Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 79.1 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ /
ManuS, 2, 166.1 vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ /
ManuS, 4, 125.2 kramataḥ pūrvam abhyasya paścād vedam adhīyate //
ManuS, 4, 147.1 vedam evābhyasen nityaṃ yathākālam atandritaḥ /
ManuS, 4, 149.1 paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ /
ManuS, 6, 95.2 niyato vedam abhyasya putraiśvarye sukhaṃ vaset //
ManuS, 11, 107.1 cāndrāyaṇaṃ vā trīn māsān abhyasyen niyatendriyaḥ /
ManuS, 11, 252.1 haviṣpāntīyam abhyasya na tamaṃ ha itīti ca /
ManuS, 11, 255.1 somāraudram tu bahvenāḥ māsam abhyasya śudhyati /
ManuS, 11, 258.2 abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati //
ManuS, 11, 259.1 araṇye vā trir abhyasya prayato vedasaṃhitām /
ManuS, 11, 263.1 ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ /