Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 1, 3.0 vajro vā eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 3, 7, 3.0 taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
Atharvaprāyaścittāni
AVPr, 2, 6, 1.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
AVPr, 2, 6, 6.1 ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya /
Atharvaveda (Paippalāda)
AVP, 1, 14, 1.2 memaṃ samāna uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVP, 1, 86, 1.2 jyotiṣkārāḥ kavayaḥ somapā ye kaṇvā ajantu nir ito vadhena //
AVP, 1, 108, 1.1 apa ny adhuḥ pauruṣeyaṃ vadhaṃ mad indrāgnī dhātā savitā bṛhaspatiḥ /
AVP, 4, 37, 3.1 yayor vadhān nāpapadyate kiṃcanāntar deveṣūta mānuṣeṣu /
AVP, 5, 22, 3.1 yayor vadhān nāpapadyate kiṃ canāntar deveṣūta mānuṣeṣu /
AVP, 10, 12, 9.1 pratyagvadhena pracyutān bhrātṛvyān ghoracakṣasaḥ /
AVP, 10, 12, 10.1 pratyagvadha pratyag jahi bhrātṛvyān dviṣato mama /
AVP, 12, 12, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
AVP, 12, 12, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
AVP, 12, 20, 1.2 kravyādam agne mahatā vadhena tam atrāpi pra daha jātavedaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 20, 2.1 yo adya senyo vadho 'ghāyūnām udīrate /
AVŚ, 1, 20, 3.1 itaś ca yad amutaś ca yad vadhaṃ varuṇa yāvaya /
AVŚ, 1, 20, 3.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 21, 4.1 apendra dviṣato mano 'pa jijyāsato vadham /
AVŚ, 1, 21, 4.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 30, 1.2 memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVŚ, 2, 31, 3.1 algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan /
AVŚ, 4, 19, 7.2 sarvān macchapathāṃ adhi varīyo yāvayā vadham //
AVŚ, 4, 28, 5.1 yayor vadhān nāpapadyate kaścanāntar deveṣūta mānuṣeṣu /
AVŚ, 5, 14, 9.2 na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi //
AVŚ, 5, 20, 5.2 nārī putraṃ dhāvatu hastagṛhyāmitrī bhītā samare vadhānām //
AVŚ, 5, 31, 12.2 indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā //
AVŚ, 6, 13, 1.1 namo devavadhebhyo namo rājavadhebhyaḥ /
AVŚ, 6, 13, 1.1 namo devavadhebhyo namo rājavadhebhyaḥ /
AVŚ, 6, 13, 1.2 atho ye viśyānāṃ vadhās tebhyo mṛtyo namo 'stu te //
AVŚ, 6, 20, 1.2 anyam asmad icchatu kaṃcid avratas tapurvadhāya namo astu takmane //
AVŚ, 6, 66, 1.2 sam arpayendra mahatā vadhena drātv eṣām aghahāro vividdhaḥ //
AVŚ, 6, 93, 3.1 trāyadhvaṃ no aghaviṣābhyo vadhād viśve devā maruto viśvavedasaḥ /
AVŚ, 6, 99, 2.1 yo adya senyo vadho jighāṃsan na udīrate /
AVŚ, 8, 4, 4.1 indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam /
AVŚ, 8, 4, 5.2 tapurvadhebhir ajarebhir attriṇo ni parśāne vidhyataṃ yantu nisvaram //
AVŚ, 8, 4, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
AVŚ, 8, 4, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
AVŚ, 8, 4, 25.2 rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ //
AVŚ, 8, 8, 3.2 tājadbhaṅga iva bhajantāṃ hantv enān vadhako vadhaiḥ //
AVŚ, 8, 8, 4.1 paruṣān amūn paruṣāhvaḥ kṛṇotu hantv enān vadhako vadhaiḥ /
AVŚ, 8, 8, 18.1 mṛtyor oṣam āpadyantāṃ kṣudhaṃ sediṃ vadham bhayam /
AVŚ, 10, 3, 7.2 mṛtyor ojīyaso vadhād varaṇo vārayiṣyate //
AVŚ, 10, 5, 42.1 yam vayaṃ mṛgayāmahe taṃ vadhai stṛṇavāmahai /
AVŚ, 11, 2, 12.1 dhanur bibharṣi haritaṃ hiraṇyayaṃ sahasraghniṃ śatavadhaṃ śikhaṇḍin /
AVŚ, 11, 10, 10.2 asurakṣayaṇaṃ vadhaṃ triṣandhiṃ divy āśrayan //
AVŚ, 11, 10, 12.2 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham //
AVŚ, 11, 10, 13.1 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham /
AVŚ, 11, 10, 25.1 sahasrakuṇapā śetām āmitrī senā samare vadhānām /
AVŚ, 12, 1, 14.1 yo no dveṣat pṛthivi yaḥ pṛtanyād yo 'bhidāsān manasā yo vadhena /
AVŚ, 12, 1, 32.2 svasti bhūme no bhava mā vidan paripanthino varīyo yāvayā vadham //
AVŚ, 12, 5, 14.0 sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ //
AVŚ, 12, 5, 16.0 meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā //
AVŚ, 17, 1, 28.2 mā mā prāpann iṣavo daivyā yā mā mānuṣīr avasṛṣṭāḥ vadhāya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 19.1 kṣatriyādīnāṃ brāhmaṇavadhe vadhaḥ sarvasvaharaṇam ca //
BaudhDhS, 1, 18, 19.1 kṣatriyādīnāṃ brāhmaṇavadhe vadhaḥ sarvasvaharaṇam ca //
BaudhDhS, 1, 18, 20.1 teṣām eva tulyāpakṛṣṭavadhe yathābalam anurūpān daṇḍān prakalpayet //
BaudhDhS, 1, 19, 1.1 kṣatriyavadhe gosahasram ṛṣabhādhikaṃ rājña utsṛjed vairaniryātanārtham //
BaudhDhS, 1, 19, 3.1 śūdravadhena strīvadho govadhaś ca vyākhyāto 'nyatrātreyyā vadhād dhenvanaḍuhoś ca //
BaudhDhS, 1, 19, 3.1 śūdravadhena strīvadho govadhaś ca vyākhyāto 'nyatrātreyyā vadhād dhenvanaḍuhoś ca //
BaudhDhS, 1, 19, 3.1 śūdravadhena strīvadho govadhaś ca vyākhyāto 'nyatrātreyyā vadhād dhenvanaḍuhoś ca //
BaudhDhS, 1, 19, 3.1 śūdravadhena strīvadho govadhaś ca vyākhyāto 'nyatrātreyyā vadhād dhenvanaḍuhoś ca //
BaudhDhS, 1, 19, 4.1 vadhe dhenvanaḍuhor ante cāndrāyaṇaṃ caret //
BaudhDhS, 1, 19, 5.1 ātreyyā vadhaḥ kṣatriyavadhena vyākhyātaḥ //
BaudhDhS, 1, 19, 5.1 ātreyyā vadhaḥ kṣatriyavadhena vyākhyātaḥ //
BaudhDhS, 1, 19, 6.1 haṃsabhāsabarhiṇacakravākapracalākakākolūkamaṇḍūkaḍiḍḍikaḍerikāśvababhrunakulādīnāṃ vadhe śūdravat //
BaudhDhS, 2, 4, 3.1 na tu cāraṇadāreṣu na raṅgāvatāre vadhaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 9.1 daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 3.16 api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya /
Chāndogyopaniṣad
ChU, 8, 1, 5.2 nāsya jarayaitaj jīryati na vadhenāsya hanyate /
ChU, 8, 10, 2.1 na vadhenāsya hanyate /
ChU, 8, 10, 4.1 na vadhenāsya hanyate /
Gautamadharmasūtra
GautDhS, 1, 3, 22.1 varjayed bījavadham //
GautDhS, 2, 3, 3.1 goptā ced vadho 'dhikaḥ //
GautDhS, 2, 3, 42.1 pūto vadhamokṣābhyām //
GautDhS, 3, 4, 11.1 sṛṣṭaś ced brāhmaṇavadhe 'hatvāpi //
GautDhS, 3, 4, 14.1 rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca gā dadyāt //
GautDhS, 3, 4, 28.1 talpānnadhanalābhavadheṣu pṛthagvarṣāṇi //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 12.0 āyasān vadhakāmaḥ //
Gopathabrāhmaṇa
GB, 2, 3, 3, 4.0 taṃ taṃ praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai starītave //
Jaiminīyabrāhmaṇa
JB, 1, 254, 76.0 atho ha brūyād anājñātavadhas tvā haniṣyatīti //
Kauśikasūtra
KauśS, 2, 5, 25.0 digyuktābhyāṃ namo devavadhebhyo iti upatiṣṭhate //
KauśS, 2, 6, 6.0 yadi cin nu tvā namo devavadhebhyo ity anvāha //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 13, 12, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 21, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 33, 2.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 10.0 vārtraghnaḥ pūrva ājyabhāgaḥ pāpmana eva vadhāya //
KauṣB, 8, 2, 14.0 vārtraghnāvājyabhāgau bhavataḥ pāpmana eva vadhāya //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 10, 13.0 pauruṣeyo vadhaḥ prahetiḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 3.0 yo 'dya saumyo vadho 'ghāyūnām udīrate viṣūkuhasya dhanvanāpa tān varuṇo 'padhamatu //
Taittirīyasaṃhitā
TS, 1, 8, 7, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ rakṣaso vadhaṃ juhomi //
TS, 4, 4, 3, 1.2 ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānigrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ /
Vasiṣṭhadharmasūtra
VasDhS, 4, 8.2 na ca prāṇivadhaḥ svargyas tasmād yāge vadho 'vadhaḥ //
VasDhS, 4, 8.2 na ca prāṇivadhaḥ svargyas tasmād yāge vadho 'vadhaḥ //
VasDhS, 4, 8.2 na ca prāṇivadhaḥ svargyas tasmād yāge vadho 'vadhaḥ //
VasDhS, 6, 25.1 ye śāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
VasDhS, 14, 8.1 yaś ca vadhārhān nopahanyāt //
VasDhS, 23, 6.1 gāṃ gatvā śūdrāvadhena doṣo vyākhyātaḥ //
VasDhS, 28, 7.2 bhartṛvadho bhrūṇahatyā svasya garbhasya pātanam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 17.4 dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya //
VSM, 1, 18.2 dharuṇam asy antarikṣaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.3 dhartram asi divaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 24.3 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyur asi tigmatejā dviṣato vadhaḥ //
VSM, 1, 29.2 dviṣato vadho 'si //
VSM, 9, 38.3 rakṣasāṃ tvā vadhāya /
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 9.1 sphyenotkaram avahanti dviṣato vadho 'sīti purastāt pratyañcam //
VārŚS, 3, 2, 5, 45.1 uttaratas tīrthasya vāśaṃ carma vadhāyopakalpayati //
Āpastambadharmasūtra
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 1, 25, 4.2 tenainaṃ hanyād vadhe mokṣaḥ //
ĀpDhS, 2, 10, 11.0 nyastāyudhaprakīrṇakeśaprāñjaliparāṅāvṛttānām āryā vadhaṃ paricakṣate //
ĀpDhS, 2, 10, 16.0 balaviśeṣeṇa vadhadāsyavarjaṃ niyamair upaśoṣayet //
ĀpDhS, 2, 27, 16.0 puruṣavadhe steye bhūmyādāna iti svāny ādāya vadhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 4, 7.2 taṃ daṇḍairghnanto daṇḍavadhamatinayanti tasmād rājādaṇḍyo yadenaṃ daṇḍavadhamatinayanti //
ŚBM, 5, 4, 4, 7.2 taṃ daṇḍairghnanto daṇḍavadhamatinayanti tasmād rājādaṇḍyo yadenaṃ daṇḍavadhamatinayanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 1.1 pari vaḥ sainyād vadhād vyāvṛñjantu ghoṣiṇyaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
Ṛgveda
ṚV, 1, 5, 10.2 īśāno yavayā vadham //
ṚV, 1, 25, 2.1 mā no vadhāya hatnave jihīḍānasya rīradhaḥ /
ṚV, 1, 32, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
ṚV, 1, 32, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
ṚV, 1, 52, 15.2 vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha //
ṚV, 1, 55, 5.2 adhā cana śraddadhati tviṣīmata indrāya vajraṃ nighanighnate vadham //
ṚV, 1, 94, 9.1 vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre vā ye anti vā kecid atriṇaḥ /
ṚV, 1, 101, 4.2 vīᄆoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 121, 9.2 kutsāya yatra puruhūta vanvañchuṣṇam anantaiḥ pariyāsi vadhaiḥ //
ṚV, 1, 129, 6.2 svayaṃ so asmad ā nido vadhair ajeta durmatim /
ṚV, 1, 133, 6.2 śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase /
ṚV, 1, 175, 4.2 vaha śuṣṇāya vadhaṃ kutsaṃ vātasyāśvaiḥ //
ṚV, 2, 21, 4.1 anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ /
ṚV, 2, 23, 12.2 bṛhaspate mā praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ //
ṚV, 2, 28, 7.1 mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti /
ṚV, 2, 30, 3.1 ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra /
ṚV, 3, 32, 6.2 śayānam indra caratā vadhena vavrivāṃsam pari devīr adevam //
ṚV, 4, 18, 7.2 mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṁ asṛjad vi sindhūn //
ṚV, 4, 18, 9.2 adhā nividdha uttaro babhūvāñchiro dāsasya sam piṇag vadhena //
ṚV, 5, 4, 6.1 vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai /
ṚV, 5, 29, 10.2 anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ //
ṚV, 5, 32, 8.2 apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam //
ṚV, 5, 34, 2.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat //
ṚV, 5, 34, 2.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat //
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 6, 16, 31.1 yo no agne dureva ā marto vadhāya dāśati /
ṚV, 6, 20, 4.2 vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra //
ṚV, 7, 56, 17.2 āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam //
ṚV, 7, 104, 4.1 indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam /
ṚV, 7, 104, 5.2 tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram //
ṚV, 7, 104, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
ṚV, 7, 104, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
ṚV, 7, 104, 25.2 rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ //
ṚV, 8, 1, 28.1 tvam puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya sam piṇak /
ṚV, 8, 51, 8.1 pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan /
ṚV, 8, 62, 12.2 mahāṁ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ //
ṚV, 9, 52, 3.2 vadhair vadhasnav īṅkhaya //
ṚV, 9, 91, 4.2 vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām //
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
ṚV, 10, 89, 9.2 ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi //
ṚV, 10, 102, 3.2 dāsasya vā maghavann āryasya vā sanutar yavayā vadham //
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 117, 6.1 mogham annaṃ vindate apracetāḥ satyam bravīmi vadha it sa tasya /
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 152, 5.1 apendra dviṣato mano 'pa jijyāsato vadham /
ṚV, 10, 152, 5.2 vi manyoḥ śarma yaccha varīyo yavayā vadham //
Ṛgvedakhilāni
ṚVKh, 3, 3, 8.1 pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan /
ṚVKh, 3, 10, 10.1 goghnāt taskaratvāt strīvadhād yac ca kilbiṣam /
ṚVKh, 3, 10, 11.1 brahmavadhāt surāpānāt suvarṇasteyād vṛṣalimithunasaṃgamāt /
ṚVKh, 3, 10, 12.1 bālaghnān mātṛpitṛvadhād bhūmitaskarāt sarvavarṇamithunasaṃgamāt /
Arthaśāstra
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 16, 32.1 śāsanam aniṣṭam uktvā bandhavadhabhayād avisṛṣṭo 'pyapagacchet anyathā niyamyeta //
ArthaŚ, 1, 17, 7.1 nṛśaṃsam aduṣṭavadhaḥ kṣatrabījavināśaśca iti viśālākṣaḥ //
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 5, 16.1 sarvādhikaraṇeṣu yuktopayuktatatpuruṣāṇāṃ paṇādicatuṣpaṇaparamāpahāreṣu pūrvamadhyamottamavadhā daṇḍāḥ //
ArthaŚ, 2, 8, 32.2 abhiyuktopajāpāt tu sūcako vadham āpnuyāt //
ArthaŚ, 2, 10, 56.1 vadhaḥ parikleśo 'rthaharaṇaṃ daṇḍaḥ /
ArthaŚ, 4, 1, 48.1 kūṭarūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ kośe prakṣipato vadhaḥ //
ArthaŚ, 4, 1, 57.1 marmavadhavaiguṇyakaraṇe daṇḍapāruṣyaṃ vidyāt //
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
ArthaŚ, 4, 9, 2.1 khanisārakarmāntebhyaḥ sāraṃ ratnaṃ vāpaharataḥ śuddhavadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 12.1 kuṭuṃbikādhyakṣamukhyasvāmināṃ kūṭaśāsanamudrākarmasu pūrvamadhyottamavadhā daṇḍāḥ yathāparādhaṃ vā //
ArthaŚ, 4, 9, 22.1 cārakād abhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasadaṇḍaḥ abhiyogadānaṃ ca bandhanāgārāt sarvasvaṃ vadhaśca //
ArthaŚ, 4, 9, 27.1 cārakam abhittvā niṣpātayato madhyamaḥ bhittvā vadhaḥ bandhanāgārāt sarvasvaṃ vadhaśca //
ArthaŚ, 4, 9, 27.1 cārakam abhittvā niṣpātayato madhyamaḥ bhittvā vadhaḥ bandhanāgārāt sarvasvaṃ vadhaśca //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 9.1 kūṭakākaṇyakṣārālāśalākāhastaviṣamakāriṇa ekahastavadhaḥ catuḥśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 15.1 mānuṣamāṃsavikraye vadhaḥ //
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā //
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
ArthaŚ, 4, 11, 4.1 madena hastavadhaḥ mohena dviśataḥ //
ArthaŚ, 4, 11, 5.1 vadhe vadhaḥ //
ArthaŚ, 4, 11, 5.1 vadhe vadhaḥ //
ArthaŚ, 4, 11, 15.1 yadṛcchāghāte puṃsaḥ paśuyūthasteye ca śuddhavadhaḥ //
ArthaŚ, 4, 11, 25.1 jihvānāsopaghāte saṃdaṃśavadhaḥ //
ArthaŚ, 4, 11, 26.2 akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddhavadhaḥ smṛtaḥ //
ArthaŚ, 4, 12, 1.1 savarṇām aprāptaphalāṃ prakurvato hastavadhaḥ catuḥśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 2.1 mṛtāyāṃ vadhaḥ //
ArthaŚ, 4, 12, 3.1 prāptaphalāṃ prakurvato madhyamāpradeśinīvadho dviśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 7.1 paraśulkāvaruddhāyāṃ hastavadhaḥ catuḥśato vā daṇḍaḥ śulkadānaṃ ca //
ArthaŚ, 4, 12, 33.1 akṣamāyāṃ striyāḥ karṇanāsāchedanaṃ vadhaṃ jāraśca prāpnuyāt //
ArthaŚ, 4, 13, 16.1 aśvamedhāvabhṛthasnānena tulyo hastinā vadha iti pādaprakṣālanam //
ArthaŚ, 4, 13, 17.1 udāsīnavadhe yātur uttamo daṇḍaḥ //
ArthaŚ, 4, 13, 24.1 amānuṣaprāṇivadhe prāṇidānaṃ ca //
ArthaŚ, 4, 13, 30.1 mātāpitror bhaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vādhicaratastriliṅgacchedanaṃ vadhaśca //
ArthaŚ, 4, 13, 35.1 śvapākasyāryāgamane vadhaḥ striyāḥ karṇanāsāchedanam //
ArthaŚ, 14, 1, 19.1 kṛtakaṇḍakakṛkalāsagṛhagolikāndhāhikadhūmo netravadham unmādaṃ ca karoti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 42.0 hano vadha liṅi //
Aṣṭādhyāyī, 3, 3, 76.0 hanaś ca vadhaḥ //
Buddhacarita
BCar, 5, 5.2 samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva vadhe bhṛśaṃ śuśoca //
BCar, 8, 13.2 na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam //
BCar, 9, 37.1 yadā ca garbhātprabhṛti pravṛttaḥ sarvāsvavasthāsu vadhāya mṛtyuḥ /
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
BCar, 11, 34.1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
BCar, 11, 35.1 gītair hriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti /
Carakasaṃhitā
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Śār., 1, 96.1 kośakāro yathā hyaṃśūnupādatte vadhapradān /
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 111.5 yadāśrauṣam asurāṇāṃ vadhārthaṃ kirīṭinaṃ yātam amitrakarṣaṇam /
MBh, 1, 1, 136.1 yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena /
MBh, 1, 1, 140.1 yadāśrauṣaṃ karṇam āsādya muktaṃ vadhād bhīmaṃ kutsayitvā vacobhiḥ /
MBh, 1, 2, 40.1 jarāsaṃdhavadhaḥ parva parva digvijayastathā /
MBh, 1, 2, 41.1 tataścārghābhiharaṇaṃ śiśupālavadhastataḥ /
MBh, 1, 2, 42.1 tata āraṇyakaṃ parva kirmīravadha eva ca /
MBh, 1, 2, 44.1 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param /
MBh, 1, 2, 48.3 kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ //
MBh, 1, 2, 56.1 parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ /
MBh, 1, 2, 56.2 droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ //
MBh, 1, 2, 57.1 abhimanyuvadhaḥ parva pratijñāparva cocyate /
MBh, 1, 2, 57.2 jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ //
MBh, 1, 2, 57.2 jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ //
MBh, 1, 2, 58.1 tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam /
MBh, 1, 2, 69.2 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 69.3 saubhasya ca vadhaḥ parva bāṇasya narakasya ca /
MBh, 1, 2, 71.4 sambhavo jatuveśmākhyaṃ hiḍimbabakayor vadhaḥ /
MBh, 1, 2, 84.2 tatraiva ca hiḍimbasya vadho bhīmān mahābalāt /
MBh, 1, 2, 98.2 rājasūyasya cārambho jarāsaṃdhavadhastathā //
MBh, 1, 2, 99.4 rājasūye 'rghasaṃvāde śiśupālavadhastathā //
MBh, 1, 2, 105.16 kirmīrasya vadhaścātra bhīmasenena saṃyuge /
MBh, 1, 2, 106.7 tat kirmīravadhākhyānaṃ vṛṣṇīnām āgamastathā /
MBh, 1, 2, 106.9 yatra saubhavadhākhyānaṃ kirmīravadha eva ca /
MBh, 1, 2, 106.9 yatra saubhavadhākhyānaṃ kirmīravadha eva ca /
MBh, 1, 2, 111.2 jaṭāsurasya tatraiva vadhaḥ samupavarṇyate //
MBh, 1, 2, 117.1 kārtavīryavadho yatra haihayānāṃ ca varṇyate /
MBh, 1, 2, 126.9 kārtavīryavadho yatra haihayānāṃ ca varṇyate /
MBh, 1, 2, 126.32 jaṭāsurasya ca vadho rākṣasasya vṛkodarāt /
MBh, 1, 2, 126.44 vadhaścaiṣāṃ samākhyāto rājñastenaiva dhīmatā /
MBh, 1, 2, 127.2 yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca /
MBh, 1, 2, 131.3 durātmano vadho yatra kīcakasya vṛkodarāt /
MBh, 1, 2, 163.9 saṃśaptakavadhotsāhī jiṣṇuḥ putravadhārditaḥ /
MBh, 1, 2, 163.9 saṃśaptakavadhotsāhī jiṣṇuḥ putravadhārditaḥ /
MBh, 1, 2, 170.3 vadhaḥ pāṇḍyasya ca tathā aśvatthāmnā mahātmanā /
MBh, 1, 2, 170.4 daṇḍasenasya ca vadho daṇḍasya ca vadhastathā /
MBh, 1, 2, 170.4 daṇḍasenasya ca vadho daṇḍasya ca vadhastathā /
MBh, 1, 2, 171.5 duḥśāsanasya ca vadho vṛṣasenasya cobhayoḥ /
MBh, 1, 2, 175.2 śakuneśca vadho 'traiva sahadevena saṃyuge /
MBh, 1, 2, 180.8 drauṇiḥ krodhasamāviṣṭaḥ pitur vadham anusmaran /
MBh, 1, 2, 180.9 pāñcālānāṃ prasuptānāṃ vadhaṃ prati mano dadhe /
MBh, 1, 2, 182.3 pāñcālānāṃ prasuptānāṃ yatra droṇasutād vadhaḥ /
MBh, 1, 2, 183.1 draupadī putraśokārtā pitṛbhrātṛvadhārditā /
MBh, 1, 2, 192.3 putrapautravadhārtāyāstathātraiva prakīrtitā /
MBh, 1, 2, 233.3 viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā /
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 2, 233.10 anekaiḥ saṃśrayaiścāpi jarāsaṃdhavadhena ha /
MBh, 1, 55, 36.2 vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva //
MBh, 1, 57, 40.5 idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ /
MBh, 1, 57, 80.1 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ /
MBh, 1, 57, 80.1 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ /
MBh, 1, 61, 86.6 surakāryaṃ hi naḥ kāryam asurāṇāṃ kṣitau vadhaḥ /
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 1, 75, 4.1 vadhād anarhatastasya vadhācca duhitur mama /
MBh, 1, 75, 4.1 vadhād anarhatastasya vadhācca duhitur mama /
MBh, 1, 92, 24.22 śaṃtanāvatha rājyasthe nāvartata vṛthā vadhaḥ /
MBh, 1, 94, 13.1 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 94, 15.2 na cādharmeṇa keṣāṃcit prāṇinām abhavad vadhaḥ //
MBh, 1, 98, 1.2 jāmadagnyena rāmeṇa pitur vadham amṛṣyatā /
MBh, 1, 109, 12.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā /
MBh, 1, 109, 13.1 achadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate /
MBh, 1, 109, 16.4 randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate //
MBh, 1, 109, 27.5 nṛpāṇāṃ mṛgayā dharmastatrāpi na vadhaḥ smṛtaḥ /
MBh, 1, 123, 77.2 tadvadhāya prayuñjīthāstadāstram idam āhave //
MBh, 1, 127, 6.1 na tvam arhasi pārthena sūtaputra raṇe vadham /
MBh, 1, 138, 29.5 prayacchati vadhe tubhyaṃ tena jīvasi durmate /
MBh, 1, 140, 20.2 vadhāyābhipapātaināṃ dantair dantān upaspṛśan /
MBh, 1, 141, 23.6 balena balinau mattāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 142, 17.2 ciraprayuddhau tau dṛṣṭvā tvanyonyavadhakāṅkṣayā /
MBh, 1, 143, 4.1 vadhābhiprāyam āyāntam avadhīstvaṃ mahābalam /
MBh, 1, 146, 30.1 niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ /
MBh, 1, 146, 30.1 niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ /
MBh, 1, 149, 8.1 na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe /
MBh, 1, 149, 8.2 paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate //
MBh, 1, 149, 9.1 abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā /
MBh, 1, 149, 10.2 yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam //
MBh, 1, 149, 12.2 brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃcana //
MBh, 1, 150, 14.2 hiḍimbasya vadhāccaiva viśvāso me vṛkodare //
MBh, 1, 150, 22.1 kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam /
MBh, 1, 151, 18.35 samāgatau ca tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 152, 3.2 hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti //
MBh, 1, 152, 19.3 śrutvā bakavadhaṃ yastu vācakaṃ pūjayen naraḥ /
MBh, 1, 155, 40.2 rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai /
MBh, 1, 170, 5.1 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati /
MBh, 1, 170, 15.2 vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām //
MBh, 1, 170, 16.2 tadāsmābhir vadhastāta kṣatriyair īpsitaḥ svayam //
MBh, 1, 171, 5.2 ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe //
MBh, 1, 172, 3.2 dadāha vitate yajñe śakter vadham anusmaran //
MBh, 1, 172, 4.1 na hi taṃ vārayāmāsa vasiṣṭho rakṣasāṃ vadhāt /
MBh, 1, 172, 10.1 pulastyastu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha /
MBh, 1, 172, 11.2 ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt //
MBh, 1, 181, 6.2 āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ /
MBh, 1, 192, 7.24 tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati /
MBh, 1, 192, 7.175 trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ /
MBh, 1, 192, 7.217 sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ /
MBh, 1, 202, 11.2 sambhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ //
MBh, 1, 202, 19.2 ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau //
MBh, 1, 203, 10.1 tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat /
MBh, 1, 209, 3.1 eṣa eva vadho 'smākaṃ suparyāptastapodhana /
MBh, 1, 220, 21.2 maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame /
MBh, 2, 13, 66.2 yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca //
MBh, 2, 13, 67.3 jarāsaṃdhavadhopāyaścintyatāṃ bharatarṣabha /
MBh, 2, 21, 22.2 jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe //
MBh, 2, 22, 3.2 tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā //
MBh, 2, 38, 28.2 haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham //
MBh, 2, 39, 2.1 keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā /
MBh, 2, 40, 22.3 putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ //
MBh, 2, 42, 14.2 avalepād vadhārhasya samagre rājamaṇḍale //
MBh, 2, 68, 38.1 saubalasya vadhaṃ prepsur idaṃ vacanam abravīt /
MBh, 2, 71, 38.2 putrārtham ayajat krodhād vadhāya mama bhārata //
MBh, 2, 71, 42.1 madvadhāya śruto hyeṣa loke cāpyativiśrutaḥ /
MBh, 3, 11, 39.3 kirmīravadhasaṃvigno bahir duryodhano 'gamat //
MBh, 3, 12, 1.2 kirmīrasya vadhaṃ kṣattaḥ śrotum icchāmi kathyatām /
MBh, 3, 12, 29.1 bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ /
MBh, 3, 15, 12.2 śiśupālavadhāmarṣād gamayiṣye yamakṣayam //
MBh, 3, 15, 17.2 niścitya manasā rājan vadhāyāsya mano dadhe //
MBh, 3, 15, 19.1 tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate /
MBh, 3, 16, 1.3 saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ //
MBh, 3, 23, 5.2 ayojayaṃ tadvadhāya tataḥ śabda upāramat //
MBh, 3, 23, 27.1 vadhāya śālvarājasya saubhasya ca nipātane /
MBh, 3, 30, 15.3 mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api //
MBh, 3, 34, 16.2 aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ //
MBh, 3, 34, 17.2 sarvaśo hi vadhaḥ śreyān pretya lokāṃllabhemahi //
MBh, 3, 36, 34.1 tasmācchatruvadhe rājan kriyatāṃ niścayas tvayā /
MBh, 3, 38, 17.2 vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca //
MBh, 3, 46, 12.2 vadhe nūnaṃ bhavecchāntis teṣāṃ vā phalgunasya vā //
MBh, 3, 98, 5.1 tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā /
MBh, 3, 99, 13.2 bhaye nimagnas tvaritaṃ mumoca vajraṃ mahat tasya vadhāya rājan //
MBh, 3, 99, 16.2 sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān //
MBh, 3, 99, 20.3 teṣāṃ vadhaḥ kriyatāṃ kṣipram eva teṣu pranaṣṭeṣu jagat pranaṣṭam //
MBh, 3, 116, 11.1 tān ānupūrvyād bhagavān vadhe mātur acodayat /
MBh, 3, 116, 17.1 sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai /
MBh, 3, 117, 6.2 pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata //
MBh, 3, 139, 18.1 anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe /
MBh, 3, 154, 34.1 apakvasya ca kālena vadhas tava na vidyate /
MBh, 3, 154, 51.2 puñjīkṛtāś ca śataśaḥ parasparavadhepsayā //
MBh, 3, 158, 56.2 tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt //
MBh, 3, 165, 17.2 nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam /
MBh, 3, 168, 18.1 śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 19.1 tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā /
MBh, 3, 169, 32.1 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava /
MBh, 3, 170, 63.2 nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām //
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 3, 188, 17.2 vairabaddhā bhaviṣyanti parasparavadhepsavaḥ //
MBh, 3, 188, 28.1 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā /
MBh, 3, 188, 28.1 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā /
MBh, 3, 188, 32.2 parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ /
MBh, 3, 189, 5.2 kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ //
MBh, 3, 190, 30.2 sarvamaṇḍūkavadhaḥ kriyatām iti /
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 190, 33.4 nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti //
MBh, 3, 193, 25.1 viṣṇunā ca varo datto mama pūrvaṃ tato vadhe /
MBh, 3, 194, 26.2 anāvṛte 'sminn ākāśe vadhaṃ suravarottama //
MBh, 3, 195, 5.2 anusmaran pitṛvadhaṃ tato viṣṇum upādravat //
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 224, 7.1 dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca /
MBh, 3, 225, 16.1 sa cāpi bhūmau parivartamāno vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ /
MBh, 3, 234, 24.1 antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā /
MBh, 3, 238, 8.1 prāptaḥ syāṃ yadyahaṃ vīra vadhaṃ tasmin mahāraṇe /
MBh, 3, 238, 9.1 bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt /
MBh, 3, 240, 16.2 vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ //
MBh, 3, 240, 18.2 tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai //
MBh, 3, 240, 30.2 amanyata vadhe yuktān samarthāṃśca suyodhanaḥ //
MBh, 3, 240, 32.2 arjunasya vadhe krūrām akarot sa matiṃ tadā //
MBh, 3, 240, 33.2 rajastamobhyām ākrāntāḥ phalgunasya vadhaiṣiṇaḥ //
MBh, 3, 243, 16.2 pratijñāte phalgunasya vadhe karṇena saṃyuge /
MBh, 3, 243, 19.2 pratijñā sūtaputrasya vijayasya vadhaṃ prati //
MBh, 3, 255, 20.1 surathas taṃ gajavaraṃ vadhāya nakulasya tu /
MBh, 3, 263, 19.2 tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham //
MBh, 3, 264, 14.1 pratijajñe ca kākutsthaḥ samare vālino vadham /
MBh, 3, 268, 12.2 vadhāyānaparāddhānām anyeṣāṃ tad bhaviṣyati //
MBh, 3, 269, 3.2 antardhānavadhaṃ tajjñaścakāra sa vibhīṣaṇaḥ //
MBh, 3, 272, 18.1 so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ /
MBh, 3, 275, 32.1 vadhārtham ātmanas tena hṛtā sītā durātmanā /
MBh, 3, 288, 7.2 tāraṇāya samarthāḥ syur viparīte vadhāya ca //
MBh, 3, 294, 29.2 evam apyastu bhagavann ekavīravadhe mama /
MBh, 3, 299, 12.2 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram //
MBh, 4, 1, 2.42 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram /
MBh, 4, 1, 24.16 jaṭāsuravadhaṃ kṛtvā vayaṃ ca parimokṣitāḥ /
MBh, 4, 4, 42.2 prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham //
MBh, 4, 5, 6.11 aṭavī ca mayā dūraṃ sṛtā mṛgavadhepsunā /
MBh, 4, 15, 10.2 amṛṣyamāṇau kṛṣṇāyāḥ kīcakena padā vadham //
MBh, 4, 15, 11.1 tasya bhīmo vadhaprepsuḥ kīcakasya durātmanaḥ /
MBh, 4, 16, 1.3 vadhaṃ kṛṣṇā parīpsantī senāvāhasya bhāminī /
MBh, 4, 17, 9.1 tenopamantryamāṇāyā vadhārheṇa sapatnahan /
MBh, 5, 8, 27.2 tejovadhaśca te kāryaḥ sauter asmajjayāvahaḥ /
MBh, 5, 8, 28.3 tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge //
MBh, 5, 9, 19.2 cintayāmāsa tasyaiva vadhopāyaṃ mahātmanaḥ //
MBh, 5, 9, 20.2 viniścitamatir dhīmān vadhe triśiraso 'bhavat //
MBh, 5, 9, 22.1 śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām /
MBh, 5, 9, 42.1 tasmācchakravadhārthāya vṛtram utpādayāmyaham /
MBh, 5, 9, 52.3 upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ //
MBh, 5, 10, 4.3 tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ //
MBh, 5, 10, 32.2 vṛtrasya vadhasaṃyuktān upāyān anucintayan /
MBh, 5, 17, 1.3 nahuṣasya vadhopāyaṃ lokapālaiḥ sahaiva taiḥ /
MBh, 5, 17, 2.2 viśvarūpavināśena vṛtrāsuravadhena ca //
MBh, 5, 18, 10.2 ajñātavāsaśca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā //
MBh, 5, 18, 23.2 tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ //
MBh, 5, 25, 9.2 samaṃ vastajjīvitaṃ mṛtyunā syād yajjīvadhvaṃ jñātivadhe na sādhu //
MBh, 5, 29, 27.3 indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca //
MBh, 5, 29, 29.2 asmin pade yudhyatāṃ no vadho 'pi ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ /
MBh, 5, 40, 4.1 asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ /
MBh, 5, 47, 63.2 sa me labdho dasyuvadhāya kṛṣṇo manye caitad vihitaṃ daivatair me //
MBh, 5, 47, 76.1 jānanto 'sya prakṛtiṃ keśavasya nyayojayan dasyuvadhāya kṛṣṇam /
MBh, 5, 47, 101.1 vadhe dhṛto vegavataḥ pramuñcan nāhaṃ prajāḥ kiṃcid ivāvaśiṣye /
MBh, 5, 49, 31.2 bhīṣmasya vadham icchantī pretyāpi bharatarṣabha //
MBh, 5, 51, 6.3 vadhe nūnaṃ bhavecchāntistayor vā phalgunasya vā //
MBh, 5, 53, 18.1 anarhān eva tu vadhe dharmayuktān vikarmaṇā /
MBh, 5, 54, 56.1 tāṃścālam iti manyante savyasācivadhe vibho /
MBh, 5, 70, 19.2 śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ //
MBh, 5, 70, 41.2 atra no yatamānānāṃ vadhaśced api sādhu tat //
MBh, 5, 70, 45.2 teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam //
MBh, 5, 70, 47.2 vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam //
MBh, 5, 70, 67.1 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ /
MBh, 5, 71, 4.1 jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ /
MBh, 5, 71, 20.1 kulīnasya ca yā nindā vadhaścāmitrakarśana /
MBh, 5, 71, 20.2 mahāguṇo vadho rājanna tu nindā kujīvikā //
MBh, 5, 71, 22.1 īṣatkāryo vadhastasya yasya cāritram īdṛśam /
MBh, 5, 73, 4.2 vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ //
MBh, 5, 76, 12.1 na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ /
MBh, 5, 76, 17.1 athavā manyase jyāyān vadhasteṣām anantaram /
MBh, 5, 77, 8.2 antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ //
MBh, 5, 79, 5.3 duryodhanavadhe śāntistasya kopasya me bhavet //
MBh, 5, 88, 55.2 akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham //
MBh, 5, 127, 49.2 sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham //
MBh, 5, 132, 13.1 patiputravadhād etat paramaṃ duḥkham abravīt /
MBh, 5, 132, 23.2 ekaśatruvadhenaiva śūro gacchati viśrutim //
MBh, 5, 132, 24.1 indro vṛtravadhenaiva mahendraḥ samapadyata /
MBh, 5, 139, 17.1 vadhād bandhād bhayād vāpi lobhād vāpi janārdana /
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 149, 29.2 vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ /
MBh, 5, 149, 43.1 yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ /
MBh, 5, 151, 19.1 avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 162, 1.2 pratijñāte phalgunena vadhe bhīṣmasya saṃjaya /
MBh, 5, 165, 13.2 tejovadham imaṃ kuryād vibhedayiṣur āhave /
MBh, 5, 165, 19.2 tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ //
MBh, 5, 187, 10.2 tapase dhṛtasaṃkalpā mama cintayatī vadham //
MBh, 5, 188, 3.1 vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ /
MBh, 5, 188, 18.1 uktvā bhīṣmavadhāyeti praviveśa hutāśanam /
MBh, 5, 189, 4.1 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ /
MBh, 6, 1, 4.2 āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe //
MBh, 6, 2, 7.2 na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama /
MBh, 6, 4, 4.2 kṣudraṃ jñātivadhaṃ prāhur mā kuruṣva mamāpriyam //
MBh, 6, 4, 5.2 na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana //
MBh, 6, 11, 11.2 mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ //
MBh, 6, 16, 16.2 śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ //
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 6, 41, 58.2 hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ /
MBh, 6, 41, 81.3 sūtaputrasya saṃgrāme kāryastejovadhastvayā //
MBh, 6, 43, 10.1 tāvubhau kuruśārdūlau parasparavadhaiṣiṇau /
MBh, 6, 48, 52.1 yatamānau tu tau vīrāvanyonyasya vadhaṃ prati /
MBh, 6, 49, 9.1 ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati /
MBh, 6, 49, 31.1 abhidudrāva vegena droṇasya vadhakāṅkṣayā /
MBh, 6, 50, 26.3 prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ //
MBh, 6, 52, 18.2 vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ //
MBh, 6, 56, 8.2 varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām //
MBh, 6, 58, 19.2 abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ /
MBh, 6, 60, 15.2 putrasya te mahārāja vadhārthaṃ bharatarṣabha //
MBh, 6, 60, 78.1 duryodhanastu nṛpatir dīno bhrātṛvadhena ca /
MBh, 6, 61, 63.1 dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca /
MBh, 6, 61, 68.1 tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai /
MBh, 6, 62, 8.2 asurāṇāṃ vadhārthāya saṃbhavasva mahītale //
MBh, 6, 62, 10.1 teṣāṃ vadhārthaṃ bhagavānnareṇa sahito vaśī /
MBh, 6, 63, 13.1 tasya tāta vadhād eva devadānavamānavāḥ /
MBh, 6, 65, 17.2 pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ /
MBh, 6, 65, 17.3 bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ //
MBh, 6, 66, 20.2 anyonyam abhidhāvanta parasparavadhaiṣiṇaḥ //
MBh, 6, 69, 37.2 abhyadravañ jighāṃsantaḥ parasparavadhaiṣiṇaḥ //
MBh, 6, 73, 14.2 samastānāṃ vadhe rājanmatiṃ cakre mahāmanāḥ //
MBh, 6, 73, 22.2 yāvad etānnihanmyāśu ya ime madvadhodyatāḥ //
MBh, 6, 73, 40.2 vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ //
MBh, 6, 73, 60.2 nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ //
MBh, 6, 80, 25.2 gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ //
MBh, 6, 81, 7.2 athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya //
MBh, 6, 81, 8.2 raṇe puraskṛtya narādhipāṃstāñ jagāma pārthaṃ tvarito vadhāya //
MBh, 6, 81, 24.2 pratyādeśaṃ manyamāno mahātmā pratatvare bhīṣmavadhāya rājan //
MBh, 6, 82, 14.2 jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā //
MBh, 6, 84, 19.2 sa tanna mamṛṣe bhīmaḥ śatrubhir vadham āhave //
MBh, 6, 84, 34.1 tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī /
MBh, 6, 86, 19.2 parasparavadhaṃ ghoraṃ cakruste hayasādinaḥ //
MBh, 6, 86, 45.2 vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai //
MBh, 6, 91, 81.2 āśrāvayad yathāvṛttam irāvadvadham uttamam //
MBh, 6, 92, 6.1 adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam /
MBh, 6, 95, 6.2 pāṇḍavānāṃ sasainyānāṃ vadho rājyasya cāgamaḥ //
MBh, 6, 102, 36.1 avadhyānāṃ vadhaṃ kṛtvā rājyaṃ vā narakottaram /
MBh, 6, 103, 45.2 tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ /
MBh, 6, 103, 51.2 gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ /
MBh, 6, 103, 59.1 bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ /
MBh, 6, 103, 89.2 jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase //
MBh, 6, 103, 90.2 pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge /
MBh, 6, 105, 35.2 vadhāyābhyadravan bhīṣmaṃ sṛñjayāśca mahārathāḥ //
MBh, 6, 106, 10.1 bhīmasenaṃ susaṃkruddhaṃ gāṅgeyasya vadhaiṣiṇam /
MBh, 6, 106, 16.1 tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 106, 29.1 tau tathā jātasaṃrambhāvanyonyavadhakāṅkṣiṇau /
MBh, 6, 107, 31.2 ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā /
MBh, 6, 107, 38.1 dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 107, 46.1 bhīmo bhīṣmavadhākāṅkṣī saumadattiṃ mahāratham /
MBh, 6, 109, 45.2 arjunasya vadhārthāya bhīmasenasya cobhayoḥ //
MBh, 6, 111, 11.1 sa kṣipraṃ vadham anvicchann ātmano 'bhimukhaṃ raṇe /
MBh, 6, 111, 15.2 madvadhe kriyatāṃ yatno mama ced icchasi priyam //
MBh, 6, 111, 43.2 anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire //
MBh, 6, 117, 10.2 tejovadhanimittaṃ tu paruṣāṇy aham uktavān //
MBh, 7, 1, 22.1 mohāt tava saputrasya vadhācchāṃtanavasya ca /
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā //
MBh, 7, 6, 22.1 tato jātābhisaṃrambhau parasparavadhaiṣiṇau /
MBh, 7, 6, 30.1 tataḥ pravavṛte yuddhaṃ parasparavadhaiṣiṇām /
MBh, 7, 8, 26.1 na hyanyaṃ paripaśyāmi vadhe kaṃcana śuṣmiṇaḥ /
MBh, 7, 8, 29.3 sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān //
MBh, 7, 9, 57.2 yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca //
MBh, 7, 10, 43.2 bhīṣmasya ca vadhastāta droṇasya ca mahātmanaḥ //
MBh, 7, 10, 46.2 adya tām anujānīmo bhīṣmadroṇavadhena ca //
MBh, 7, 10, 47.2 pakvānāṃ hi vadhe sūta vajrāyante tṛṇānyapi //
MBh, 7, 11, 8.2 na vadhārthaṃ sudurdharṣa varam adya prayācasi //
MBh, 7, 11, 9.1 kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi /
MBh, 7, 11, 15.1 vadhe kuntīsutasyājau nācārya vijayo mama /
MBh, 7, 11, 18.2 ato na vadham icchāmi dharmarājasya karhi cit //
MBh, 7, 12, 7.2 yathā me na vadhaḥ kārya ācāryasya kathaṃcana /
MBh, 7, 13, 41.2 cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau //
MBh, 7, 16, 28.2 dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire //
MBh, 7, 16, 40.2 vadhāya sagaṇasyāsya mām anujñātum arhasi //
MBh, 7, 19, 2.2 niṣkrānte ca raṇāt pārthe saṃśaptakavadhaṃ prati //
MBh, 7, 24, 28.1 tau pautrau tava durdharṣau parasparavadhaiṣiṇau /
MBh, 7, 26, 14.2 abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā //
MBh, 7, 26, 16.2 arjunasya vadhopāye tena dvaidham akalpayat //
MBh, 7, 27, 27.2 codayāmāsa taṃ nāgaṃ vadhāyācyutapārthayoḥ //
MBh, 7, 47, 17.2 purā sarvān pramathnāti brūhyasya vadham āśu naḥ //
MBh, 7, 48, 10.1 tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 49, 19.2 pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati //
MBh, 7, 51, 20.2 na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati //
MBh, 7, 51, 22.2 pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham //
MBh, 7, 52, 10.1 vadho nūnaṃ pratijñāto mama gāṇḍīvadhanvanā /
MBh, 7, 53, 1.2 pratijñāte tu pārthena sindhurājavadhe tadā /
MBh, 7, 53, 5.1 tvayā vai sampratijñāte sindhurājavadhe tadā /
MBh, 7, 53, 8.1 abhimanyuvadhaṃ śrutvā dhruvam ārto dhanaṃjayaḥ /
MBh, 7, 53, 9.2 pratijñā sindhurājasya vadhe rājīvalocana //
MBh, 7, 53, 13.2 pratijñāto hi senāyā madhye tena vadho mama //
MBh, 7, 53, 32.2 mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā //
MBh, 7, 56, 8.2 sahasā sindhurājasya vadho gāṇḍīvadhanvanā //
MBh, 7, 56, 39.1 yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati /
MBh, 7, 57, 10.1 mayā pratijñā mahatī jayadrathavadhe kṛtā /
MBh, 7, 57, 81.3 indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau //
MBh, 7, 60, 21.1 saindhavasya vadhaprepsuḥ prayātaḥ śatrupūgahā /
MBh, 7, 60, 29.1 yathā paramakaṃ kṛtyaṃ saindhavasya vadhe mama /
MBh, 7, 63, 2.2 śrūyante sma giraścitrāḥ parasparavadhaiṣiṇām //
MBh, 7, 66, 34.2 evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ /
MBh, 7, 66, 43.1 jayadrathavadhaprepsum āyāntaṃ puruṣarṣabham /
MBh, 7, 68, 9.2 arjunasya vadhaprepsū putrārthe tava dhanvinau //
MBh, 7, 68, 25.1 śrutāyuṣaśca nidhanaṃ vadhaścaivācyutāyuṣaḥ /
MBh, 7, 73, 45.2 vadhāya yuyudhānasya divyam astram udairayat //
MBh, 7, 74, 27.1 abhyadravata saṃgrāme bhrātur vadham anusmaran /
MBh, 7, 75, 22.2 tvaradhvaṃ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ //
MBh, 7, 75, 35.2 kṣatriyā bahavaścānye jayadrathavadhaiṣiṇam //
MBh, 7, 76, 15.2 jayadrathavadhe vācastāstāḥ kṛṣṇadhanaṃjayau //
MBh, 7, 83, 21.2 smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā //
MBh, 7, 86, 15.2 aham adya gamiṣyāmi saindhavasya vadhāya hi //
MBh, 7, 86, 17.2 saindhavasya vadho na syānmamāprītistathā bhavet //
MBh, 7, 87, 12.2 yatra tiṣṭhati pārtho 'sau jayadrathavadhodyataḥ //
MBh, 7, 87, 13.2 ā saindhavavadhād rājan sudṛḍhenāntarātmanā //
MBh, 7, 87, 18.2 anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ //
MBh, 7, 87, 32.2 saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam //
MBh, 7, 89, 43.1 arjunaścāpi yaccakre sindhurājavadhaṃ prati /
MBh, 7, 95, 26.2 sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhanaḥ //
MBh, 7, 97, 33.1 kṣepaṇīyaistathāpyanye sātvatasya vadhaiṣiṇaḥ /
MBh, 7, 99, 27.1 bhīmasenena hi vadhaḥ sutānāṃ tava bhārata /
MBh, 7, 100, 8.2 yādṛg jayadrathavadhe droṇena vihito 'bhavat //
MBh, 7, 100, 14.1 yathā sukhena gacchetāṃ jayadrathavadhaṃ prati /
MBh, 7, 100, 35.2 yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ //
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 7, 103, 25.2 saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī //
MBh, 7, 103, 42.2 jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ /
MBh, 7, 106, 37.2 bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam //
MBh, 7, 107, 6.1 saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau /
MBh, 7, 108, 15.2 ayudhyetāṃ yudhi śreṣṭhau parasparavadhaiṣiṇau //
MBh, 7, 108, 16.3 parasparavadhaprepsvor vane kuñjarayor iva //
MBh, 7, 108, 20.1 sa kāṅkṣan bhīmasenasya vadhaṃ vaikartano vṛṣaḥ /
MBh, 7, 110, 16.1 yat tat sabhāyāṃ bhīmena mama putravadhāśrayam /
MBh, 7, 111, 11.2 sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī //
MBh, 7, 114, 9.2 vegaṃ cakre mahāvego bhīmasenavadhaṃ prati //
MBh, 7, 114, 40.2 suvarṇavikṛtān kruddhaḥ prāhiṇod vadhakāṅkṣayā //
MBh, 7, 118, 26.2 abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet //
MBh, 7, 118, 50.2 muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat //
MBh, 7, 120, 17.2 pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati //
MBh, 7, 120, 66.1 vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam /
MBh, 7, 120, 72.2 ayudhyetāṃ mahārāja parasparavadhaiṣiṇau //
MBh, 7, 121, 5.2 mohayann iva nārācair jayadrathavadhepsayā //
MBh, 7, 121, 16.3 śṛṇuṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati //
MBh, 7, 122, 20.1 śocayatyeṣa nipatan bhūyaḥ putravadhāddhi mām /
MBh, 7, 122, 70.1 bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ /
MBh, 7, 122, 70.2 punardyūte ca pārthena vadhaḥ karṇasya saṃśrutaḥ //
MBh, 7, 122, 71.1 vadhe tvakurvan yatnaṃ te tasya karṇamukhāstadā /
MBh, 7, 123, 6.1 tadvadhāya naraśreṣṭha smaraitad vacanaṃ mama /
MBh, 7, 123, 18.1 arjunena pratijñāte vadhe karṇasutasya tu /
MBh, 7, 128, 12.1 saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ /
MBh, 7, 130, 18.2 pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat //
MBh, 7, 132, 33.2 yudhiṣṭhiravadhaprepsur brāhmam astram udairayat //
MBh, 7, 133, 57.1 ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ /
MBh, 7, 134, 16.2 vadhārthaṃ sūtaputrasya pāṇḍaveyena coditāḥ //
MBh, 7, 134, 54.2 eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge /
MBh, 7, 134, 79.2 tvam utpanno mahābāho pāñcālānāṃ vadhaṃ prati //
MBh, 7, 135, 41.2 parasparavadhe yattau parasparajayaiṣiṇau //
MBh, 7, 137, 4.2 yathendraṃ harayo rājan purā daityavadhodyatam //
MBh, 7, 139, 1.3 samājagmur atho vīrāḥ parasparavadhaiṣiṇaḥ //
MBh, 7, 140, 15.2 citraseno rurodhāśu śarair droṇavadhepsayā //
MBh, 7, 142, 17.1 vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā /
MBh, 7, 144, 2.1 kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 146, 4.2 tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ //
MBh, 7, 148, 24.2 karṇasya vadhasaṃyuktaṃ tat kuruṣva dhanaṃjaya //
MBh, 7, 149, 8.2 droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe /
MBh, 7, 149, 27.1 evaṃ māyāśatasṛjāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 149, 30.1 tato ghaṭotkaco rājann alaṃbalavadhepsayā /
MBh, 7, 154, 52.2 śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ samādade tasya vadhaṃ cikīrṣan //
MBh, 7, 154, 53.1 yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya /
MBh, 7, 154, 63.1 tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ /
MBh, 7, 155, 6.2 śokasthāne pare prāpte haiḍimbasya vadhena vai //
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 156, 8.2 asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm //
MBh, 7, 156, 22.2 vadhārthaṃ tasya jāto 'ham anyeṣāṃ ca suradviṣām //
MBh, 7, 156, 31.2 tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava //
MBh, 7, 157, 1.2 ekavīravadhe moghā śaktiḥ sūtātmaje yadā /
MBh, 7, 157, 2.2 ekavīravadhe kasmānna yuddhe jayam ādadhat //
MBh, 7, 157, 17.3 yasyaiṣa samatikrānto vadhopāyo jayaṃ prati //
MBh, 7, 157, 36.2 hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvanaḥ //
MBh, 7, 158, 9.2 pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho //
MBh, 7, 158, 14.1 saumadatter vadhād droṇam āyastaṃ saindhavasya ca /
MBh, 7, 158, 18.1 sindhurājavadheneme ghaṭotkacavadhena te /
MBh, 7, 158, 18.1 sindhurājavadheneme ghaṭotkacavadhena te /
MBh, 7, 158, 41.1 upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam /
MBh, 7, 158, 44.1 yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ /
MBh, 7, 158, 54.2 savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ //
MBh, 7, 159, 6.2 abhidravantu vegena bhāradvājavadhepsayā //
MBh, 7, 160, 35.2 kṣatradharmam avekṣasva ślāghyastava vadho jayāt //
MBh, 7, 161, 43.1 pitṛputravadhaṃ prāpya pumān kaḥ parihāpayet /
MBh, 7, 164, 79.2 vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ //
MBh, 7, 164, 100.2 śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ //
MBh, 7, 164, 136.2 vadham ācāryamukhyasya prāptakālaṃ mahātmanaḥ //
MBh, 7, 164, 146.2 yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe //
MBh, 7, 165, 19.2 tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ //
MBh, 7, 166, 20.2 dvayam etad bhaved rājan vadhastatra praśasyate //
MBh, 7, 166, 21.1 nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet /
MBh, 7, 166, 28.1 sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe /
MBh, 7, 166, 29.2 pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava //
MBh, 7, 166, 34.2 pitur vadham amṛṣyaṃstu vakṣyāmyadyeha pauruṣam //
MBh, 7, 166, 46.2 na hyetad astram anyatra vadhācchatror nivartate //
MBh, 7, 166, 48.1 vadhaḥ saṃkhye dravaścaiva śastrāṇāṃ ca visarjanam /
MBh, 7, 167, 7.3 bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā //
MBh, 7, 169, 13.2 nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ //
MBh, 7, 169, 42.2 na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam //
MBh, 7, 171, 28.2 anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa //
MBh, 7, 171, 41.2 vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran //
MBh, 7, 172, 1.3 nyavārayad ameyātmā droṇaputravadhepsayā //
MBh, 8, 1, 14.2 kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām //
MBh, 8, 2, 9.1 jayo vāpi vadho vāpi yudhyamānasya saṃyuge /
MBh, 8, 4, 25.1 abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ /
MBh, 8, 4, 50.2 anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ //
MBh, 8, 4, 95.1 tejovadhaṃ sūtaputrasya saṃkhye pratiśrutvājātaśatroḥ purastāt /
MBh, 8, 5, 33.2 aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya //
MBh, 8, 5, 38.1 tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ /
MBh, 8, 5, 82.1 tasya nāhaṃ vadhaṃ manye devair api savāsavaiḥ /
MBh, 8, 5, 84.2 na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ //
MBh, 8, 10, 28.2 preṣayāmāsa saṃkruddhaś citrasya vadhakāmyayā //
MBh, 8, 11, 21.1 anyonyasya vadhe yatnaṃ cakratus tau mahārathau /
MBh, 8, 11, 37.2 ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau //
MBh, 8, 12, 34.1 vadhaprāptau manyate nau praveśya śaraveśmani /
MBh, 8, 14, 22.2 saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara //
MBh, 8, 17, 77.2 chādayantau ca sahasā parasparavadhaiṣiṇau //
MBh, 8, 17, 95.2 vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ /
MBh, 8, 18, 71.1 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau /
MBh, 8, 19, 48.1 ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ /
MBh, 8, 21, 13.2 arivadhakṛtaniścayau drutaṃ tava balam arjunakeśavau sṛtau //
MBh, 8, 21, 27.3 bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ //
MBh, 8, 24, 32.2 vadhopāyam apṛcchanta bhagavantaṃ pitāmaham //
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 57.3 na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām //
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 26, 64.2 mṛgavadhakalahe ṛte 'rjunāt surapativīryasamaprabhāvataḥ //
MBh, 8, 27, 99.1 sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api /
MBh, 8, 31, 32.2 pradhānavadha evāsya vināśas taṃ karomy aham //
MBh, 8, 32, 8.1 atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ /
MBh, 8, 32, 62.2 nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati //
MBh, 8, 34, 36.2 saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā //
MBh, 8, 36, 1.2 kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ /
MBh, 8, 37, 23.2 yathendraḥ samare daityāṃs tārakasya vadhe purā //
MBh, 8, 42, 40.2 paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṃ prati /
MBh, 8, 42, 44.2 dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ //
MBh, 8, 43, 42.2 vadhāya cātmano 'bhyeti dīpasya śalabho yathā //
MBh, 8, 45, 49.2 jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ //
MBh, 8, 46, 43.1 yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra /
MBh, 8, 48, 3.1 mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra /
MBh, 8, 48, 10.2 sveṣāṃ jayāya dviṣatāṃ vadhāya khyāto 'mitaujāḥ kulatantukartā //
MBh, 8, 49, 19.2 prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate //
MBh, 8, 49, 22.1 ayudhyamānasya vadhas tathāśastrasya bhārata /
MBh, 8, 49, 22.3 kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ //
MBh, 8, 49, 31.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 49, 71.2 mukto 'nṛtād bhrātṛvadhāc ca pārtha hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram //
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 49, 109.3 gurūṇām avamāno hi vadha ity abhidhīyate //
MBh, 8, 49, 112.3 yasyecchasi vadhaṃ tasya gatam evādya jīvitam //
MBh, 8, 50, 4.2 narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt //
MBh, 8, 50, 20.3 tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ //
MBh, 8, 50, 23.3 anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ //
MBh, 8, 50, 35.3 pārthaḥ provāca govindaṃ sūtaputravadhodyataḥ //
MBh, 8, 50, 41.2 āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati //
MBh, 8, 50, 46.2 vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā //
MBh, 8, 51, 1.3 kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ //
MBh, 8, 51, 43.2 yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati //
MBh, 8, 51, 45.1 āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ /
MBh, 8, 62, 59.2 mumoca bāṇān viśikhān mahātmā vadhāya rājan sūtaputrasya saṃkhye //
MBh, 8, 62, 62.2 rathaṃ rathenāśu jagāma vegāt kirīṭinaḥ putravadhābhitaptaḥ //
MBh, 8, 65, 23.1 prāduṣkaromy eṣa mahāstram ugraṃ śivāya lokasya vadhāya sauteḥ /
MBh, 8, 66, 2.2 kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde //
MBh, 8, 66, 21.1 tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam /
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 67, 21.1 ity ūcivāṃs taṃ sa mumoca bāṇaṃ dhanaṃjayaḥ karṇavadhāya ghoram /
MBh, 8, 68, 36.1 vadhena karṇasya suduḥkhitās te hā karṇa hā karṇa iti bruvāṇāḥ /
MBh, 8, 69, 2.2 vadhaṃ vai karṇavṛtrābhyāṃ kathayiṣyanti mānavāḥ //
MBh, 8, 69, 5.1 vadhaṃ karṇasya saṃgrāme dīrghakālacikīrṣitam /
MBh, 9, 1, 6.2 rājabhir nālabhaccharma sūtaputravadhaṃ smaran //
MBh, 9, 2, 47.1 asakṛd vadatastasya duryodhanavadhena ca /
MBh, 9, 3, 12.1 vadhe caiva paro dharmastathādharmaḥ palāyane /
MBh, 9, 7, 43.1 evam ete balaughena parasparavadhaiṣiṇaḥ /
MBh, 9, 9, 11.2 parasparavadhe yattau chidrānveṣaṇatatparau //
MBh, 9, 9, 43.2 parasparavadhe yatnaṃ cakratuḥ sumahārathau //
MBh, 9, 9, 49.1 karṇaputravadhaṃ dṛṣṭvā nakulasya ca vikramam /
MBh, 9, 10, 4.2 gāhamāneṣu yodheṣu parasparavadhaiṣiṣu //
MBh, 9, 11, 29.2 prayayuḥ siṃhanādena duryodhanavadhepsayā //
MBh, 9, 11, 38.1 tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām /
MBh, 9, 11, 38.2 anyonyavadhasaṃyuktam anyonyaprītivardhanam //
MBh, 9, 13, 21.2 samīyatustadā tūrṇaṃ parasparavadhaiṣiṇau //
MBh, 9, 14, 33.2 abhyadravan rathaistūrṇaṃ mātulaṃ vadhakāmyayā //
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 16, 37.2 smṛtvā manaḥ śalyavadhe yatātmā yathoktam indrāvarajasya cakre //
MBh, 9, 16, 46.2 sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrādhipatestadānīm //
MBh, 9, 16, 87.1 yudhiṣṭhiraṃ ca praśaśaṃsur ājau purā surā vṛtravadhe yathendram /
MBh, 9, 18, 20.2 yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā /
MBh, 9, 19, 12.2 taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya //
MBh, 9, 22, 54.2 nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ /
MBh, 9, 22, 63.2 tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām //
MBh, 9, 23, 45.1 vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati /
MBh, 9, 26, 12.2 dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ //
MBh, 9, 29, 5.2 hṛṣṭaḥ paryapatad rājan duryodhanavadhepsayā //
MBh, 9, 29, 57.2 ājagāma mahārāja tava putravadhāya vai //
MBh, 9, 46, 3.1 abhiṣekaṃ kumārasya daityānāṃ ca vadhaṃ tathā /
MBh, 9, 50, 26.2 yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām //
MBh, 9, 54, 18.2 dahantau locanai rājan parasparavadhaiṣiṇau //
MBh, 9, 60, 8.1 indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge /
MBh, 9, 60, 8.2 tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ //
MBh, 9, 60, 14.1 amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca /
MBh, 9, 60, 16.1 duryodhanavadhe yāni romāṇi hṛṣitāni naḥ /
MBh, 9, 60, 33.1 vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca /
MBh, 9, 62, 12.1 sā hi putravadhaṃ śrutvā kṛtam asmābhir īdṛśam /
MBh, 9, 62, 17.1 tvayā devāsure yuddhe vadhārtham amaradviṣām /
MBh, 9, 62, 23.1 putrapautravadhaṃ śrutvā dhruvaṃ naḥ sampradhakṣyati /
MBh, 9, 62, 68.3 pāṇḍavānāṃ vadhe rātrau buddhistena pradarśitā //
MBh, 10, 1, 6.2 rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ //
MBh, 10, 1, 45.3 rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā //
MBh, 10, 4, 23.1 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran /
MBh, 10, 4, 26.2 sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ //
MBh, 10, 5, 9.1 na vadhaḥ pūjyate loke suptānām iha dharmataḥ /
MBh, 10, 5, 27.2 yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim //
MBh, 10, 5, 31.1 aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 8, 48.1 tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 9, 59.2 iti śrutvā sa nṛpatiḥ putrajñātivadhaṃ tadā /
MBh, 10, 10, 14.1 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe /
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 10, 10, 25.2 putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena //
MBh, 10, 11, 13.1 prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā /
MBh, 10, 11, 28.1 nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ /
MBh, 10, 15, 18.2 vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe //
MBh, 10, 15, 19.3 utsṛṣṭavānna roṣeṇa na vadhāya tavāhave //
MBh, 10, 15, 22.2 sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi //
MBh, 11, 1, 9.2 tacchrutvā karuṇaṃ vākyaṃ putrapautravadhārditaḥ /
MBh, 11, 1, 16.2 duḥśāsanavadhaṃ śrutvā karṇasya ca viparyayam /
MBh, 11, 11, 12.1 tam ātmajāntakaraṇaṃ pitā putravadhārditaḥ /
MBh, 11, 11, 22.1 taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam /
MBh, 11, 14, 11.2 na tasyaiṣa vadhastāta yat praśaṃsasi me sutam /
MBh, 11, 15, 1.3 kva sa rājeti sakrodhā putrapautravadhārditā //
MBh, 11, 16, 26.2 pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam //
MBh, 11, 17, 22.1 idaṃ kṛcchrataraṃ paśya putrasyāpi vadhānmama /
MBh, 11, 21, 14.2 karṇasya vaktraṃ parijighramāṇā rorūyate putravadhābhitaptā //
MBh, 11, 23, 3.2 jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ //
MBh, 11, 24, 26.2 vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca //
MBh, 11, 26, 5.2 śūdrā dāsaṃ paśupālaṃ tu vaiśyā vadhārthīyaṃ tvadvidhā rājaputrī //
MBh, 11, 27, 18.1 abhimanyor vināśena draupadeyavadhena ca /
MBh, 12, 2, 23.2 durācāra vadhārhastvaṃ phalaṃ prāpnuhi durmate //
MBh, 12, 3, 31.1 anyatra vadhakālāt te sadṛśena sameyuṣaḥ /
MBh, 12, 5, 12.2 śalyāt tejovadhāccāpi vāsudevanayena ca //
MBh, 12, 7, 31.3 avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām //
MBh, 12, 8, 25.2 rājan kim anyajjñātīnāṃ vadhād ṛdhyanti devatāḥ //
MBh, 12, 15, 15.2 indro vṛtravadhenaiva mahendraḥ samapadyata //
MBh, 12, 15, 24.2 vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam //
MBh, 12, 16, 19.3 punar ajñātacaryāyāṃ kīcakena padā vadham //
MBh, 12, 22, 5.2 vadhaśca bharataśreṣṭha kāle śastreṇa saṃyuge //
MBh, 12, 33, 6.1 dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃśca śataśaḥ parān /
MBh, 12, 33, 10.2 vyaktaṃ saukṣmyācca dharmasya prāpsyāmaḥ strīvadhaṃ vayam //
MBh, 12, 35, 11.2 rasānāṃ vikrayaścāpi tiryagyonivadhastathā //
MBh, 12, 36, 30.1 tiryagyonivadhaṃ kṛtvā drumāṃśchittvetarān bahūn /
MBh, 12, 36, 45.2 trāṇārthaṃ vā vadhenaiṣām athavā nṛpakarmaṇā //
MBh, 12, 39, 43.2 vadhāya rakṣasastasya balaviprakṛtāstadā //
MBh, 12, 41, 5.1 etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat /
MBh, 12, 49, 39.1 tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe /
MBh, 12, 49, 44.1 tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān /
MBh, 12, 60, 14.2 nityodyukto dasyuvadhe raṇe kuryāt parākramam //
MBh, 12, 60, 17.1 vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ /
MBh, 12, 68, 19.1 vadhabandhaparikleśo nityam arthavatāṃ bhavet /
MBh, 12, 83, 42.2 vadho hyevātra sukṛte duṣkṛte na ca saṃśayaḥ //
MBh, 12, 83, 43.1 nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ /
MBh, 12, 86, 19.2 udvejayed dhanair ṛddhān daridrān vadhabandhanaiḥ //
MBh, 12, 86, 21.1 rājño vadhaṃ cikīrṣed yastasya citro vadho bhavet /
MBh, 12, 86, 21.1 rājño vadhaṃ cikīrṣed yastasya citro vadho bhavet /
MBh, 12, 88, 26.2 idam ātmavadhāyaiva rāṣṭram icchanti bādhitum //
MBh, 12, 90, 8.2 dasyavastadvadhāyeha brahmā kṣatram athāsṛjat //
MBh, 12, 98, 8.1 yo bhūtāni dhanajyānād vadhāt kleśācca rakṣati /
MBh, 12, 101, 31.2 dravyanāśo vadho 'kīrtir ayaśaśca palāyane //
MBh, 12, 101, 36.2 tad asahyataraṃ duḥkham ahaṃ manye vadhād api //
MBh, 12, 103, 36.1 aho jīvitam ākāṅkṣe nedṛśo vadham arhati /
MBh, 12, 104, 7.3 na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā //
MBh, 12, 104, 28.2 yukto 'sya vadham anvicched apramattaḥ pramādyataḥ //
MBh, 12, 108, 22.1 krodho bhedo bhayo daṇḍaḥ karśanaṃ nigraho vadhaḥ /
MBh, 12, 110, 7.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 12, 112, 50.2 babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat //
MBh, 12, 114, 12.1 yo hi śatror vivṛddhasya prabhor vadhavināśane /
MBh, 12, 117, 38.1 śarabho 'pyatisaṃduṣṭo nityaṃ prāṇivadhe rataḥ /
MBh, 12, 122, 41.1 vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt /
MBh, 12, 131, 15.1 ayudhyamānasya vadho dārāmarśaḥ kṛtaghnatā /
MBh, 12, 133, 20.1 śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ /
MBh, 12, 133, 20.2 ye ca śiṣṭān prabādhante dharmasteṣāṃ vadhaḥ smṛtaḥ //
MBh, 12, 137, 16.2 śaraṇāgatasya ca vadhastrividhaṃ hyasya kilbiṣam //
MBh, 12, 137, 56.2 tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ //
MBh, 12, 137, 57.1 vadhabandhabhayād eke mokṣatantram upāgatāḥ /
MBh, 12, 138, 57.2 anubandhavadhau jñātvā pīḍāṃ hi parivarjayet //
MBh, 12, 138, 61.1 vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca /
MBh, 12, 140, 26.1 yastvavadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ /
MBh, 12, 160, 42.2 rakṣaṇārthāya lokasya vadhāya ca suradviṣām //
MBh, 12, 160, 69.2 vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt //
MBh, 12, 162, 15.2 paropatāpī mitradhruk tathā prāṇivadhe rataḥ //
MBh, 12, 162, 36.1 hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ /
MBh, 12, 167, 9.2 tasmād vadhaṃ sa duṣṭātmā nacirāt samavāpsyati //
MBh, 12, 173, 33.1 vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ /
MBh, 12, 183, 11.5 vadhabandharogaparikleśādibhiśca kṣutpipāsāśramakṛtair upatāpair upatapyante /
MBh, 12, 185, 9.2 na cānyonyavadhastatra dravyeṣu na ca vismayaḥ /
MBh, 12, 200, 16.1 tasya tāta vadhāt sarve devadānavamānavāḥ /
