Occurrences

Manusmṛti

Manusmṛti
ManuS, 4, 165.1 brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā /
ManuS, 5, 39.2 yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ManuS, 5, 46.1 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati /
ManuS, 5, 48.2 na ca prāṇivadhaḥ svargyas tasmānmāṃsaṃ vivarjayet //
ManuS, 5, 49.1 samutpattiṃ ca māṃsasya vadhabandhau ca dehinām /
ManuS, 8, 104.1 śūdraviṭkṣatraviprāṇāṃ yatrartoktau bhaved vadhaḥ /
ManuS, 8, 129.2 tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param //
ManuS, 8, 130.1 vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt /
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
ManuS, 8, 267.2 vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati //
ManuS, 8, 310.2 nirodhanena bandhena vividhena vadhena ca //
ManuS, 8, 320.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
ManuS, 8, 321.1 tathā dharimameyānāṃ śatād abhyadhike vadhaḥ /
ManuS, 8, 323.2 mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati //
ManuS, 8, 351.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ManuS, 8, 364.1 yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati /
ManuS, 8, 364.2 sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ //
ManuS, 8, 366.1 uttamāṃ sevamānas tu jaghanyo vadham arhati /
ManuS, 8, 381.1 na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi /
ManuS, 8, 381.2 tasmād asya vadhaṃ rājā manasāpi na cintayet //
ManuS, 9, 244.2 hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ //
ManuS, 9, 245.1 yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe /
ManuS, 9, 274.2 dvitīye hastacaraṇau tṛtīye vadham arhati //
ManuS, 9, 276.1 taḍāgabhedakaṃ hanyād apsu śuddhavadhena vā /
ManuS, 9, 288.2 maryādābhedakaś caiva vikṛtaṃ prāpnuyād vadham //
ManuS, 10, 49.1 kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam /
ManuS, 11, 56.1 brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ /
ManuS, 11, 59.1 govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ /
ManuS, 11, 66.2 strīśūdraviśkṣatravadho nāstikyaṃ copapātakam //
ManuS, 11, 68.1 kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā /
ManuS, 11, 88.2 apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham //
ManuS, 11, 89.2 kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate //
ManuS, 11, 101.1 vadhena śudhyati steno brāhmaṇas tapasaiva tu //
ManuS, 11, 127.1 turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ /
ManuS, 11, 140.1 dānena vadhanirṇekaṃ sarpādīnām aśaknuvan /
ManuS, 11, 142.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /