Occurrences

Baudhāyanadharmasūtra
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāvyālaṃkāra
Pañcārthabhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Spandakārikānirṇaya
Tantrāloka
Parāśaradharmasaṃhitā
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 40.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
Aṣṭasāhasrikā
ASāh, 7, 1.26 sarvabuddhadharmaratnadātrītvād daśabalakarī bhagavan prajñāpāramitā /
Mahābhārata
MBh, 1, 57, 68.69 pratigraho dātṛvaśaḥ śrutam evaṃ mayā purā /
MBh, 13, 94, 1.3 dātṛpratigrahītror vā ko viśeṣaḥ pitāmaha //
Manusmṛti
ManuS, 3, 172.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
ManuS, 4, 194.2 tathā nimajjato 'dhastād ajñau dātṛpratīcchakau //
Rāmāyaṇa
Rām, Bā, 68, 14.1 pratigraho dātṛvaśaḥ śrutam etan mayā purā /
Rām, Bā, 72, 11.1 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi /
Kāvyālaṃkāra
KāvyAl, 1, 3.1 adhanasyeva dātṛtvaṃ klībasyevāstrakauśalam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 30.0 īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 15, 7.0 ātmanaḥ dātṛtvād bhūyo dānaprayojanābhāvāt //
Viṣṇusmṛti
ViSmṛ, 57, 9.1 pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti //
Yājñavalkyasmṛti
YāSmṛ, 3, 28.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 34.1 bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca /
Bhāratamañjarī
BhāMañj, 13, 1583.1 dātṛpratigrahītṝṇāṃ viśeṣaṃ jagatībhujā /
Garuḍapurāṇa
GarPur, 1, 98, 18.2 samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt //
GarPur, 1, 106, 19.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
Tantrāloka
TĀ, 16, 68.1 dātrarpito 'sau taddvārā yāti sāyujyataḥ śivam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 25.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
Sātvatatantra
SātT, 3, 19.2 dātṛtvaṃ satyasaṃdhatvaṃ vikrāntatvaṃ niyamyatā //