Occurrences

Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Paraśurāmakalpasūtra
Uḍḍāmareśvaratantra

Liṅgapurāṇa
LiPur, 1, 27, 5.1 dehaśuddhiṃ ca kṛtvaiva mūlamantraṃ nyaset kramāt /
LiPur, 2, 22, 10.1 mūlamantramidaṃ proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 22, 10.2 navākṣareṇa dīptāsyaṃ mūlamantreṇa bhāskaram //
LiPur, 2, 22, 26.2 āpūrya mūlamantreṇa navākṣaramayena ca /
LiPur, 2, 22, 73.2 mūlamantreṇa vidhinā paścātpūrṇāhutirbhavet //
LiPur, 2, 23, 22.1 mūlamantramiti proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 23, 22.2 navākṣareṇa dīptādyamūlamantreṇa bhāskaram //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 35.1 sakaladhyānaṃ niṣkalasmāraṇaṃ parāvaradhyānaṃ mūlamantrajapaḥ /
LiPur, 2, 25, 14.2 pūjayenmūlamantreṇa paścāddhomaṃ samācaret //
LiPur, 2, 25, 97.1 mūlamantraṃ sakṛjjaptvā devadevaṃ praṇamya ca /
LiPur, 2, 25, 103.2 pūrṇāhutiṃ tato dadyānmūlamantreṇa suvrata //
Matsyapurāṇa
MPur, 102, 2.2 tīrthaṃ ca kalpayedvidvānmūlamantreṇa mantravit /
MPur, 102, 2.3 namo nārāyaṇāyeti mūlamantra udāhṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 51.2 hṛdādibhiḥ kṛtanyāso mūlamantreṇa cārcayet //
Garuḍapurāṇa
GarPur, 1, 9, 1.3 aṣṭāhutiśataṃ tasya mūlamantreṇa homayet //
GarPur, 1, 16, 10.2 sūryasya mūlamantro 'yaṃ bhuktimuktipradāyakaḥ //
GarPur, 1, 31, 4.1 mūlamantraṃ samastaṃ tu hastayorvyāpakaṃ nyaset /
GarPur, 1, 31, 4.2 mūlamantraṃ ca devasya śṛṇu rudra vadāmi te //
GarPur, 1, 31, 21.1 devasya mūlamantreṇetyevaṃ viddhi vṛṣadhvaja /
GarPur, 1, 31, 30.2 elaṃ tu pūjayedviṣṇuṃ mūlamantreṇa śaṅkara //
GarPur, 1, 31, 31.1 mūlamantraṃ japedvāpi yaḥ sa yāti naro harim /
GarPur, 1, 32, 16.2 vyāpakaṃ mūlamantreṇa cāṅganyāsaṃ tataḥ param //
GarPur, 1, 33, 3.1 mūlamantreṇa vai nyāsaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 33, 3.1 mūlamantreṇa vai nyāsaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 34, 3.1 mūlamantraṃ mahādeva hayagrīvasya vācakam /
GarPur, 1, 34, 13.2 aṅgamantraistato nyāsaṃ mūlamantreṇa vai tathā //
GarPur, 1, 34, 14.2 dhyāyeddhyātvārcayedviṣṇuṃ mūlamantreṇa śaṅkara //
GarPur, 1, 34, 28.2 āgacchataḥ prayogeṇa mūlamantreṇa śaṅkara //
GarPur, 1, 34, 35.1 dadyādbhairavadevāya mūlamantreṇa śaṅkara /
GarPur, 1, 34, 48.2 devasya mūlamantreṇa pūjā kāryā vṛṣadhvaja //
GarPur, 1, 39, 6.1 mudrāyā darśanaṃ rudra mūlamantreṇa vā hara /
GarPur, 1, 39, 7.1 evaṃ dhyāyetsadā sūryaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 39, 16.1 pādyādīnmūlamantreṇa dattvā sūryāya śaṅkara /
GarPur, 1, 40, 19.1 mūlamantreṇa vai kuryājjapapūjāsamarpaṇam /
GarPur, 1, 124, 16.2 mūlamantraṃ tathā japtvā prabhāte tu kṣamāpayet //
GarPur, 1, 129, 12.2 gaḥ svāhā mūlamantro 'yaṃ praṇavena samanvitaḥ //
Kālikāpurāṇa
KālPur, 53, 39.1 tatastu mūlamantrasya vaktre pṛṣṭhe tathodare /
KālPur, 54, 17.2 tatastu mūlamantreṇa gandhapuṣpaṃ sadīpakam //
KālPur, 54, 34.1 puṣpāñjalitrayaṃ dadyānmūlamantreṇa śobhanam /
KālPur, 54, 41.1 mūlamantrādyakṣaraistu tribhirādyaṅgapūjanam /
KālPur, 54, 45.1 mahāmāyāṃ kṣamasveti mūlamantreṇa cāṣṭadhā /
KālPur, 55, 66.1 trivāraṃ darśayet tāṃ tu mūlamantreṇa sādhakaḥ /
Mātṛkābhedatantra
MBhT, 3, 8.1 mūlamantraṃ samuccārya juhomi kuṇḍalīmukhe /
MBhT, 6, 46.2 aikyaṃ vibhāvya deveśi mūlamantraṃ japec chatam //
