Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 113, 40.34 śaśvad abhyasyate loke veda eva ca sarvaśaḥ /
MBh, 1, 128, 4.74 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam /
MBh, 1, 167, 14.3 samā dvādaśa tasyeha vedān abhyasato mune //
MBh, 1, 179, 22.3 svabhyastarūpāpi naveva nityaṃ vināpi hāsaṃ hasatīva kāntyā /
MBh, 2, 5, 110.1 kaccid abhyasyate śaśvad gṛhe te bharatarṣabha /
MBh, 3, 83, 45.2 yena yat pūrvam abhyastaṃ tat tasya samupasthitam //
MBh, 4, 54, 14.1 aśvatthāmnaḥ punar bāṇāḥ kṣipram abhyasyato raṇe /
MBh, 6, 104, 41.1 kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃcana /
MBh, 6, 104, 47.1 kāmam abhyasa vā mā vā na me jīvan vimokṣyase /
MBh, 6, 108, 15.2 apāsyānyān raṇe yodhān abhyasyati pitāmaham //
MBh, 6, 114, 51.2 śarair anekasāhasrair mām evābhyasate raṇe //
MBh, 7, 13, 25.2 bahubhistena cābhyastastaṃ vivyādha śatādhikaiḥ //
MBh, 7, 15, 45.1 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam /
MBh, 7, 18, 11.1 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ /
MBh, 7, 126, 19.2 kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ //
MBh, 7, 148, 61.2 abhyasyan parameṣvāsaḥ pratijagrāha sūtajaḥ //
MBh, 7, 154, 6.1 teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam /
MBh, 8, 58, 7.1 dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ /
MBh, 8, 58, 11.1 dhanaṃjayaśarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ /
MBh, 8, 66, 51.1 tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ /
MBh, 8, 66, 57.2 abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam //
MBh, 12, 36, 24.1 kṛcchrād dvādaśarātreṇa svabhyastena daśāvaram /
MBh, 12, 97, 7.2 nānyo rājānam abhyased arājanyaḥ kathaṃcana //
MBh, 12, 210, 25.1 abhyasyanti paraṃ devaṃ vidyutsaṃśabditākṣaram /
MBh, 12, 237, 4.1 tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā /
MBh, 12, 315, 24.1 tayor abhyasator evaṃ nānādharmapravādinoḥ /
MBh, 12, 327, 19.1 teṣām abhyasyatāṃ vedān kadācit saṃśayo 'bhavat /
MBh, 13, 107, 40.2 yaścānadhyāyakāle 'pi mohād abhyasyati dvijaḥ /