MBh, 12, 216, 10.2 mā sma śakra baliṃ hiṃsīr na balir vadham arhati /
MBh, 12, 220, 83.2 vadho bandhaḥ pramokṣaśca sarvaṃ kālena labhyate //
MBh, 12, 246, 8.2 vadhaṃ vai kāmaśāstrasya sa duḥkhānyativartate //
MBh, 12, 254, 39.1 vadhabandhavirodhena kārayanti divāniśam /
MBh, 12, 254, 39.2 ātmanā cāpi jānāsi yad duḥkhaṃ vadhatāḍane //
MBh, 12, 259, 3.2 vadhāya nīyamāneṣu pitur evānuśāsanāt //
MBh, 12, 259, 4.2 vadho nāma bhaved dharmo naitad bhavitum arhati //
MBh, 12, 259, 9.1 tattvābhedena yacchāstraṃ tat kāryaṃ nānyathā vadhaḥ /
MBh, 12, 259, 12.2 api khalvavadhenaiva prāyaścittaṃ vidhīyate //
MBh, 12, 259, 13.2 vadhadaṇḍena te kleśyā na puro 'hitasaṃpadā //
MBh, 12, 259, 20.1 āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate /
MBh, 12, 259, 20.2 vadhenāpi na śakyante niyantum apare janāḥ //
MBh, 12, 274, 1.3 asti vṛtravadhād eva vivakṣā mama jāyate //
MBh, 12, 286, 6.1 tulyād iha vadhaḥ śreyān viśiṣṭācceti niścayaḥ /
MBh, 12, 286, 6.2 nihīnāt kātarāccaiva nṛpāṇāṃ garhito vadhaḥ //
MBh, 12, 286, 7.2 pāpa eva vadhaḥ prokto narakāyeti niścayaḥ //
MBh, 12, 286, 25.1 viṣam udbandhanaṃ dāho dasyuhastāt tathā vadhaḥ /
MBh, 12, 286, 25.2 daṃṣṭribhyaśca paśubhyaśca prākṛto vadha ucyate //
MBh, 12, 326, 88.2 bhaviṣyati vadhastasya matta eva dvijottama //
MBh, 12, 326, 89.3 mama buddhiparispandād vadhastasya bhaviṣyati //
MBh, 12, 327, 74.2 prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe /
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
MBh, 12, 329, 20.3 tacchāpadānāddhiraṇyakaśipuḥ prāptavān vadham //
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 12, 335, 65.1 tatastayor vadhenāśu vedāpaharaṇena ca /
MBh, 13, 1, 7.1 ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā /
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 13, 6, 36.2 dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ //
MBh, 13, 6, 37.1 ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca /
MBh, 13, 18, 10.1 pitṛvipravadhenāham ārto vai pāṇḍavāgraja /
MBh, 13, 31, 34.1 tatastu vaitahavyānāṃ vadhāya sa mahīpatiḥ /
MBh, 13, 31, 48.2 asyedānīṃ vadhād brahman bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 13, 37, 15.2 evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca /
MBh, 13, 38, 23.2 vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ //
MBh, 13, 40, 14.1 vācā vā vadhabandhair vā kleśair vā vividhaistathā /
MBh, 13, 65, 49.1 na vadhārthaṃ pradātavyā na kīnāśe na nāstike /
MBh, 13, 84, 1.3 surān ṛṣīṃśca kliśnāti vadhastasya vidhīyatām //
MBh, 13, 84, 8.3 sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām //
MBh, 13, 84, 12.2 vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati //
MBh, 13, 84, 14.2 tārakasya vadhopāyaḥ kathito vai mayānaghāḥ //
MBh, 13, 84, 48.3 asmān prabādhate vīryād vadhastasya vidhīyatām //
MBh, 13, 86, 4.2 kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me //
MBh, 13, 95, 24.2 vijñāya yātudhānīṃ tāṃ kṛtyām ṛṣivadhaiṣiṇīm /
MBh, 13, 95, 79.1 yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī /
MBh, 13, 112, 33.1 yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham /
MBh, 13, 112, 80.2 yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam //
MBh, 13, 116, 38.2 ghātako vadhabandhābhyām ityeṣa trividho vadhaḥ //
MBh, 13, 116, 38.2 ghātako vadhabandhābhyām ityeṣa trividho vadhaḥ //
MBh, 13, 117, 12.2 bhakṣaṇe tu mahān doṣo vadhena saha kalpate //
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 148, 27.2 tvaṃkāro vā vadho veti vidvatsu na viśiṣyate /
MBh, 14, 3, 12.1 imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama /
MBh, 14, 12, 10.1 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ /
MBh, 14, 16, 35.1 prāptā vimānanāścogrā vadhabandhāśca dāruṇāḥ /
MBh, 14, 29, 21.1 pitur vadham amṛṣyaṃstu rāmaḥ provāca tān ṛṣīn /
MBh, 14, 37, 4.1 vadhabandhaparikleśāḥ krayo vikraya eva ca /
MBh, 14, 49, 26.2 bāhubhyām eva saṃmohād vadhaṃ carcchatyasaṃśayam //
MBh, 14, 51, 20.1 karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ /
MBh, 14, 59, 31.2 nihataṃ droṇaputreṇa pitur vadham amṛṣyatā //
MBh, 14, 60, 2.1 abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata /
MBh, 14, 60, 3.1 mā dauhitravadhaṃ śrutvā vasudevo mahātyayam /
MBh, 14, 60, 4.1 subhadrā tu tam utkrāntam ātmajasya vadhaṃ raṇe /
MBh, 14, 60, 4.2 ācakṣva kṛṣṇa saubhadravadham ityapatad bhuvi //
MBh, 14, 60, 6.1 tataḥ sa dauhitravadhād duḥkhaśokasamanvitaḥ /
MBh, 14, 60, 7.2 yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan //
MBh, 14, 73, 12.2 mumucuḥ śaravarṣāṇi dhanaṃjayavadhaiṣiṇaḥ //
MBh, 14, 76, 11.1 saṃsmaranto vadhaṃ vīrāḥ sindhurājasya dhīmataḥ /
MBh, 14, 77, 4.1 yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama /
MBh, 14, 80, 19.2 narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ //
MBh, 14, 85, 2.1 amṛṣyamāṇāste yodhā nṛpateḥ śakuner vadham /
MBh, 15, 28, 11.2 tacca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ //
MBh, 15, 28, 13.2 vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan //
MBh, 15, 37, 8.2 saubhadravadhasaṃtaptā bhṛśaṃ śocati bhāminī //
MBh, 16, 4, 20.2 vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ //
MBh, 16, 5, 2.2 gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām //
MBh, 16, 5, 5.1 sa prasthitaḥ keśavenānuśiṣṭo madāturo jñātivadhārditaśca /
MBh, 16, 7, 20.2 ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ //
MBh, 17, 3, 15.1 pratipradānaṃ śaraṇāgatasya striyā vadho brāhmaṇasvāpahāraḥ /
MBh, 18, 1, 24.2 ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ //
Manusmṛti
ManuS, 4, 165.1 brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā /
ManuS, 5, 39.2 yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ManuS, 5, 46.1 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati /
ManuS, 5, 48.2 na ca prāṇivadhaḥ svargyas tasmānmāṃsaṃ vivarjayet //
ManuS, 5, 49.1 samutpattiṃ ca māṃsasya vadhabandhau ca dehinām /
ManuS, 8, 104.1 śūdraviṭkṣatraviprāṇāṃ yatrartoktau bhaved vadhaḥ /
ManuS, 8, 129.2 tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param //
ManuS, 8, 130.1 vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt /
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
ManuS, 8, 267.2 vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati //
ManuS, 8, 310.2 nirodhanena bandhena vividhena vadhena ca //
ManuS, 8, 320.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
ManuS, 8, 321.1 tathā dharimameyānāṃ śatād abhyadhike vadhaḥ /
ManuS, 8, 323.2 mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati //
ManuS, 8, 351.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ManuS, 8, 364.1 yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati /
ManuS, 8, 364.2 sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ //
ManuS, 8, 366.1 uttamāṃ sevamānas tu jaghanyo vadham arhati /
ManuS, 8, 381.1 na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi /
ManuS, 8, 381.2 tasmād asya vadhaṃ rājā manasāpi na cintayet //
ManuS, 9, 244.2 hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ //
ManuS, 9, 245.1 yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe /
ManuS, 9, 274.2 dvitīye hastacaraṇau tṛtīye vadham arhati //
ManuS, 9, 276.1 taḍāgabhedakaṃ hanyād apsu śuddhavadhena vā /
ManuS, 9, 288.2 maryādābhedakaś caiva vikṛtaṃ prāpnuyād vadham //
ManuS, 10, 49.1 kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam /
ManuS, 11, 56.1 brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ /
ManuS, 11, 59.1 govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ /
ManuS, 11, 66.2 strīśūdraviśkṣatravadho nāstikyaṃ copapātakam //
ManuS, 11, 68.1 kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā /
ManuS, 11, 88.2 apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham //
ManuS, 11, 89.2 kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate //
ManuS, 11, 101.1 vadhena śudhyati steno brāhmaṇas tapasaiva tu //
ManuS, 11, 127.1 turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ /
ManuS, 11, 140.1 dānena vadhanirṇekaṃ sarpādīnām aśaknuvan /
ManuS, 11, 142.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 9.2 kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ //
Nyāyasūtra
NyāSū, 3, 1, 6.0 na kāryāśrayakartṛvadhāt //
Rāmāyaṇa
Rām, Bā, 1, 35.2 ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām //
Rām, Bā, 1, 39.1 tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ /
Rām, Bā, 1, 50.1 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati /
Rām, Bā, 3, 12.1 vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca /
Rām, Bā, 3, 12.2 mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā //
Rām, Bā, 3, 25.2 vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam //
Rām, Bā, 4, 6.2 paulastyavadham ity eva cakāra caritavrataḥ //
Rām, Bā, 14, 11.2 vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi //
Rām, Bā, 14, 12.2 hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ //
Rām, Bā, 15, 2.1 upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ /
Rām, Bā, 15, 6.2 tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa //
Rām, Bā, 16, 9.1 te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ /
Rām, Bā, 20, 8.2 iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya //
Rām, Bā, 20, 16.2 vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ //
Rām, Bā, 23, 17.1 purā vṛtravadhe rāma malena samabhiplutam /
Rām, Bā, 24, 15.1 na hi te strīvadhakṛte ghṛṇā kāryā narottama /
Rām, Bā, 25, 4.2 kariṣyāmi na saṃdehas tāṭakāvadham uttamam //
Rām, Bā, 25, 21.1 tato munivaraḥ prītas tāṭakāvadhatoṣitaḥ /
Rām, Bā, 40, 13.2 cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ //
Rām, Bā, 40, 17.2 mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ //
Rām, Bā, 41, 5.1 dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham /
Rām, Bā, 47, 7.2 siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā //
Rām, Bā, 49, 23.1 siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā /
Rām, Bā, 65, 9.1 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān /
Rām, Bā, 73, 20.1 kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati /
Rām, Bā, 73, 20.2 pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ /
Rām, Bā, 74, 24.1 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam /
Rām, Ay, 18, 28.2 khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ //
Rām, Ay, 57, 20.2 kathaṃ nu śastreṇa vadho madvidhasya vidhīyate //
Rām, Ay, 57, 21.2 ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā //
Rām, Ay, 58, 20.1 kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ /
Rām, Ay, 69, 24.1 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate /
Rām, Ay, 90, 19.1 bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava /
Rām, Ay, 104, 4.1 tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ /
Rām, Ār, 8, 7.2 ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām //
Rām, Ār, 19, 25.2 vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 21, 12.2 vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ //
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Ār, 23, 25.2 krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām //
Rām, Ār, 25, 2.2 rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām //
Rām, Ār, 26, 3.2 yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām //
Rām, Ār, 27, 9.2 anyonyavadhasaṃrambhād ubhayoḥ samprayudhyatoḥ //
Rām, Ār, 29, 24.1 tataḥ pāvakasaṃkāśaṃ vadhāya samare śaram /
Rām, Ār, 29, 31.2 eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām //
Rām, Ār, 31, 21.2 yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ //
Rām, Ār, 32, 11.2 strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā //
Rām, Ār, 32, 21.2 vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ //
Rām, Ār, 40, 2.2 madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me //
Rām, Ār, 40, 26.2 rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ //
Rām, Ār, 41, 36.2 māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā //
Rām, Ār, 43, 17.2 kharasya nidhane devi janasthānavadhaṃ prati //
Rām, Ār, 44, 35.2 prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ //
Rām, Ār, 49, 19.2 alpabuddhe harasy enāṃ vadhāya khalu rakṣasām //
Rām, Ār, 49, 22.2 vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā //
Rām, Ār, 52, 26.2 kartavyaś ca sadā yatno rāghavasya vadhaṃ prati //
Rām, Ār, 54, 17.2 ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca //
Rām, Ār, 55, 7.1 rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ /
Rām, Ār, 60, 7.1 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api /
Rām, Ār, 62, 19.2 ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ vadhe //
Rām, Ār, 64, 4.2 sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ //
Rām, Ār, 69, 8.1 nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ /
Rām, Ki, 11, 42.3 iha tenāpraveṣṭavyaṃ praviṣṭasya vadho bhavet /
Rām, Ki, 11, 48.2 jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe //
Rām, Ki, 14, 6.1 pratijñā yā tvayā vīra kṛtā vālivadhe purā /
Rām, Ki, 17, 13.1 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ /
Rām, Ki, 17, 32.1 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ /
Rām, Ki, 18, 22.2 pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ //
Rām, Ki, 18, 33.2 vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ //
Rām, Ki, 19, 4.1 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam /
Rām, Ki, 22, 11.2 rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati //
Rām, Ki, 25, 15.1 kārttike samanuprāpte tvaṃ rāvaṇavadhe yata /
Rām, Ki, 26, 23.2 vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ //
Rām, Ki, 37, 22.1 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ /
Rām, Ki, 52, 24.3 vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ //
Rām, Ki, 55, 14.2 rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ //
Rām, Ki, 55, 15.1 rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ /
Rām, Ki, 55, 17.2 jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ //
Rām, Ki, 57, 4.1 purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau /
Rām, Su, 17, 21.2 anuvratāṃ rāmam atīva maithilīṃ pralobhayāmāsa vadhāya rāvaṇaḥ //
Rām, Su, 19, 18.2 vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ //
Rām, Su, 20, 5.2 vadhārhām avamānārhāṃ mithyāpravrajite ratām //
Rām, Su, 20, 6.2 teṣu teṣu vadho yuktastava maithili dāruṇaḥ //
Rām, Su, 20, 21.2 vidhistava vadhārthāya vihito nātra saṃśayaḥ //
Rām, Su, 28, 23.2 vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam //
Rām, Su, 29, 8.2 janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau /
Rām, Su, 33, 56.2 tava nāśaṃ ca vaidehi vālinaśca tathā vadham /
Rām, Su, 33, 58.2 śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt //
Rām, Su, 33, 60.1 aṅgado 'kathayat tasya janasthāne mahadvadham /
Rām, Su, 33, 61.1 jaṭāyostu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ /
Rām, Su, 35, 24.2 vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā //
Rām, Su, 36, 29.2 vadhārham api kākutstha kṛpayā paryapālayaḥ /
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 49, 29.1 janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā /
Rām, Su, 49, 29.1 janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā /
Rām, Su, 49, 36.2 daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ //
Rām, Su, 50, 1.2 ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ //
Rām, Su, 50, 2.1 vadhe tasya samājñapte rāvaṇena durātmanā /
Rām, Su, 50, 7.2 etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi //
Rām, Su, 50, 11.2 bruvan parārthaṃ paravānna dūto vadham arhati //
Rām, Su, 50, 13.1 tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya /
Rām, Su, 51, 2.2 avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ //
Rām, Su, 52, 13.2 hanūmān rākṣasendrāṇāṃ vadhe kiṃcin na tṛpyati //
Rām, Su, 56, 95.2 vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet //
Rām, Su, 56, 112.1 pṛṣṭaśca laṅkāgamanaṃ rākṣasānāṃ ca tadvadham /
Rām, Su, 56, 127.2 virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ //
Rām, Su, 57, 16.2 nimittamātraṃ rāmastu vadhe tasya bhaviṣyati //
Rām, Su, 65, 15.2 vadhārham api kākutstha kṛpayā paripālayaḥ //
Rām, Yu, 9, 21.2 sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 11, 7.1 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām /
Rām, Yu, 11, 57.2 vālinaśca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam //
Rām, Yu, 13, 6.1 rākṣasānāṃ vadhe sāhyaṃ laṅkāyāśca pradharṣaṇe /
Rām, Yu, 16, 23.1 vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara /
Rām, Yu, 22, 15.2 śṛṇu bhartṛvadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā //
Rām, Yu, 22, 15.2 śṛṇu bhartṛvadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā //
Rām, Yu, 23, 26.1 sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te /
Rām, Yu, 23, 26.2 tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham //
Rām, Yu, 24, 7.2 vadhaśca puruṣavyāghre tasminn evopapadyate //
Rām, Yu, 25, 22.2 vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi //
Rām, Yu, 25, 25.3 rākṣasānāṃ ca sarveṣām ātmanaśca vadhena hi //
Rām, Yu, 28, 29.2 tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ //
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 29, 6.2 yasyāparādhānnīcasya vadhaṃ drakṣyāmi rakṣasām //
Rām, Yu, 31, 48.1 rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe /
Rām, Yu, 31, 80.2 vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata //
Rām, Yu, 41, 19.2 tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ //
Rām, Yu, 42, 37.2 ripuvadhajanitaśramo mahātmā mudam agamat kapibhiśca pūjyamānaḥ //
Rām, Yu, 44, 12.2 akampanavadhārthāya mano dadhre mahābalaḥ //
Rām, Yu, 45, 1.1 akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ /
Rām, Yu, 45, 41.2 vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām /
Rām, Yu, 47, 37.2 bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ //
Rām, Yu, 47, 45.1 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ /
Rām, Yu, 47, 97.2 saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya //
Rām, Yu, 51, 36.1 adya śokaparītānāṃ svabandhuvadhakāraṇāt /
Rām, Yu, 51, 46.1 vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi /
Rām, Yu, 52, 22.2 pañca rāmavadhāyaite niryāntītyavaghoṣaya //
Rām, Yu, 53, 2.1 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ /
Rām, Yu, 53, 11.2 gaccha śatruvadhāya tvaṃ kumbhakarṇa jayāya ca //
Rām, Yu, 55, 45.2 vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya //
Rām, Yu, 55, 84.2 kumbhakarṇavadhe yukto yogān parimṛśan bahūn //
Rām, Yu, 56, 5.2 kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ //
Rām, Yu, 60, 2.2 putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau //
Rām, Yu, 67, 36.2 brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām //
Rām, Yu, 67, 39.1 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala /
Rām, Yu, 67, 42.2 vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate //
Rām, Yu, 68, 2.1 so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām /
Rām, Yu, 68, 5.2 balena mahatāvṛtya tasyā vadham arocayat //
Rām, Yu, 68, 20.2 vadhārhakarmaṇānena mama hastagato hyasi //
Rām, Yu, 70, 21.2 vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati //
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Rām, Yu, 72, 13.2 tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ /
Rām, Yu, 72, 13.3 ityevaṃ vihito rājan vadhastasyaiva dhīmataḥ //
Rām, Yu, 72, 14.1 vadhāyendrajito rāma taṃ diśasva mahābalam /
Rām, Yu, 72, 26.2 sa rāvaṇivadhākāṅkṣī lakṣmaṇastvarito yayau //
Rām, Yu, 74, 21.1 maharṣīṇāṃ vadho ghoraḥ sarvadevaiśca vigrahaḥ /
Rām, Yu, 75, 28.2 vimardastumulo yuddhe parasparavadhaiṣiṇoḥ //
Rām, Yu, 78, 36.2 hṛṣyanto nihate tasmin devā vṛtravadhe yathā //
Rām, Yu, 79, 4.3 ācacakṣe tadā vīro ghoram indrajito vadham //
Rām, Yu, 79, 8.1 taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam /
Rām, Yu, 80, 4.1 sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam /
Rām, Yu, 80, 28.2 rāmalakṣmaṇayor eva vadhāya paramāhave //
Rām, Yu, 80, 29.1 sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ /
Rām, Yu, 80, 53.2 striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara //
Rām, Yu, 82, 11.2 vadhāya nītā sā sītā daśagrīveṇa rakṣasā //
Rām, Yu, 83, 11.2 kariṣyāmi pratīkāram adya śatruvadhād aham //
Rām, Yu, 83, 17.2 vadhenādya ripostāsāṃ karomyasrapramārjanam //
Rām, Yu, 83, 37.2 niryayau rāvaṇo mohād vadhārthī kālacoditaḥ //
Rām, Yu, 84, 17.2 cukrodha ca mahākrodho vadhe cāsya mano dadhe //
Rām, Yu, 85, 2.1 svabalasya vighātena virūpākṣavadhena ca /
Rām, Yu, 85, 9.2 cikṣepa ca mahātejāstad vadhāya harīśvaraḥ //
Rām, Yu, 86, 14.2 mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ //
Rām, Yu, 87, 28.1 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 88, 38.2 cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ //
Rām, Yu, 89, 32.2 vadhena rāvaṇasyādya pratijñām anupālaya //
Rām, Yu, 89, 34.1 ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ /
Rām, Yu, 94, 12.1 tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 96, 2.2 parasparavadhe yuktau ghorarūpau babhūvatuḥ //
Rām, Yu, 97, 2.1 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho /
Rām, Yu, 97, 23.2 daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca //
Rām, Yu, 97, 25.2 vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham //
Rām, Yu, 98, 19.2 dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā //
Rām, Yu, 99, 20.3 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava //
Rām, Yu, 100, 1.1 te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ /
Rām, Yu, 100, 2.1 rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam /
Rām, Yu, 101, 36.1 pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama /
Rām, Yu, 105, 26.1 vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum /
Rām, Yu, 107, 17.2 vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam //
Rām, Yu, 111, 16.2 samayaśca kṛtaḥ sīte vadhārthaṃ vālino mayā //
Rām, Yu, 112, 9.2 yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam //
Rām, Yu, 113, 8.2 sugrīveṇa ca saṃvādaṃ vālinaśca vadhaṃ raṇe //
Rām, Yu, 114, 40.1 udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ /
Rām, Utt, 1, 1.1 prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte /
Rām, Utt, 6, 22.2 asmadvadhaṃ parīpsanta idam ūcustrilocanam //
Rām, Utt, 6, 31.2 pratijñāto vadho 'smākaṃ taccintayatha yat kṣamam //
Rām, Utt, 8, 4.1 parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara /
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 16, 15.2 utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ //
Rām, Utt, 17, 25.2 tasmāt tava vadhārthaṃ vai samutpatsyāmyahaṃ punaḥ //
Rām, Utt, 17, 31.2 tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ /
Rām, Utt, 19, 9.2 niṣkrāmat tannarendrasya balaṃ rakṣovadhodyatam //
Rām, Utt, 20, 17.1 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ /
Rām, Utt, 22, 38.1 rākṣasendrānniyacchādya daṇḍam enaṃ vadhodyatam /
Rām, Utt, 24, 13.1 aho subalavad rakṣo vadhopāyeṣu rajyate /
Rām, Utt, 24, 15.2 tasmāddhi strīkṛtenaiva vadhaṃ prāpsyati rāvaṇaḥ //
Rām, Utt, 25, 44.2 tava kāruṇyasauhārdānnivṛtto 'smi madhor vadhāt //
Rām, Utt, 27, 38.2 gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā //
Rām, Utt, 36, 1.1 tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ /
Rām, Utt, 42, 8.1 ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ /
Rām, Utt, 55, 13.1 nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā /
Rām, Utt, 59, 20.2 vadhāya sānubandhasya mumocāyudham uttamam //
Rām, Utt, 60, 11.2 śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ //
Rām, Utt, 61, 25.1 vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ /
Rām, Utt, 61, 27.2 sṛṣṭo mahātmanā tena vadhārthaṃ daityayostayoḥ //
Rām, Utt, 64, 14.2 pure janapade vāpi tadā bālavadho hyayam //
Rām, Utt, 65, 23.3 śūdrastapyati durbuddhistena bālavadho hyayam //
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 72, 7.2 pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ //
Rām, Utt, 76, 9.1 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ /
Rām, Utt, 76, 15.1 asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ /
Rām, Utt, 77, 1.1 tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ /
Rām, Utt, 91, 16.1 śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam /
Rām, Utt, 94, 11.2 rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ //
Rām, Utt, 96, 11.2 lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha //
Rām, Utt, 96, 13.2 tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam //
Saundarānanda
SaundĀ, 3, 30.1 na jihiṃsa sūkṣmamapi jantumapi paravadhopajīvinaḥ /
SaundĀ, 5, 42.1 praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ /
SaundĀ, 9, 33.2 śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṃ ripuḥ //