MBhT, 7, 47.1 aṣṭottaraśataṃ mūlamantraṃ japtvā namet sudhīḥ /
MBhT, 11, 24.2 mūlamantraṃ samuccārya tato vahnivadhūṃ nyaset //
Rasaratnasamuccaya
RRS, 6, 49.3 etāni dvārabāhye tu mūlamantreṇa pūjayet //
Rasaratnākara
RRĀ, V.kh., 1, 64.2 etāni dvārabāhye tu mūlamantreṇa pūjayet //
RRĀ, V.kh., 1, 65.2 anena mūlamantreṇa bhairavaṃ tatra pūjayet //
Rasārṇava
RArṇ, 2, 52.2 oṃ hrīṃ śrīṃ sūtarājasya mūlamantra udāhṛtaḥ //
RArṇ, 2, 98.13 ete ṣaḍaṅge pūjane ca mūlamantrāḥ /
Tantrāloka
TĀ, 17, 88.2 kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran //
TĀ, 26, 16.2 dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 16.1 aṣṭottaraśataṃ mūlamantraṃ jñānena saṃjapet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 6.1 aṣṭottaraśataṃ mūlamantraṃ tu prajapet sudhīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 39.2 mūlamantraṃ samuccārya kṣālayeccaraṇadvayam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 40.2 mūlamantraṃ trir japtvā tu mudrayā kumbhasaṃjñayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 46.1 mūlamantraṃ samuccārya saptadhā tattvamudrayā /
Ānandakanda
ĀK, 1, 2, 59.1 prāṇāyāmatrayaṃ kṛtvā mūlamantreṇa pārvati /
ĀK, 1, 2, 60.1 ācamya ca punastoyaṃ mūlamantreṇa mantritam /
ĀK, 1, 2, 61.2 aṣṭottaraśataṃ japtvā mūlamantramudāradhīḥ //
ĀK, 1, 2, 63.1 vakṣye'haṃ mūlamantrasya śṛṇūddhārakramaṃ priye /
ĀK, 1, 2, 87.1 tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet /
ĀK, 1, 2, 88.2 prokṣayenmūlamantreṇa madhyapātrodakena ca //
ĀK, 1, 2, 93.1 saptadhā rasapātraṃ ca mūlamantreṇa mantrayet /
ĀK, 1, 2, 157.14 mūlamantreṇa devāya dadyātpuṣpāñjaliṃ priye //
ĀK, 1, 2, 158.1 mūlamantraṣaḍaṅgena nyāsaṃ kuryācchivasya ca /
ĀK, 1, 2, 267.1 nyāsaṃ devasya kurvīta mūlamantreṇa homayet /
ĀK, 1, 3, 21.1 rasāṅkuśīṃ mūlamantraṃ prajapecca sahasrakam /
ĀK, 1, 3, 31.1 aṅkuśīmūlamantraṃ ca trivāraṃ ca samuccaret /
ĀK, 1, 3, 61.2 vratakarmaṇi samprokṣya mūlamantreṇa bhasmanā //
ĀK, 1, 3, 63.1 nidhāya mūlamantraṃ ca pūjayeddaśavārakam /
ĀK, 1, 3, 75.1 sūtraṃ tanmūlamantreṇa mantritaṃ surabhīkṛtam /
ĀK, 1, 3, 88.2 pūrvavacchivahastaṃ ca mūlamantropadeśakam //
ĀK, 1, 3, 91.1 mūlamantreṇa śatadhā śivapaṅktyā trisaptadhā /
Haribhaktivilāsa
HBhVil, 2, 62.1 kumbhāntar nikṣipen mūlamantreṇa kusumaṃ sitam /
HBhVil, 2, 80.1 tac ca śaṅkhodakaṃ kumbhe mūlamantreṇa nikṣipet /
HBhVil, 2, 121.1 tataḥ kumbhāmbhasā śiṣyaṃ prokṣya trir mūlamantrataḥ /
HBhVil, 3, 268.1 ācamya mūlamantraṃ ca saprāṇāyāmakaṃ japan /
HBhVil, 3, 272.1 tīrthaṃ prakalpayed dhīmān mūlamantram imaṃ paṭhan /
HBhVil, 3, 272.2 auṃ namo nārāyaṇāya mūlamantra udāhṛtaḥ //
HBhVil, 3, 282.2 śaṅkhena mūlamantreṇābhiṣekaṃ punar ācaret //
HBhVil, 3, 317.1 mūlamantram athoccārya dhyāyan kṛṣṇāṅghripaṅkaje /
HBhVil, 3, 334.1 tataś ca mūlamantreṇa vārān vai pañcaviṃśatim /
HBhVil, 4, 311.1 kṣālitāṃ pañcagavyena mūlamantreṇa mantritām /
HBhVil, 5, 128.1 prāṇāyāmāṃs tataḥ kuryān mūlamantraṃ japan kramāt /
HBhVil, 5, 228.1 kuryān nyāsaṃ jale mūlamantrāṅgānāṃ tato diśaḥ /
HBhVil, 5, 234.2 mūlamantrātmakaṃ bījenaikībhūtaṃ vicintayet //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Uḍḍāmareśvaratantra
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
UḍḍT, 9, 36.3 tato madhusarpirbhyāṃ pratirātraṃ dīpaṃ prajvālya paścān maunaṃ kṛtvā mūlamantraṃ sahasrasaṃkhyaṃ japet /