Occurrences

Aitareya-Āraṇyaka
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrasāra
Āyurvedadīpikā
Kauśikasūtradārilabhāṣya

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 18.0 yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet //
Vasiṣṭhadharmasūtra
VasDhS, 12, 17.1 kṛtvā cāvaśyakarmāṇi ācāmecchaucavittama iti //
Arthaśāstra
ArthaŚ, 1, 6, 4.1 tadviruddhavṛttir avaśyendriyaś cāturanto api rājā sadyo vinaśyati //
ArthaŚ, 1, 12, 1.1 ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca //
Mahābhārata
MBh, 1, 146, 2.2 avaśyabhāvinyarthe vai saṃtāpo neha vidyate //
MBh, 1, 147, 16.1 avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam /
MBh, 1, 210, 15.1 sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ /
MBh, 3, 172, 1.3 utthāyāvaśyakāryāṇi kṛtavān bhrātṛbhiḥ saha //
MBh, 5, 10, 34.3 vṛtraścāvaśyavadhyo 'yaṃ mama sarvaharo ripuḥ //
MBh, 5, 127, 22.1 na hyavaśyendriyo rājyam aśnīyād dīrgham antaram /
MBh, 6, 117, 24.1 avaśyabhāvī vai yo 'rtho na sa śakyo nivartitum /
MBh, 7, 58, 7.2 utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ //
MBh, 7, 67, 47.2 sarveṇāvaśyamartavyaṃ jātena saritāṃ vare //
MBh, 8, 1, 10.1 te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata /
MBh, 11, 15, 17.2 avaśyabhāvī samprāptaḥ svabhāvāllomaharṣaṇaḥ //
MBh, 12, 60, 31.2 avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate //
MBh, 12, 152, 27.2 avaśyakārya ityeva śarīrasya kriyāstathā //
MBh, 13, 40, 49.1 avaśyakaraṇīyaṃ hi guror iha hi śāsanam /
MBh, 14, 54, 12.2 avaśyakaraṇīyaṃ vai yadyetanmanyase vibho /
Saundarānanda
SaundĀ, 5, 29.1 avaśyabhāvī priyaviprayogastasmācca śoko niyataṃ niṣevyaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 178.1 na cāvaśyaparigrāhyā kumārī ciram arhati /
BKŚS, 18, 425.2 avaśyabharaṇīyaiś ca rakṣyaiś ca paravān bhavān //
BKŚS, 20, 149.2 avaśyādheyaśobhānām ākhyātaṃ rāmaṇīyakam //
BKŚS, 22, 237.2 veśyāvaśyaḥ svadārāṇāṃ yāty avaśyam avaśyatām //
Divyāvadāna
Divyāv, 12, 115.1 dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṣṭhatāṃ dhriyamāṇānām yāpayatām yaduta daśāvaśyakaraṇīyāni bhavanti //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Kātyāyanasmṛti
KātySmṛ, 1, 77.1 sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ /
Kūrmapurāṇa
KūPur, 1, 4, 59.2 vaśitvādapyavaśyatvādīśvaraḥ paribhāṣitaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 102.1 sarvagatvācca devānāmavaśyatvācca īśvaraḥ /
Matsyapurāṇa
MPur, 154, 148.3 sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā //
MPur, 154, 287.1 bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī /
Nāradasmṛti
NāSmṛ, 2, 13, 34.2 avaśyakāryāḥ saṃskārā bhrātaraṃ pūrvasaṃskṛtaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
PABh zu PāśupSūtra, 5, 6, 7.0 tasmāt kāryakaraṇavān eva cittasthitisamakālam evāsaṅgādibhāvena yugapaj jāyate avaśyādivad ityarthaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 48.4 yāvaśyadeyā tanayā tayaiva /
Bhāratamañjarī
BhāMañj, 1, 161.2 avaśyabhāvācchāpo 'sau mātuḥ śāpātsamutthitaḥ //
BhāMañj, 6, 10.2 bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ //
BhāMañj, 7, 268.1 atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ /
BhāMañj, 12, 78.1 avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ /
Kathāsaritsāgara
KSS, 5, 2, 29.1 sā ca me 'vaśyagantavyā tatastadupalabdhaye /
KSS, 5, 2, 56.1 avaśyagamyā kanakapurī ca nagarī mayā /
KSS, 5, 3, 194.1 tacca te 'vaśyakartavyaṃ kāryaṃ kiṃciddhi vidyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 142.2, 2.0 balavatkarmasaṃkṣayād iti avaśyabhoktavyaphalasya karmaṇaḥ kṣayāt //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
KauśSDār, 5, 8, 28, 2.0 patnī avaśyakarmā ceha vidhānāt //