Occurrences

Atharvaprāyaścittāni
Gautamadharmasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Āyurvedadīpikā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
Gautamadharmasūtra
GautDhS, 2, 2, 18.1 yathoktam ṛtvijo 'nyāni //
Kauśikasūtra
KauśS, 8, 5, 23.0 ajo hīti sūktena saṃpātavantaṃ yathoktam //
KauśS, 11, 1, 24.0 teṣu yathoktaṃ karoti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 9.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty ukte srucor avadyati yathoktaṃ dvirdviḥ //
KātyŚS, 6, 10, 4.0 glāyann udapātraṃ niṣicya pūrveṇa yūpaṃ yathoktam upagūhati //
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 15, 8, 4.0 sāvitrasārasvatatvāṣṭrapauṣṇaindrabārhaspatyavāruṇāgneyasaumyavaiṣṇavāni yathoktam //
KātyŚS, 20, 6, 3.0 yathoktam aśvādau devatāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 51, 9.0 tasmin yathoktaṃ saṃjñāpayanti //
KāṭhGS, 51, 10.0 saṃjñapte yathoktam adbhiḥ prāṇāyatanāni snāpayati //
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
VaikhGS, 3, 9, 7.0 yathoktaṃ vrataṃ kuryāt //
VaikhGS, 3, 14, 2.0 ariṣṭāgāraṃ yathoktaṃ kṛtvā vṛṣabhoṣitaṃ tilasarṣapairdhūpayitvā tāṃ praveśayet //
VaikhGS, 3, 16, 2.0 nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mṛnmayāni bhāṇḍāni purāṇāni tyaktvā navāni parigṛhyānyānparicchadānyathoktaṃ śodhayitvā bhūmiyajñeneṣṭvā nivaset //
VaikhGS, 3, 18, 3.0 snātvāgāraṃ yathoktaṃ śodhayet //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
Vārāhagṛhyasūtra
VārGS, 14, 12.2 tvā yathoktam /
Āpastambadharmasūtra
ĀpDhS, 2, 10, 12.0 śāstrair adhigatānām indriyadaurbalyād vipratipannānāṃ śāstā nirveṣam upadiśed yathākarma yathoktam //
ĀpDhS, 2, 17, 16.0 sarveṣu vṛtteṣu sarvataḥ samavadāya śeṣasya grāsāvarārghyaṃ prāśnīyād yathoktam //
Arthaśāstra
ArthaŚ, 1, 16, 14.1 tasmād udyateṣvapi śastreṣu yathoktaṃ vaktāro dūtāḥ //
Buddhacarita
BCar, 9, 67.1 tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam /
Carakasaṃhitā
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Indr., 1, 7.2 lakṣyanimittā tu sā yasyā upalabhyate nimittaṃ yathoktaṃ nidāneṣu /
Mahābhārata
MBh, 1, 67, 17.5 tasyāstu sarvaṃ saṃśrutya yathoktaṃ sa viśāṃ patiḥ /
MBh, 1, 71, 21.1 vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata /
MBh, 1, 112, 32.2 yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā //
MBh, 1, 117, 20.4 sa yathoktaṃ tapastepe tatra mūlaphalāśanaḥ /
MBh, 1, 132, 19.2 yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ //
MBh, 1, 155, 31.3 yathoktaṃ kalpayāmāsa rājā vipreṇa taṃ kratum //
MBh, 1, 157, 13.2 deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati //
MBh, 1, 186, 3.9 yathoktaṃ kurunandanena nivedayāmāsa nṛpāya gatvā //
MBh, 1, 189, 29.1 teṣāṃ kāmaṃ bhagavān ugradhanvā prādād iṣṭaṃ sannisargād yathoktam /
MBh, 1, 199, 25.32 śīghram adyaiva rājendra yathoktaṃ kartum arhasi /
MBh, 1, 199, 25.34 yathoktaṃ dhṛtarāṣṭreṇa kārayāmāsa kaurava /
MBh, 1, 212, 1.352 yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī /
MBh, 1, 215, 11.73 tathā cakāra tat sarvaṃ yathoktaṃ śūlapāṇinā /
MBh, 1, 215, 11.94 yathāvidhi yathākālaṃ yathoktaṃ bahudakṣiṇam /
MBh, 2, 5, 103.3 yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ //
MBh, 2, 11, 57.2 yathoktaṃ tatra taistasmiṃstataḥ pañcaguṇādhikam //
MBh, 3, 48, 41.2 asaṃśayaṃ bhavitā yuddham etad gate kāle pāṇḍavānāṃ yathoktam //
MBh, 3, 68, 24.1 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt /
MBh, 3, 91, 22.2 daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha //
MBh, 3, 98, 19.2 ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā //
MBh, 3, 105, 1.3 yathoktaṃ taccakārātha śraddadhad bharatarṣabha //
MBh, 3, 106, 15.2 yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ //
MBh, 3, 155, 29.1 te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā /
MBh, 3, 155, 84.1 gandharvāḥ saha kāntābhir yathoktaṃ vṛṣaparvaṇā /
MBh, 3, 241, 22.1 ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ /
MBh, 3, 241, 37.2 yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam //
MBh, 3, 286, 18.1 yathādṛṣṭaṃ yathātattvaṃ yathoktam ubhayorniśi /
MBh, 3, 291, 20.1 astu me saṃgamo deva yathoktaṃ bhagavaṃstvayā /
MBh, 3, 298, 24.3 bhavān dharmaḥ punaścaiva yathoktaṃ te bhaviṣyati //
MBh, 4, 5, 4.8 indrasenamukhāścaiva yathoktaṃ prāpya nirvṛtāḥ /
MBh, 5, 9, 29.3 kuruṣvaitad yathoktaṃ me takṣanmā tvaṃ vicāraya //
MBh, 5, 70, 7.2 yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan //
MBh, 5, 158, 2.1 abhijño dūtavākyānāṃ yathoktaṃ bruvato mama /
MBh, 5, 159, 1.2 ulūkastvarjunaṃ bhūyo yathoktaṃ vākyam abravīt /
MBh, 5, 160, 25.2 gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi //
MBh, 5, 162, 5.3 yathoktaṃ kuruvṛddhena bhīṣmeṇāmitatejasā //
MBh, 5, 188, 14.1 yathoktam eva kalyāṇi sarvam etad bhaviṣyati /
MBh, 6, 103, 43.2 ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava //
MBh, 6, 105, 25.3 iti tat kṛtavāṃścāhaṃ yathoktaṃ bharatarṣabha //
MBh, 9, 16, 37.2 smṛtvā manaḥ śalyavadhe yatātmā yathoktam indrāvarajasya cakre //
MBh, 12, 111, 2.2 āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ /
MBh, 12, 185, 4.1 mokṣāśramaṃ yaḥ kurute yathoktaṃ śuciḥ susaṃkalpitabuddhiyuktaḥ /
MBh, 12, 189, 11.2 etat sarvam aśeṣeṇa yathoktaṃ parivarjayet /
MBh, 12, 190, 3.1 yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ /
MBh, 12, 274, 48.2 avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ //
MBh, 12, 295, 3.2 yathoktam ṛṣibhistāta sāṃkhyasyāsya nidarśanam //
MBh, 12, 345, 12.2 kālaṃ parimitāhāro yathoktaṃ paripālayan //
MBh, 14, 6, 28.1 tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ /
MBh, 14, 50, 41.1 tvam apyetanmahābhāga yathoktaṃ brahmaṇo vacaḥ /
MBh, 14, 71, 7.3 cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā /
MBh, 18, 2, 54.2 yathoktaṃ dharmaputreṇa sarvam eva janādhipa //
Manusmṛti
ManuS, 8, 217.1 yathoktam ārtaḥ sustho vā yas tat karma na kārayet /
Rāmāyaṇa
Rām, Bā, 12, 2.2 yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava //
Rām, Ay, 51, 21.2 sumantro rāmavacanaṃ yathoktaṃ pratyavedayat //
Rām, Ki, 46, 1.2 vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā //
Rām, Yu, 16, 17.2 yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām //
Rām, Yu, 16, 18.2 vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama //
Rām, Utt, 85, 1.2 yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 9.2 avaśyakāryaṃ saṃbhāvya yathoktaṃ śīlayed anu //
AHS, Utt., 26, 50.1 anuvarteta varṣaṃ ca yathoktaṃ vraṇayantraṇām /
AHS, Utt., 27, 27.1 māsaiḥ sthairyaṃ bhavet saṃdher yathoktaṃ bhajatāṃ vidhim /
Daśakumāracarita
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 193.1 hṛṣṭaśca dhanamitro yathoktamanvatiṣṭhat //
DKCar, 2, 5, 114.1 so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇam upakrāntavān //
Kāmasūtra
KāSū, 2, 10, 1.12 tato nīvīviśleṣaṇādi yathoktam upakrameta /
KāSū, 3, 4, 3.1 yathoktaṃ ca spṛṣṭakādikam āliṅganavidhiṃ vidadhyāt //
KāSū, 3, 4, 32.2 tato yathoktam abhiyuñjīta //
KāSū, 3, 4, 38.3 prayojyasya sātmyayuktāḥ kathāyogāḥ bālāyām upakrameṣu yathoktam ācaret //
Kūrmapurāṇa
KūPur, 2, 21, 1.2 snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ /
Matsyapurāṇa
MPur, 100, 34.2 rājā yathoktaṃ ca punarakarotpuṣpavāhanaḥ //
MPur, 123, 43.2 dvīpeṣu teṣu sarveṣu yathoktaṃ varṣakeṣu ca //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 14, 15.2 vidradhiṃ sannipātena yathoktamabhinirdiśet //
Su, Cik., 1, 43.2 yathoktamāharecchalyaṃ prāptoddharaṇalakṣaṇam //
Su, Cik., 1, 45.2 yathoktaṃ sīvanaṃ teṣu kāryaṃ saṃdhānam eva ca //
Su, Cik., 1, 48.2 kāryaṃ yathoktaṃ vaidyena śoṇitāsthāpanaṃ bhavet //
Su, Cik., 2, 31.2 sīvyedyathoktaṃ tailena srotaścābhipratarpayet //
Su, Cik., 5, 23.1 gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṃ cāvekṣeta //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 8, 32.2 dahedyathoktaṃ matimāṃstaṃ vraṇaṃ susamāhitaḥ //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 17, 17.1 sarvāṃś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam /
Su, Cik., 19, 9.1 bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret /
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 29, 13.4 tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
Viṣṇupurāṇa
ViPur, 3, 9, 33.1 mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ /
Bhāratamañjarī
BhāMañj, 1, 1194.2 yathoktaṃ dhṛtarāṣṭreṇa hṛṣṭaḥ sarvaṃ nivedya saḥ /
Garuḍapurāṇa
GarPur, 1, 68, 52.1 saudāminīvisphuritābhirāmaṃ rājā yathoktaṃ kaliśaṃ dadhānaḥ /
Kathāsaritsāgara
KSS, 2, 4, 171.1 prātaśca sā rūpaṇikā yathoktaṃ tamakārayat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.1 ityādinā vakṣyamāṇād vaiśiṣṭyād ādarasya ca tattatpadaprāptiprītiśraddhātmanovailakṣaṇyāt yathoktaṃ śrīmatsūkṣmasvāyambhuve /
Rasamañjarī
RMañj, 10, 56.2 naraiḥ sevyā yathoktaṃ ca paraṃ kālasya bandhanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 135.2, 4.0 yathoktaṃ tṛṣṇāyāḥ sukhaduḥkhahetutvaṃ darśayannāha upādatte hītyādi //
Haribhaktivilāsa
HBhVil, 4, 55.2 pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet //
HBhVil, 5, 27.1 yathoktam upaviśyātha sampradāyānusārataḥ /
HBhVil, 5, 241.1 yathoktaṃ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 113.1 tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 23.2 vadanti munayaḥ sarve yathoktaṃ vedabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 194, 22.1 rūpaṃ paraṃ yathoktaṃ vai viśvarūpam adarśayat /