Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rājanighaṇṭu
Janmamaraṇavicāra

Carakasaṃhitā
Ca, Sū., 7, 6.2 vināmo vaṅkṣaṇānāhaḥ syālliṅgaṃ mūtranigrahe //
Ca, Sū., 14, 10.2 madhyamaṃ vaṅkṣaṇau śeṣamaṅgāvayavamiṣṭataḥ //
Ca, Sū., 17, 94.2 nābhyāṃ vaṅkṣaṇayorvāpi bastau vā tīvravedanaḥ //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 18, 30.2 vaṅkṣaṇādvṛṣaṇau yāti vṛddhistasyopajāyate //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 9, 13.1 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam /
Ca, Indr., 10, 8.2 kṛśasya vaṃkṣaṇau gṛhṇan sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 11.1 vaṃkṣaṇaṃ ca gudaṃ cobhe gṛhītvā māruto balī /
Ca, Indr., 10, 13.1 bhidyete vaṃkṣaṇau yasya vātaśūlaiḥ samantataḥ /
Mahābhārata
MBh, 2, 22, 2.2 prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā //
Amarakośa
AKośa, 2, 338.1 sakthi klībe pumānūrustatsandhiḥ puṃsi vaṅkṣaṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 4.2 aṅgabhaṅgāśmarīvastimeḍhravaṅkṣaṇavedanāḥ //
AHS, Sū., 17, 14.2 alpaṃ vaṅkṣaṇayoḥ svalpaṃ dṛṅmuṣkahṛdaye na vā //
AHS, Sū., 28, 20.2 śalyaṃ na nirghātyam uraḥkakṣāvaṅkṣaṇapārśvagam //
AHS, Sū., 29, 23.1 kukṣikakṣākṣikūṭauṣṭhakapolagalavaṅkṣaṇe /
AHS, Sū., 29, 51.2 na tu vaṅkṣaṇakakṣādāvalpamāṃse cale vraṇān //
AHS, Sū., 29, 62.1 badhnīyād gāḍham ūrusphikkakṣāvaṅkṣaṇamūrdhasu /
AHS, Śār., 1, 75.2 vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe //
AHS, Śār., 3, 21.2 ṣoḍaśadviguṇāḥ śroṇyāṃ tāsāṃ dve dve tu vaṅkṣaṇe //
AHS, Śār., 4, 8.1 muṣkavaṅkṣaṇayor madhye viṭapaṃ ṣaṇḍhatākaram /
AHS, Śār., 5, 105.2 nābhigudāntaraṃ gatvā vaṅkṣaṇau vā samāśrayan //
AHS, Śār., 5, 107.1 kurvan vaṅkṣaṇayoḥ śūlaṃ tṛṣṇāṃ bhinnapurīṣatām /
AHS, Śār., 5, 107.2 śvāsaṃ vā janayan vāyur gṛhītvā gudavaṅkṣaṇam //
AHS, Śār., 5, 121.2 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam //
AHS, Nidānasthāna, 7, 26.2 sarvaparvāsthihṛnnābhipāyuvaṅkṣaṇaśūlavān //
AHS, Nidānasthāna, 7, 31.1 śiraḥpārśvāṃsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ /
AHS, Nidānasthāna, 7, 39.2 vaṅkṣaṇānāhinaḥ pāyuvastinābhivikartinaḥ //
AHS, Nidānasthāna, 8, 22.2 pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā //
AHS, Nidānasthāna, 9, 4.1 vastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhur muhuḥ /
AHS, Nidānasthāna, 11, 5.2 nābhivastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇe //
AHS, Nidānasthāna, 11, 15.2 sakthnor graho vaṅkṣaṇayor vṛkkayoḥ kaṭipṛṣṭhayoḥ //
AHS, Nidānasthāna, 11, 22.1 muṣkau vaṅkṣaṇataḥ prāpya phalakośābhivāhinīḥ /
AHS, Nidānasthāna, 11, 30.1 kuryād vaṅkṣaṇasaṃdhistho granthyābhaṃ śvayathuṃ tadā /
AHS, Nidānasthāna, 12, 11.1 māruto hṛtkaṭīnābhipāyuvaṅkṣaṇavedanāḥ /
AHS, Nidānasthāna, 16, 41.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
AHS, Cikitsitasthāna, 3, 9.1 pañcakāsāñchiraḥkampaṃ yonivaṅkṣaṇavedanām /
AHS, Cikitsitasthāna, 3, 156.1 śūne savedane meḍhre pāyau saśroṇivaṅkṣaṇe /
AHS, Cikitsitasthāna, 8, 76.2 sādhayet taj jayatyāśu gudavaṅkṣaṇavedanām //
