Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 1, 15.2, 10.0 anyacca kiṃ mokṣatarorbījaṃ samyagjñānaṃ kriyāsahitam iti praśnottararatnamālāyām //
MuA zu RHT, 1, 20.2, 3.0 punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ //
MuA zu RHT, 2, 7.2, 2.0 pātanayantre sthālīdvayasampuṭe samyagvidhānenotthitaḥ san //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 17.2, 4.0 kiṃviśiṣṭaḥ samyak labdhavīryaḥ prāptabalo vīryavān rasaḥ capalatvanivṛttaye niyamyata ityarthaḥ //
MuA zu RHT, 3, 4.2, 13.3 jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet //
MuA zu RHT, 3, 24.1, 7.1 etāsvekā balivasā samyak sūtasya bandhinī /
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 36.2, 7.0 tebhyaḥ samyak jñātvā tathā tenaiva siddhodeśavidhānena drutayo bāhyadrutayaḥ //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 7, 3.2, 4.1 ekā balivasā samyak sūtasya bandhinī param /
MuA zu RHT, 9, 6.2, 4.0 teṣāṃ pūtilohasaṃjñakānāṃ śodhanaṃ samyaṅmalāpanayanaṃ kāryamiti //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 19, 4.2, 6.0 anyatkiṃ kaṭurohiṇyāḥ tiktāyāḥ kvathitaṃ prasādhitaṃ samyak śuddhikaraṇaṃ anuprayuñjīta svedānantaram ityabhiprāyaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //