā trayaḥ piṇḍabhājaḥ pitṛpitāmahaprapitāmahāḥ //
Rasahṛdayatantra
RHT, 19, 64.1 dātā bhuvanatritaye sraṣṭā so'pīha padmayoniriva /
Rasaratnasamuccaya
RRS, 7, 37.1 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
Rasendracūḍāmaṇi
RCūM, 3, 35.2 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
Rasārṇava
RArṇ, 2, 1.2 rasopadeśadātā ca kathaṃ syādvada me prabho /
Rājanighaṇṭu
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, Āmr, 259.2 sārādhikye khādire śoṣadātrī cūrṇādhikye pittakṛt pūtigandhā //
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
RājNigh, Sattvādivarga, 13.2 kāryeṣvatyabhimānavān asamaye dātā yathecchaṃ kṛśaḥ svapne vyomagatiḥ sitetaratanur vātūlakas tāmasaḥ //
Skandapurāṇa
SkPur, 9, 6.1 varadātre ca rudrāya sarasvatīsṛje tathā /
SkPur, 14, 3.1 namaḥ kleśavināśāya dātre ca śubhasampadām /
SkPur, 14, 26.2 varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
Tantrāloka
TĀ, 8, 264.1 yonīratītya gauṇe skandhe syuryogadātāraḥ /
TĀ, 8, 266.2 yacchanti guṇebhyo 'mī puruṣebhyo yogadātāraḥ //
TĀ, 8, 328.1 sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca /
TĀ, 8, 395.2 roddhrī dātrī ca mokṣasya tāṃ bhittvā cordhvakuṇḍalī //
TĀ, 16, 68.1 dātrarpito 'sau taddvārā yāti sāyujyataḥ śivam /
Ānandakanda
ĀK, 1, 2, 1.2 rasopadeśadātāraṃ tacchiṣyaṃ kākinīstriyam /
ĀK, 1, 2, 256.2 raso dātā raso bhoktā rasaḥ kartā ca kāraṇam //
Śukasaptati
Śusa, 3, 2.9 vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
Śusa, 23, 28.2 kālaḥ karoti puruṣaṃ dātāraṃ yācitāraṃ ca //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 23.2 sā dhenuḥ kāmadhugbhūtvā dātāram upatiṣṭhate //
Haribhaktivilāsa
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
Mugdhāvabodhinī
MuA zu RHT, 19, 64.2, 8.0 dātā bhuvanatritaye svargamṛtyupātāle bhavati sarvādhika ityabhiprāyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 25.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
ParDhSmṛti, 4, 26.2 kṛcchrātikṛcchrau dātus tu hotā cāndrāyaṇaṃ caret //
ParDhSmṛti, 11, 46.2 apacasya ca yad dānaṃ dātuś cāsya kutaḥ phalam //
ParDhSmṛti, 11, 47.1 dātā pratigrahītā ca tau dvau nirayagāminau /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 12, 23.2 āśvāsadātā naradevapūjito vayaṃ pi saṃtoṣita adya nātha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 27.2 dātāraṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 5.2 tathānṛce havirdattvā na dātā labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 50, 41.2 dātāraṃ nayate 'dhastādātmānaṃ ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 24.1 dātā sa gacchate tatra yatra bhogāḥ sanātanāḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 3.3 śūro dātā sudharmātmā sarvakāmasamṛddhimān //
SkPur (Rkh), Revākhaṇḍa, 56, 120.1 vṛṣadastu śriyaṃ puṣṭāṃ godātā ca triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 83, 31.2 lakṣmaṇaprāṇadātā ca sītāśokanivartanaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 73.1 dātāraṃ ca tathātmānaṃ tārayanti taranti ca /
SkPur (Rkh), Revākhaṇḍa, 90, 93.2 vibhaktadakṣiṇā hyetā dātāraṃ nāpnuvanti ca //
SkPur (Rkh), Revākhaṇḍa, 97, 164.1 kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 164.2 kanyāpustakayordātā so 'kṣayaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 146, 15.2 dhanadhānyasamāyukto dātā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 19.1 dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 108.2 godātā svarṇadātā ca bhūmiratnapradā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 108.2 godātā svarṇadātā ca bhūmiratnapradā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 54.2 annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 131.2 tadarghaṃ sarvadā dātuḥ prīto bhavatu śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 13.1 tiladātā ca bhoktā ca nānāpāpaiḥ pramucyate /
Sātvatatantra
SātT, 3, 19.2 dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 11.2 śrīdātā śrīkaraḥ śrīśaḥ śrīsevyaḥ śrīvibhāvanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 18.2 prītimān prītidātā ca prītidaḥ prītivardhanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 33.1 saṃtuṣṭas toṣado dātā damano dīnavatsalaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 148.2 sāṃdīpanimṛtāpatyadātā kālayamārcitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 179.1 gopījanajñānadātā tātakratukṛtotsavaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 15.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat ta ity anvāhāryaṃ pratigṛhya //
ŚāṅkhŚS, 16, 10, 4.0 athāgnaye kāmāya dātre pathikṛta iti havīṃṣi //
ŚāṅkhŚS, 16, 10, 7.0 agnir vai dātā sa evāsmai yajñaṃ dadāti //