Occurrences

Vaikhānasagṛhyasūtra
Bodhicaryāvatāra
Ayurvedarasāyana
Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikā
Āyurvedadīpikā

Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 9.0 guruṇā śiṣyo rakṣitavyo yasmācchiṣyakṛtaṃ duritaṃ prāpnoty avaśyam akurvantaṃ śiṣyaṃ tyajati //
Bodhicaryāvatāra
BoCA, 2, 59.2 avaśyameti sā velā na bhaviṣyāmyahaṃ yadā //
BoCA, 2, 60.2 avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ //
BoCA, 5, 96.2 samprajānaṃ laghūtthānaḥ prāgavaśyaṃ niyogataḥ //
BoCA, 5, 105.1 śikṣāsamuccayo'vaśyaṃ draṣṭavyaśca punaḥ punaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 7.3 nāvaśyaṃ syur vighātāya guṇadoṣā mitho yathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
Spandakārikā
SpandaKār, 1, 23.2 tadavaśyaṃ kariṣye 'hamiti saṃkalpya tiṣṭhati //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2 nityaṃ sphuṭataraṃ madhye sthito'vaśyaṃ prakāśayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 8.2, 3.0 vāksiddhiḥ yad ucyate tad avaśyaṃ bhavatītyarthaḥ //