AHS, Cikitsitasthāna, 8, 92.1 kaṭyūrupṛṣṭhadaurbalyam ānāhaṃ vaṅkṣaṇāśrayam /
AHS, Cikitsitasthāna, 13, 48.2 vastikarma puraḥ kṛtvā vaṅkṣaṇasthaṃ tato dahet //
AHS, Kalpasiddhisthāna, 4, 42.1 vaṅkṣaṇorukaṭīkukṣimanyāśrotraśirorujaḥ /
AHS, Kalpasiddhisthāna, 5, 8.1 vidāhaṃ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām /
AHS, Utt., 29, 18.2 prasthitā vaṅkṣaṇorvādim adhaḥkāyaṃ kapholbaṇāḥ //
AHS, Utt., 29, 23.1 medasthāḥ kaṇṭhamanyākṣakakṣāvaṅkṣaṇagā malāḥ /
AHS, Utt., 31, 16.2 vidārīkandakaṭhinā vidārī kakṣavaṅkṣaṇe //
AHS, Utt., 33, 30.2 sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca //
AHS, Utt., 33, 32.1 maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam /
AHS, Utt., 33, 48.1 śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā /
Kāmasūtra
KāSū, 2, 4, 16.1 nābhimūlakakundaravaṅkṣaṇeṣu tasya prayogaḥ //
KāSū, 2, 5, 14.1 tasmān mālādvayam api galakakṣavaṅkṣaṇapradeśeṣu //
Suśrutasaṃhitā
Su, Sū., 5, 13.1 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Nid., 3, 18.1 nābhipṛṣṭhakaṭīmuṣkagudavaṅkṣaṇaśephasām /
Su, Nid., 9, 17.2 gude bastimukhe nābhyāṃ kukṣau vaṅkṣaṇayostathā //
Su, Nid., 9, 21.1 kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthe tu vidradhau /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Nid., 13, 25.2 vidārīkandavadvṛttāṃ kakṣāvaṅkṣaṇasandhiṣu //
Su, Śār., 5, 16.1 caturdaśāsthnāṃ saṃghātās teṣāṃ trayo gulphajānuvaṅkṣaṇeṣu etenetarasakthi bāhū ca vyākhyātau trikaśirasor ekaikaḥ //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 19, 21.2 tatra yā vaṅkṣaṇasthā tāṃ dahed ardhenduvaktrayā //
Su, Cik., 37, 71.2 dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau //
Su, Cik., 37, 126.1 śukrotsekaṃ śarkarāmaśmarīṃ ca śūlaṃ bastau vaṅkṣaṇe mehane ca /
Su, Utt., 42, 134.1 bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate /
Su, Utt., 42, 135.1 nābhyāṃ vaṅkṣaṇapārśveṣu kukṣau meḍhrāntramardakaḥ /
Su, Utt., 55, 10.1 meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavāpi mūrdhni /
Viṣṇusmṛti
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Yājñavalkyasmṛti
YāSmṛ, 3, 97.1 vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātajau stanau /
Garuḍapurāṇa
GarPur, 1, 156, 27.1 sarvaparvāsthihṛnnābhīpāyuvaṅkṣaṇaśūlavān /
GarPur, 1, 156, 31.2 śiraḥpārśvāṃsajaṅghoruvaṅkṣaṇādyadhikavyathāḥ //
GarPur, 1, 156, 40.1 vaṅkṣaṇānāhinaḥ pāyubastinābhivikartanāḥ /
GarPur, 1, 157, 21.1 pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā /
GarPur, 1, 158, 4.2 bastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhurmuhuḥ //
GarPur, 1, 160, 16.1 tathā cedūrusandhau ca vaṅkṣaṇe kaṭipṛṣṭhayoḥ /
GarPur, 1, 160, 22.2 muṣkavaṅkṣaṇataḥ prāpya phalakoṣātivāhinīm //
GarPur, 1, 161, 11.2 mārute hṛtkaṭīnābhipāyuvaṅkṣaṇavedanāḥ //
GarPur, 1, 167, 39.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 76.1 ūrū tu sakthinī śroṇisakthnoḥ saṃdhis tu vaṅkṣaṇaḥ /
Janmamaraṇavicāra
JanMVic, 1, 84.2 vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau //