Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Avadānaśataka
AvŚat, 1, 5.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 2, 6.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 3, 9.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 4, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 6, 7.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 7, 8.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 8, 5.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 9, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 10, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 17, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 20, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 22, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 23, 4.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
Carakasaṃhitā
Ca, Sū., 16, 22.1 bheṣajakṣapite pathyamāhārair eva bṛṃhaṇam /
Ca, Nid., 8, 39.1 prayogaiḥ kṣapayedvā tān sukhaṃ vā koṣṭhamānayet /
Mahābhārata
MBh, 1, 36, 4.1 kṣapayāmāsa tīvreṇa tapasetyata ucyate /
MBh, 1, 41, 25.2 sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan /
MBh, 1, 96, 23.3 akṣataḥ kṣapayitvānyān asaṃkhyeyaparākramaḥ /
MBh, 1, 96, 43.1 akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ /
MBh, 3, 240, 9.2 divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn //
MBh, 5, 53, 13.3 kṣapayiṣyati no rājan kālacakram ivodyatam //
MBh, 5, 141, 33.1 kṣapayiṣyati naḥ sarvān sa suvyaktaṃ mahāraṇe /
MBh, 5, 164, 25.2 rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm //
MBh, 5, 194, 5.1 kena kālena gāṅgeya kṣapayethā mahādyute /
MBh, 5, 194, 13.2 kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata //
MBh, 5, 195, 7.2 kālena kiyatā śatrūn kṣapayer iti saṃyuge //
MBh, 6, BhaGī 4, 30.2 sarve 'pyete yajñavido yajñakṣapitakalmaṣāḥ //
MBh, 6, 46, 10.2 kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit //
MBh, 6, 46, 22.2 kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākramaḥ //
MBh, 6, 93, 5.1 avadhyamānāste cāpi kṣapayanti balaṃ mama /
MBh, 7, 95, 39.2 kṛtavāṃstatra śaineyaḥ kṣapayaṃstāvakaṃ balam //
MBh, 7, 134, 74.2 śatrūnna kṣapayecchakto yo na syād gautamīsutaḥ //
MBh, 7, 135, 3.2 nimeṣāt pāṇḍavīṃ senāṃ kṣapayema nṛpottama //
MBh, 7, 135, 4.2 kṣapayeyur mahābāho na syāma yadi saṃyuge //
MBh, 7, 139, 8.2 vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān //
MBh, 7, 148, 23.2 paśyāmi jayavikrāntaṃ kṣapayiṣyati no dhruvam //
MBh, 7, 160, 20.2 kṣapitaṃ pāṇḍuputreṇa ceṣṭatāṃ no viśāṃ pate //
MBh, 7, 160, 24.2 akṣayaṃ kṣapayet kaścit kṣatriyaḥ kṣatriyarṣabham //
MBh, 7, 160, 25.2 nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham //
MBh, 7, 164, 64.1 kaccid droṇo na naḥ sarvān kṣapayet paramāstravit /
MBh, 8, 46, 18.2 kathaṃ śakyo mayā karṇo yuddhe kṣapayituṃ bhavet //
MBh, 8, 54, 7.2 yathāntakāle kṣapayan didhakṣur bhūtāntakṛtkāla ivāttadaṇḍaḥ //
MBh, 9, 12, 35.2 na hi kruddho raṇe rājā kṣapayeta balaṃ mama //
MBh, 11, 1, 26.2 kṣapitāḥ kṣatriyāḥ sarve śatrūṇāṃ vardhitaṃ yaśaḥ //
MBh, 12, 9, 12.2 caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram //
MBh, 12, 267, 37.1 puṇyapāpamayaṃ dehaṃ kṣapayan karmasaṃcayāt /
MBh, 12, 270, 18.1 kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ /
MBh, 12, 293, 7.1 evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama /
MBh, 13, 2, 92.2 sa dattvā sukṛtaṃ tasya kṣapayeta hyanarcitaḥ //
MBh, 14, 10, 12.2 sarveṣām eva devānāṃ kṣapitānyāyudhāni me //
MBh, 14, 93, 8.2 kṣapayāmāsa taṃ kālaṃ kṛcchraprāṇo dvijottamaḥ //
Manusmṛti
ManuS, 5, 157.1 kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
Rāmāyaṇa
Rām, Ay, 98, 19.2 āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ //
Rām, Su, 52, 3.2 balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam //
Rām, Yu, 32, 4.2 kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat //
Rām, Yu, 50, 16.1 sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 3.2 ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ //
AHS, Sū., 4, 28.1 bheṣajakṣapite pathyam āhārair bṛṃhaṇaṃ kramāt /
AHS, Sū., 10, 14.1 tṛṭkuṣṭhaviṣavīsarpān janayet kṣapayed balam /
AHS, Śār., 5, 78.2 tṛṣṇānyarogakṣapitaṃ bahirjihvaṃ vicetanam //
AHS, Nidānasthāna, 2, 60.1 malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayet tataḥ /
AHS, Cikitsitasthāna, 1, 3.1 laṅghanaiḥ kṣapite doṣe dīpte 'gnau lāghave sati /
Bodhicaryāvatāra
BoCA, 7, 29.1 kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 46.2 sa kṣapāḥ kṣapayan kṣīṇaḥ saṃvatsaraśatāyatāḥ //
BKŚS, 3, 96.2 harṣāśrusiktatanavaḥ kṛcchrād akṣapayan kṣapām //
BKŚS, 4, 89.1 bhikṣām ācchidya śiṣyebhyo bubhukṣākṣapitatrapā /
BKŚS, 5, 187.2 nyastaḥ piṣṭamayo viṣṇuḥ kṣapāyāṃ kṣapitas tayā //
BKŚS, 11, 107.1 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
BKŚS, 15, 59.2 sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavān iti //
BKŚS, 18, 214.1 tīrthayātrākṛtaṃ pāpam ataḥ kṣapayatā tvayā /
BKŚS, 20, 345.2 vandamānā guroḥ pādān kṣapayāmi śarīrakam //
Daśakumāracarita
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 2, 6, 290.1 tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām //
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
Divyāvadāna
Divyāv, 4, 17.0 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 11, 40.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 18, 648.1 yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam //
Divyāv, 19, 70.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Kātyāyanasmṛti
KātySmṛ, 1, 910.2 vidyamāne tu saṃrakṣet kṣapayet tat kule 'nyathā //
Matsyapurāṇa
MPur, 47, 254.2 kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ //
MPur, 129, 8.1 varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ /
MPur, 153, 114.1 tataḥ kṣapayatastasya surasainyāni vṛtrahā /
Meghadūta
Megh, Pūrvameghaḥ, 57.1 taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 291.2 bhayāt kṣapayate yasmāt tasmād bhaikṣyamiti smṛtam //
PABh zu PāśupSūtra, 5, 24, 12.0 dhyeyaṃ cintayamānastu pāpaṃ kṣapayate naraḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 98.2 tapobhir āryā nirṇudanti pāpaṃ dhyānopayogāt kṣapayanti puṇyam /
Suśrutasaṃhitā
Su, Sū., 15, 36.1 doṣaḥ prakupito dhātūn kṣapayatyātmatejasā /
Su, Sū., 15, 40.2 kṣapayedbṛṃhayeccāpi doṣadhātumalān bhiṣak /
Su, Sū., 33, 12.2 aśmarī kṣapayatyāśu sikatāśarkarānvitā //
Su, Sū., 33, 17.2 saṃtatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Cik., 27, 7.3 ete khalvarśāṃsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṃ janayanti māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati //
Su, Ka., 2, 22.2 kṣapayecca vikāśitvāddoṣāndhātūnmalān api //
Su, Ka., 2, 32.1 unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram /
Tantrākhyāyikā
TAkhy, 1, 190.1 iti tasyāhāravelāṃ kṣapayitvā gataḥ //
TAkhy, 2, 214.2 mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 40.3 yajantaḥ kṣapayantyugramadhikāraphalapradam //
ViPur, 2, 15, 20.1 vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ /
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 5, 13, 59.2 reme tābhirameyātmā kṣapāsu kṣapitāhitaḥ //
ViPur, 5, 23, 9.1 kṛṣṇo 'pi cintayāmāsa kṣapitaṃ yādavaṃ balam /
Śikṣāsamuccaya
ŚiSam, 1, 3.1 śrutvā [... au3 letterausjhjh] pāpaṃ anuddhatātmā pūrvārjitaṃ ca vipulaṃ kṣapayaty aśeṣam /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 35.2 bhūbhāraḥ kṣapito yena jahau tacca kalevaram //
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
BhāgPur, 4, 24, 61.1 yo māyayedaṃ pururūpayāsṛjadbibharti bhūyaḥ kṣapayatyavikriyaḥ /
BhāgPur, 8, 7, 32.1 kāmādhvaratripurakālagarādyanekabhūtadruhaḥ kṣapayataḥ stutaye na tat te /
BhāgPur, 10, 1, 22.2 sa yāvadurvyā bharamīśvareśvaraḥ svakālaśaktyā kṣapayaṃścaredbhuvi //
Bhāratamañjarī
BhāMañj, 1, 365.1 kālena kṣīṇapuṇyo 'sau kṣapitārtha iveśvaraḥ /
BhāMañj, 1, 788.2 naiti krūraḥ kṣaṇo yāvattāvatkṣapaya rākṣasam //
BhāMañj, 1, 836.1 vidyābalādrākṣasaṃ taṃ kṣapayiṣyatyasaṃśayam /
BhāMañj, 1, 1166.1 yatnairbahuvidhaiḥ pārthā bhavadbhiḥ kṣapitā api /
BhāMañj, 5, 617.2 triḥ saptakṛtvaḥ kṣapitakṣatraṃ mā hehayāntakam //
BhāMañj, 5, 662.2 śaktaḥ kṣapayituṃ kiṃ vā droṇaḥ karṇaḥ kṛpo 'thavā //
BhāMañj, 6, 283.1 kṣapayāmi ripūnsarvānyudhi satyena te śape /
BhāMañj, 6, 416.1 samudīrya ca śailāstraṃ drauṇena kṣapite 'nale /
BhāMañj, 7, 196.1 aśeṣaṃ kṣapayatyeṣa sainyaṃ vajrisutātmajaḥ /
BhāMañj, 7, 504.1 kṣapayantaṃ kurucamūṃ taṃ raṇe dīptavikramam /
BhāMañj, 7, 566.1 tatra droṇo mahāstraughaiḥ kṣapayanrājamaṇḍalam /
BhāMañj, 7, 573.1 kṣapayantamanīkāni dṛṣṭvā rudramivāparam /
BhāMañj, 7, 624.1 dhṛṣṭadyumnamukhāñjitvā kṣapitānīkanāyakaḥ /
BhāMañj, 7, 668.1 vaikartano 'pi pārthānāṃ kṣapayitvā varūthinīm /
BhāMañj, 7, 803.1 kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam /
BhāMañj, 9, 33.1 kṣapitāśeṣanṛpateḥ śalyasyātha yudhiṣṭhiraḥ /
BhāMañj, 11, 66.1 atrāntare prayātāyāṃ kṣapāyāṃ kṣapitārayaḥ /
BhāMañj, 12, 67.1 pṛthivī kṣapitā kṣipraṃ kṣudraiḥ karṇāntagāmibhiḥ /
BhāMañj, 13, 26.2 tvatsaṃdarśanaparyantāṃ prapannaḥ kṣapitā ca sā //
BhāMañj, 13, 590.2 kathāśeṣeṣu toyeṣu durbhikṣakṣapite jane //
BhāMañj, 13, 610.2 vratatīrtheṣu puṇyena kṣapayiṣyāmi pātakam //
BhāMañj, 13, 1251.2 āste sadā saṃnihitaḥ kṣapayansarvaviplavān //
BhāMañj, 13, 1303.1 tataḥ kālena mahatā kṣapayitvā kalevaram /
BhāMañj, 15, 47.1 nirnimeṣekṣaṇo maunī taṃ vīkṣya kṣapitāśayaḥ /
BhāMañj, 15, 51.1 phalāhāraḥ kṣamāśāyī kṣapayitvātha śarvarīm /
BhāMañj, 16, 50.1 kālaśaktihatasyāpi tasyāpi kṣapitadviṣaḥ /
Garuḍapurāṇa
GarPur, 1, 23, 27.2 tanme śivapadasthasya rudra kṣapaya śaṅkara //
GarPur, 1, 147, 46.2 malaṃ jvaroṣṇadhātūnvā sa śīghraṃ kṣapayettataḥ //
Kathāsaritsāgara
KSS, 3, 5, 108.2 kṣapayāmāsa ca mlecchān rāghavo rākṣasān iva //
KSS, 4, 1, 28.2 kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva //
KSS, 4, 2, 202.2 prabhṛṣṭagarbhiṇīgarbham abhūt kṣapitapannagam //
Narmamālā
KṣNarm, 2, 73.2 hastasparśena trimalakṣālakaḥ kṣapitendriyaḥ //
Rasaratnasamuccaya
RRS, 5, 41.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //
Rasendracintāmaṇi
RCint, 8, 30.1 jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /
RCint, 8, 97.2 kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam //
Rasendracūḍāmaṇi
RCūM, 14, 39.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //
Tantrāloka
TĀ, 8, 88.1 bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ /
Ānandakanda
ĀK, 1, 16, 32.1 rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam /
ĀK, 1, 19, 97.2 snigdhān guṇāṃśca kṣapayetkaphastasmātkṣayaṃ vrajet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 10.0 ādadāti kṣapayati pṛthivyāḥ saumyāṃśaṃ prāṇināṃ ca balamityādānam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 59.3 kāsaṃ śvāsaṃ ca hikkāṃ ca kṣayaṃ kṣapayati dhruvam //
Haribhaktivilāsa
HBhVil, 5, 218.3 śrīmadvaktrāravindapratisahitaśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ //
Kokilasaṃdeśa
KokSam, 1, 57.2 viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 7.2 tasmān martye ciraṃ kālaṃ kṣapayiṣyasyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 58, 5.1 kṣapayitvā pakṣamekaṃ madhumāsasya sā sthitā /
SkPur (Rkh), Revākhaṇḍa, 171, 32.2 ahani katicicchūle kṣapayiṣyāmi kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 189, 39.1 vedajāpyaiḥ pavitraiśca kṣapayitvā ca śarvarīm /
Sātvatatantra
SātT, 2, 31.2 vairocaner gṛham arakṣayad aprameyo nāmnā gadādhara iti kṣapayan dayāvān //
Yogaratnākara
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /