Occurrences

Arthaśāstra
Divyāvadāna
Kātyāyanasmṛti
Nāradasmṛti
Ayurvedarasāyana
Garuḍapurāṇa
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda

Arthaśāstra
ArthaŚ, 2, 10, 58.1 tatra kālapattrakam acāruviṣam avirāgākṣaratvam akāntiḥ //
Divyāvadāna
Divyāv, 17, 12.1 dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Kātyāyanasmṛti
KātySmṛ, 1, 254.2 tatsiddhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam //
KātySmṛ, 1, 255.2 viśuddhipatrakaṃ jñeyaṃ tebhyaḥ sākṣisamanvitam //
KātySmṛ, 1, 256.2 vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam //
KātySmṛ, 1, 265.2 vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam //
Nāradasmṛti
NāSmṛ, 1, 2, 43.2 jayine cāpi deyaṃ syād yathāvaj jayapatrakam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 16.0 citrā citrāṇḍikā kaṭupaṭolaphalaṃ pattrakaṃ ca //
Garuḍapurāṇa
GarPur, 1, 167, 59.2 punarnavā ca bṛhatī nirguṇḍī nimbapatrakam //
Mātṛkābhedatantra
MBhT, 2, 11.1 tatpatreṇa bhavet puṣpaṃ vṛntayuktaṃ tripattrakam /
Narmamālā
KṣNarm, 2, 97.1 pādāntike ca prahitaṃ tasya pradhanapatrakam /
Rasamañjarī
RMañj, 6, 165.2 viḍaṅgaṃ reṇukā mustā elā keśarapatrakam /
Rasaratnasamuccaya
RRS, 15, 87.1 arkakṣīraṃ snuhīkāṃḍaṃ kaṭulāvupatrakam /
Rasaratnākara
RRĀ, R.kh., 10, 54.2 viṣaṃ trikaṭukaṃ mustaṃ haridrānimbapatrakam //
RRĀ, Ras.kh., 4, 77.3 grāhyaṃ somatrayodaśyāṃ hastikarṇasya pattrakam /
RRĀ, V.kh., 8, 9.2 snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //
RRĀ, V.kh., 8, 86.1 śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /
Rasendracintāmaṇi
RCint, 8, 88.2 jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam /
RCint, 8, 248.1 viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /
Rājanighaṇṭu
RājNigh, Pipp., 173.1 patraṃ tamālapattraṃ ca patrakaṃ chadanaṃ dalam /
RājNigh, Pipp., 175.1 patrakaṃ laghu tiktoṣṇaṃ kaphavātaviṣāpaham /
Ānandakanda
ĀK, 1, 16, 23.2 mūlaṃ ca vājigandhāyā nīlakoraṇḍapatrakam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 244.2 nīlinī patrakaṃ cailā citrakaśca kuṭherakaḥ //
ŚdhSaṃh, 2, 12, 272.1 elātvakpatrakaṃ vāṃśī lavaṅgāgarukeśaram /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 12.0 atha cūrṇārthaṃ dravyāṇyāha elātvakpatrakamityādi //
Abhinavacintāmaṇi
ACint, 1, 108.1 patrakaṃ laghutiktoṣṇaṃ viṣānilakaphāpaham /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 68.1 pattrakaṃ tamālapattraṃ ca tathā syāt pattranāmakam /
BhPr, 6, Karpūrādivarga, 68.2 pattrakaṃ madhuraṃ kiṃcit tīkṣṇoṣṇaṃ picchilaṃ laghu /
Dhanurveda
DhanV, 1, 134.2 patraṃ vilokitavyaṃ ca athavā hīnapatrakam //