Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 4.1 sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ /
ManuS, 1, 103.2 śiṣyebhyaś ca pravaktavyaṃ samyaṅ nānyena kenacit //
ManuS, 2, 5.1 teṣu samyag vartamāno gacchaty amaralokatām /
ManuS, 2, 14.2 ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //
ManuS, 2, 53.2 bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet //
ManuS, 2, 89.2 tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 2, 101.2 paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt //
ManuS, 2, 160.1 yasya vāṅmanasī śuddhe samyag gupte ca sarvadā /
ManuS, 3, 28.1 yajñe tu vitate samyag ṛtvije karma kurvate /
ManuS, 3, 76.1 agnau prāstāhutiḥ samyag ādityam upatiṣṭhate /
ManuS, 3, 87.1 evaṃ samyagghavir hutvā sarvadikṣu pradakṣiṇam /
ManuS, 3, 187.2 nimantrayeta tryavarān samyag viprān yathoditān //
ManuS, 3, 208.2 upaspṛṣṭodakān samyag viprāṃs tān upaveśayet //
ManuS, 3, 262.2 madhyamaṃ tu tataḥ piṇḍam adyāt samyak sutārthinī //
ManuS, 3, 275.1 yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ /
ManuS, 3, 279.1 prācīnāvītinā samyag apasavyam atandriṇā /
ManuS, 4, 155.1 śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu /
ManuS, 6, 74.1 samyagdarśanasampannaḥ karmabhir na nibadhyate /
ManuS, 7, 19.1 samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ /
ManuS, 7, 27.1 taṃ rājā praṇayan samyak trivargeṇābhivardhate /
ManuS, 7, 60.2 samyag arthasamāhartṝn amātyān suparīkṣitān //
ManuS, 7, 100.2 asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ //
ManuS, 7, 122.2 teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ //
ManuS, 7, 184.2 upagṛhyāspadaṃ caiva cārān samyag vidhāya ca //
ManuS, 7, 194.1 praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet /
ManuS, 8, 54.2 samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati //
ManuS, 8, 305.2 tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt //
ManuS, 9, 21.2 tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate //
ManuS, 9, 58.1 devarād vā sapiṇḍād vā striyā samyaṅniyuktayā /
ManuS, 9, 247.1 evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ /
ManuS, 9, 248.1 samyaṅniviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ /
ManuS, 9, 258.2 kurvīta śāsanaṃ rājā samyak sārāparādhataḥ //
ManuS, 10, 74.2 te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam //
ManuS, 10, 130.2 yān samyag anutiṣṭhanto vrajanti paramāṃ gatim //
ManuS, 11, 71.2 yair yair vratair apohyante tāni samyaṅ nibodhata //