Occurrences

Mānavagṛhyasūtra
Arthaśāstra
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ayurvedarasāyana
Garuḍapurāṇa
Gītagovinda
Mātṛkābhedatantra
Narmamālā
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasārṇavakalpa
Yogaratnākara

Mānavagṛhyasūtra
MānGS, 2, 13, 6.13 nānāpatrakā sā devī puṣṭiś cātisarasvatī /
Arthaśāstra
ArthaŚ, 2, 10, 58.1 tatra kālapattrakam acāruviṣam avirāgākṣaratvam akāntiḥ //
ArthaŚ, 2, 15, 62.1 tulāmānabhāṇḍaṃ rocanīdṛṣanmusalolūkhalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasaṃmārjanyaś copakaraṇāni //
Divyāvadāna
Divyāv, 17, 12.1 dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Kāmasūtra
KāSū, 7, 1, 1.4 tagarakuṣṭhatālīsapatrakānulepanaṃ subhagaṃkaraṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 254.2 tatsiddhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam //
KātySmṛ, 1, 255.2 viśuddhipatrakaṃ jñeyaṃ tebhyaḥ sākṣisamanvitam //
KātySmṛ, 1, 256.2 vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam //
KātySmṛ, 1, 265.2 vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam //
KātySmṛ, 1, 283.2 dūṣite patrake vādī tadārūḍhāṃs tu nirdiśet //
KātySmṛ, 1, 290.1 kūṭoktau sākṣiṇāṃ vākyāl lekhakasya ca patrakam /
KātySmṛ, 1, 371.2 sa sākṣī likhito nāma smāritaḥ patrakād ṛte //
Liṅgapurāṇa
LiPur, 1, 71, 123.2 kiṅkiṇībhir anekābhir haimairaśvatthapatrakaiḥ //
LiPur, 1, 77, 83.2 budbudairardhacandraiś ca haimairaśvatthapatrakaiḥ //
LiPur, 1, 81, 11.2 tatra bhaktyā yathānyāyam arcayed bilvapatrakaiḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 43.2 jayine cāpi deyaṃ syād yathāvaj jayapatrakam //
Suśrutasaṃhitā
Su, Utt., 21, 9.1 aśvatthapatrakhallaṃ vā vidhāya bahupatrakam /
Yājñavalkyasmṛti
YāSmṛ, 3, 96.1 kanīnike cākṣikūṭe śaṣkulī karṇapatrakau /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 16.0 citrā citrāṇḍikā kaṭupaṭolaphalaṃ pattrakaṃ ca //
Garuḍapurāṇa
GarPur, 1, 20, 3.1 aṣṭavargaṃ cāṣṭamaṃ ca khyātamīśānapatrake /
GarPur, 1, 23, 52.2 jñānavairāgyamaiśvaryaistataḥ pūrvādipatrake //
GarPur, 1, 167, 59.2 punarnavā ca bṛhatī nirguṇḍī nimbapatrakam //
Gītagovinda
GītGov, 11, 19.1 akṣṇoḥ nikṣipadañjanam śravaṇayoḥ tāpicchagucchāvalīm mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam /
GītGov, 12, 20.2 mṛgamadapatrakam atra manobhavamaṅgalakalaśasahodare //
Mātṛkābhedatantra
MBhT, 2, 11.1 tatpatreṇa bhavet puṣpaṃ vṛntayuktaṃ tripattrakam /
MBhT, 12, 23.2 tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake //
Narmamālā
KṣNarm, 2, 97.1 pādāntike ca prahitaṃ tasya pradhanapatrakam /
KṣNarm, 2, 120.1 kalamāṅkitakarṇena bhūrjapatrakapāṇinā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 206.2 phaṇijjake prasthapuṣpaḥ kharapattro 'trapatrakaḥ //
Rasamañjarī
RMañj, 6, 165.2 viḍaṅgaṃ reṇukā mustā elā keśarapatrakam /
Rasaprakāśasudhākara
RPSudh, 8, 12.2 sārdhaniṣkakaguḍena yojitaḥ saurasairdvidaśapatrakairyutaḥ //
RPSudh, 12, 10.2 tvakpatrakailāḥ saha kesareṇa palapramāṇā hi tato vidadhyāt //
Rasaratnasamuccaya
RRS, 11, 72.1 drutakajjalikā mocāpattrake cipiṭīkṛtā /
RRS, 11, 93.2 tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //
RRS, 12, 111.2 pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam //
RRS, 15, 87.1 arkakṣīraṃ snuhīkāṃḍaṃ kaṭulāvupatrakam /
RRS, 16, 11.1 kāṣṭhenāloḍya tatsarvaṃ kṣipetkuṭajapatrake /
Rasaratnākara
RRĀ, R.kh., 4, 22.2 mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //
RRĀ, R.kh., 8, 47.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /
RRĀ, R.kh., 8, 58.1 ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /
RRĀ, R.kh., 8, 60.2 kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //
RRĀ, R.kh., 8, 68.1 mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam /
RRĀ, R.kh., 9, 20.2 ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //
RRĀ, R.kh., 10, 54.2 viṣaṃ trikaṭukaṃ mustaṃ haridrānimbapatrakam //
RRĀ, Ras.kh., 4, 77.3 grāhyaṃ somatrayodaśyāṃ hastikarṇasya pattrakam /
RRĀ, V.kh., 1, 53.2 vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam //
RRĀ, V.kh., 3, 53.1 aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /
RRĀ, V.kh., 3, 122.1 mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /
RRĀ, V.kh., 4, 61.2 jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //
RRĀ, V.kh., 5, 12.1 tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /
RRĀ, V.kh., 8, 9.2 snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //
RRĀ, V.kh., 8, 86.1 śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /
RRĀ, V.kh., 13, 98.1 piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /
RRĀ, V.kh., 14, 62.1 samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /
RRĀ, V.kh., 17, 8.1 kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /
Rasendracintāmaṇi
RCint, 6, 10.1 snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /
RCint, 8, 88.2 jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam /
RCint, 8, 161.1 kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /
RCint, 8, 248.1 viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /
Rasendrasārasaṃgraha
RSS, 1, 319.2 vṛddhadāraśca vṛścīravṛṣapatrakacitrakāḥ //
RSS, 1, 329.1 paṭolapattrakośīraṃ kāsamardāparājitāḥ /
Rasādhyāya
RAdhy, 1, 273.2 tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //
Rasārṇava
RArṇ, 17, 34.1 samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake /
Rājanighaṇṭu
RājNigh, Pipp., 173.1 patraṃ tamālapattraṃ ca patrakaṃ chadanaṃ dalam /
RājNigh, Pipp., 175.1 patrakaṃ laghu tiktoṣṇaṃ kaphavātaviṣāpaham /
RājNigh, Miśrakādivarga, 18.1 tvagelāpattrakais tulyais trisugandhi trijātakam /
RājNigh, Miśrakādivarga, 19.1 elātvakpattrakais tulyair maricena samanvitaiḥ /
Ānandakanda
ĀK, 1, 2, 38.2 ṣaṭkoṇaṃ vasupatraṃ ca tadbahiścāṣṭapatrakam //
ĀK, 1, 4, 402.2 bhasma saṃmardayedamlairanena svarṇapatrakam //
ĀK, 1, 9, 32.1 jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam /
ĀK, 1, 15, 442.2 marīcaṃ pippalī śuṇṭhī tvagelāṃ patrakaṃ samam //
ĀK, 1, 16, 23.2 mūlaṃ ca vājigandhāyā nīlakoraṇḍapatrakam //
ĀK, 1, 21, 23.2 aṣṭapatre likheccheṣāṇyakṣarāṇyaṣṭapatrake //
ĀK, 2, 4, 16.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam /
ĀK, 2, 4, 27.2 ādau mūṣāntare kṣiptvā dhuttūrasya tu patrakam //
ĀK, 2, 4, 30.1 kiṃcidgandhena vāmlena kṣālayettāmrapatrakam /
ĀK, 2, 4, 46.2 mūṣāyāṃ miśritaṃ kṣiptvā bhāgaikaṃ cābhrapatrakam //
ĀK, 2, 8, 121.1 aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 244.2 nīlinī patrakaṃ cailā citrakaśca kuṭherakaḥ //
ŚdhSaṃh, 2, 12, 272.1 elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 12.0 atha cūrṇārthaṃ dravyāṇyāha elātvakpatrakamityādi //
Abhinavacintāmaṇi
ACint, 1, 108.1 patrakaṃ laghutiktoṣṇaṃ viṣānilakaphāpaham /
Bhāvaprakāśa
BhPr, 6, 2, 123.2 rasonakandavatkandau niḥsārau sūkṣmapattrakau //
BhPr, 6, Karpūrādivarga, 68.1 pattrakaṃ tamālapattraṃ ca tathā syāt pattranāmakam /
BhPr, 6, Karpūrādivarga, 68.2 pattrakaṃ madhuraṃ kiṃcit tīkṣṇoṣṇaṃ picchilaṃ laghu /
BhPr, 6, Karpūrādivarga, 72.1 tvagelāpattrakais tulyais trisugandhi trijātakam /
Dhanurveda
DhanV, 1, 134.2 patraṃ vilokitavyaṃ ca athavā hīnapatrakam //
Gheraṇḍasaṃhitā
GherS, 5, 20.1 bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam /
Haribhaktivilāsa
HBhVil, 5, 95.1 daśapatre ca ṣaṭpatre catuṣpattre dvipatrake /
Rasārṇavakalpa
RAK, 1, 371.1 tutthacūrṇasya māṣaikaṃ tatsamaṃ tāmrapatrakam /
Yogaratnākara
YRā, Dh., 65.1 kumāryadbhirdinaṃ paścādgolakaṃ rubupatrakaiḥ /