SaundĀ, 9, 47.1 ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ /
SaundĀ, 9, 48.1 yathopayuktaṃ rasavarṇagandhavad vadhāya kimpākaphalaṃ na puṣṭaye /
SaundĀ, 10, 45.2 gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya //
SaundĀ, 16, 61.2 dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ //
SaundĀ, 18, 15.2 anātmakāṃścaiva vadhātmakāṃśca tasmād vimukto 'smyaśivebhya ebhyaḥ //
Agnipurāṇa
AgniPur, 5, 4.1 rāvaṇāder vadhārthāya caturdhābhūt svayaṃ hariḥ /
Amarakośa
AKośa, 2, 431.2 paramparākam śamanaṃ prokṣaṇaṃ ca vadhārthakam //
AKośa, 2, 582.1 ālambhapiñjaviśaraghātonmāthavadhā api /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 2.2 vātamūtraśakṛtsaṅgadṛṣṭyagnivadhahṛdgadāḥ //
AHS, Sū., 11, 45.1 ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya /
AHS, Nidānasthāna, 2, 61.2 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca //
AHS, Nidānasthāna, 2, 63.1 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca /
AHS, Nidānasthāna, 14, 1.4 sādhunindāvadhānyasvaharaṇādyaiśca sevitaiḥ //
AHS, Nidānasthāna, 15, 9.2 śrotrādiṣvindriyavadhaṃ tvaci sphuṭanarūkṣate //
AHS, Utt., 6, 51.2 bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā //
Bodhicaryāvatāra
BoCA, 4, 42.2 anivartī bhaviṣyāmi tasmātkleśavadhe sadā //
BoCA, 4, 46.1 kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta /
BoCA, 6, 8.2 yasmān na madvadhādanyatkṛtyamasyāsti vairiṇaḥ //
BoCA, 8, 40.2 iha bandhavadhacchedairnarakādau paratra ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 272.2 asādhyāḥ sāmadānābhyāṃ nīcā hi vadhasādhanāḥ //
BKŚS, 8, 55.2 siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām //
BKŚS, 15, 73.2 hastapādāstramitrasya paṅgor iva mudhā vadhaḥ //
BKŚS, 18, 282.2 samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ //
BKŚS, 18, 473.2 dhig dhig eva suvarṇaṃ tat prāpyaṃ prāṇivadhena yat //
BKŚS, 20, 388.1 varaṃ brahmavadhādīni pātakāni mahānty api /
BKŚS, 20, 389.1 nanu brahmavadhādīni yānti niṣkṛtibhiḥ kṣayam /
BKŚS, 22, 291.1 tatas tān pratyabhijñāya saṃbhāvya vadhabandhane /
Daśakumāracarita
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 2, 1, 34.1 avilambitameva tasya kāmonmattasya citravadhavārtāpreṣaṇena śravaṇotsavo 'smākaṃ vidheyaḥ //
DKCar, 2, 2, 249.1 tataśca me bhāvī citravadhaḥ //
DKCar, 2, 3, 205.1 na hyasti pitṛvadhātparaṃ pātakam iti //
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 136.0 hatabāndhavā hṛtavittā vadhabandhāturāśca muktakaṇṭhamākrośannaśrukaṇṭhyaḥ prajāḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 616.1 sa bhūyaḥ pṛṣṭo mā tāvadarhadvadhaste kṛtas tataḥ sa kathayaty arhannapi ghātitaḥ //
Harivaṃśa
HV, 3, 99.1 putram indravadhārthāya samartham amitaujasam /
HV, 5, 47.1 uvāca vainyaṃ nādharmaṃ strīvadhe paripaśyasi /
HV, 6, 6.2 niyaccheyaṃ tvadvadhārtham udyataṃ ghoradarśanam //
HV, 9, 47.2 yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ //
HV, 9, 48.2 dhundhor vadham ahaṃ brahmañ śrotum icchāmi tattvataḥ /
HV, 9, 59.1 tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate /
HV, 10, 17.1 pituś cāparitoṣeṇa guror dogdhrīvadhena ca /
HV, 23, 142.2 saṃgrāme vartamānasya vadhaṃ cābhyadhikād raṇe //
HV, 28, 15.2 syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt //
HV, 28, 17.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt /
HV, 29, 13.1 anāptau ca vadhārhau ca kṛtvā bhojajanārdanau /
Kirātārjunīya
Kir, 1, 42.1 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām /
Kir, 6, 44.1 avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim /
Kir, 11, 19.1 yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ /
Kir, 13, 13.2 balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum //
Kir, 13, 17.2 racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām //
Kir, 14, 38.1 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
Kātyāyanasmṛti
KātySmṛ, 1, 216.3 mānuṣī likhyasākṣyādir vadhādir daivikī matā //
KātySmṛ, 1, 391.1 vadhe cet prāṇināṃ sākṣyaṃ vādayecchivasaṃnidhau /
KātySmṛ, 1, 486.2 vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam //
KātySmṛ, 1, 487.2 tadardhaṃ yoṣito dadyur vadhe puṃso 'ṅgakartanam //
KātySmṛ, 1, 790.1 dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām /
KātySmṛ, 1, 790.2 sarpamārjāranakulaśvasūkaravadhe nṛṇām //
KātySmṛ, 1, 791.2 vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ //
KātySmṛ, 1, 799.1 vyāpādanena tatkārī vadhaṃ citram avāpnuyāt /
KātySmṛ, 1, 800.2 nivṛttās tu yadārambhād grahaṇaṃ na vadhaḥ smṛtaḥ //
KātySmṛ, 1, 801.2 vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ //
KātySmṛ, 1, 801.2 vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ //
KātySmṛ, 1, 805.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
KātySmṛ, 1, 831.2 vadhe tatra pravarteta kāryātikramaṇaṃ hi tat //
KātySmṛ, 1, 958.2 apriyasya ca yo vaktā vadhaṃ teṣāṃ pravartayet //
KātySmṛ, 1, 959.2 rājārthamoṣakāś caiva prāpnuyur vividhaṃ vadham //
KātySmṛ, 1, 960.2 vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam //
KātySmṛ, 1, 967.1 suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati /
KātySmṛ, 1, 969.1 nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet /
KātySmṛ, 1, 970.1 vadhāṅgacchedārhavipro niḥsaṅge bandhane viśet /
Kāvyālaṃkāra
KāvyAl, 1, 22.2 na tasyaiva vadhaṃ brūyād anyotkarṣābhidhitsayā //
KāvyAl, 5, 44.1 atyājayad yathā rāmaḥ sarvakṣatravadhāśrayām /
Kūrmapurāṇa
KūPur, 1, 10, 5.2 ājñāpayāmāsa tayorvadhārthaṃ puruṣāvubhau //
KūPur, 1, 15, 32.2 vadhāya daityamukhyasya so 'sṛjat puruṣaṃ svayam //
KūPur, 1, 15, 52.2 vadhāya prerayāmāsa narasiṃhasya so 'suraḥ //
KūPur, 1, 15, 76.1 sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ /
KūPur, 1, 15, 85.2 piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati //
KūPur, 1, 16, 14.2 daityendrāṇāṃ vadhārthāya putro me syāditi svayam //
KūPur, 1, 28, 1.2 tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
KūPur, 1, 40, 8.1 atha hetiḥ prahetiśca pauruṣeyo vadhastathā /
KūPur, 2, 15, 30.1 vigarhātikramākṣepahiṃsābandhavadhātmanām /
KūPur, 2, 32, 5.2 vadhe tu śudhyate steno brāhmaṇastapasaiva vā //
KūPur, 2, 32, 49.2 antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam /
KūPur, 2, 32, 51.3 kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ //
KūPur, 2, 32, 56.1 kiṃcid eva tu viprāya dadyādasthimatāṃ vadhe /
KūPur, 2, 32, 59.1 hastināṃ ca vadhe dṛṣṭaṃ taptakṛcchraṃ viśodhanam /
KūPur, 2, 32, 59.3 matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate //
KūPur, 2, 33, 79.1 kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam /
KūPur, 2, 33, 127.1 svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā /
KūPur, 2, 33, 129.1 kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ /
KūPur, 2, 33, 138.2 mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā //
KūPur, 2, 44, 81.1 vadhaśca kathito viprā madhukaiṭabhayoḥ purā /
KūPur, 2, 44, 92.2 hiraṇyakaśipornāśo hiraṇyākṣavadhastathā //
KūPur, 2, 44, 116.1 vadhaśca kathito viprāḥ kālasya ca samāsataḥ /
Liṅgapurāṇa
LiPur, 1, 2, 51.2 jālaṃdharavadhaścaiva sudarśanasamudbhavaḥ //
LiPur, 1, 40, 1.2 tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
LiPur, 1, 40, 42.2 strībālagovadhaṃ kṛtvā hatvā caiva parasparam //
LiPur, 1, 55, 36.1 rakṣohetiḥ prahetiś ca pauruṣeyo vadhas tathā /
LiPur, 1, 55, 51.1 pauruṣeyo vadhaścaiva yātudhānāvudāhṛtau /
LiPur, 1, 69, 15.1 vadhaṃ prāpto 'sahāyaś ca siṃhādeva sudāruṇāt /
LiPur, 1, 69, 80.1 atha daityavadhaṃ cakre halāyudhasahāyavān /
LiPur, 1, 106, 9.2 vadhārthaṃ dārukasyāsya strīvadhyasya varānane //
Matsyapurāṇa
MPur, 7, 31.2 putraṃ śakravadhārthāya samartham amitaujasam //
MPur, 12, 25.1 pṛṣadhro govadhācchūdro guruśāpādajāyata /
MPur, 29, 5.2 vadhādanarhatastasya vadhācca duhiturmama //
MPur, 29, 5.2 vadhādanarhatastasya vadhācca duhiturmama //
MPur, 43, 17.2 saṃgrāme vartamānasya vadhaścaivādhikādbhavet //
MPur, 47, 48.2 virocanastu prāhlādir nityam indravadhodyataḥ //
MPur, 47, 238.1 sambhūtastu samudrānte hiraṇyakaśiporvadhe /
MPur, 53, 20.2 vṛtrāsuravadhopetaṃ tadbhāgavatamucyate //
MPur, 68, 2.3 rogadaurgatyarūpeṇa tathaiveṣṭavadhena ca //
MPur, 87, 4.1 yasmānmadhuvadhe viṣṇordehasvedasamudbhavāḥ /
MPur, 126, 8.2 puruṣādo vadhaścaiva yātudhānau tu tau smṛtau //
MPur, 137, 35.2 asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te'nagha //
MPur, 144, 4.2 yātrā vadhaḥ paro daṇḍo māno darpo'kṣamā balam //
MPur, 144, 43.2 strībālagovadhaṃ kṛtvā hatvā caiva parasparam //
MPur, 146, 1.2 kathaṃ matsyena kathitastārakasya vadho mahān /
MPur, 146, 14.1 nirmitaḥ ko vadhe cābhūttasya daityeśvarasya tu /
MPur, 146, 46.1 teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca /
MPur, 146, 50.1 apamāno vadhaḥ proktaḥ putra saṃbhāvitasya ca /
MPur, 150, 88.1 codayāmāsa sainyāni rākṣasendravadhaṃ prati /
MPur, 152, 23.2 mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi //
MPur, 152, 32.2 vadhaṃ na matto'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko'si //
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
MPur, 153, 11.1 daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ /
MPur, 153, 12.1 kaścitstrīvadhyatāṃ prāpto vadhe'nyasya kumārikā /
MPur, 153, 27.3 cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ //
MPur, 153, 150.1 sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu /
MPur, 154, 49.1 sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt /
MPur, 156, 11.2 andhakasya suto dṛptaḥ piturvadhamanusmaran //
MPur, 156, 21.2 tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ //
MPur, 159, 23.1 tārakasya vadhārthāya jagataḥ kaṇṭakasya vai /
MPur, 160, 1.3 sasmāra brahmaṇo vākyaṃ vadhaṃ bālādupasthitam //
MPur, 161, 1.2 idānīṃ śrotumicchāmo hiraṇyakaśiporvadham /
MPur, 161, 19.2 tatprasīdāśu bhagavanvadho'pyasya vicintyatām //
MPur, 161, 22.2 tapaso'nte'sya bhagavānvadhaṃ viṣṇuḥ kariṣyati //
MPur, 161, 34.2 vadhaṃ saṃkalpayāmāsa hiraṇyakaśipoḥ prabhuḥ //
MPur, 170, 28.2 yasminna kaścinmṛtavāndeva tasminprabho vadham /
MPur, 170, 28.3 tamicchāvo vadhaścaiva tvatto no'stu mahāvrata //
MPur, 172, 6.2 vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām //
MPur, 172, 10.1 vṛte vṛtravadhe tatra vartamāne kṛte yuge /
Nāradasmṛti
NāSmṛ, 1, 2, 35.2 pāduketi rājoktaṃ tad ākrāman vadham arhati //
NāSmṛ, 2, 1, 167.1 vadhakṛc citrakṛn maṅkhaḥ patitaḥ kūṭakārakaḥ /
NāSmṛ, 2, 5, 17.2 balād vāsayitavyaḥ syād vadhabandhau ca so 'rhati //
NāSmṛ, 2, 11, 26.2 vadhena pālo mucyeta daṇḍaṃ svāmini pātayet //
NāSmṛ, 2, 12, 70.2 uttamāyāṃ vadhas tv eva sarvasvaharaṇaṃ tathā //
NāSmṛ, 2, 12, 92.2 bhartuś ca vadham icchantīṃ striyaṃ nirvāsayed gṛhāt //
NāSmṛ, 2, 14, 7.1 vadhaḥ sarvasvaharaṇaṃ purān nirvāsanāṅkane /
NāSmṛ, 2, 14, 8.2 vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati //
NāSmṛ, 2, 14, 8.2 vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati //
NāSmṛ, 2, 15/16, 12.1 śvapākapaṇḍacaṇḍālavyaṅgeṣu vadhavṛttiṣu /
NāSmṛ, 2, 15/16, 16.2 vaiśyo 'dhyardhaṃ śataṃ dve vā śūdras tu vadham arhati //
NāSmṛ, 2, 19, 12.2 avaghuṣya ca sarvatra vadhyāś citravadhena te //
NāSmṛ, 2, 19, 33.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
NāSmṛ, 2, 19, 34.2 ratnānāṃ caiva mukhyānāṃ śatād abhyadhikaṃ vadhaḥ //
NāSmṛ, 2, 19, 35.2 sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ //
NāSmṛ, 2, 19, 39.1 prathame granthibhedānām aṅgulyaṅguṣṭhayor vadhaḥ /
NāSmṛ, 2, 19, 47.1 yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe /
Nāṭyaśāstra
NāṭŚ, 1, 108.2 kvaciddhāsyaṃ kvacidyuddhaṃ kvacitkāmaḥ kvacidvadhaḥ //
NāṭŚ, 3, 70.1 tathā kṛtāntaḥ kālaśca sarvaprāṇivadheśvarau /
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 95.0 tathā sūtrādinimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 96.0 tadyathā kośakārādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 34, 98.0 tathā rūpanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 101.0 tathā rasanimittaṃ tāvad bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 102.0 tadyathā tittirimayūravarāhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kriyate //
PABh zu PāśupSūtra, 5, 34, 105.1 tathā gandhanimittaṃ tāvad bhūtavadhaḥ kriyate /
PABh zu PāśupSūtra, 5, 34, 105.2 tadyathā pañcanakhādīn vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate //
PABh zu PāśupSūtra, 5, 35, 3.0 āha kiṃ doṣādisahagatavadhādiviśliṣṭamapi tat paratantramucyate //
Suśrutasaṃhitā
Su, Nid., 1, 24.2 śrotrādiṣvindriyavadhaṃ kuryāt kruddhaḥ samīraṇaḥ //
Su, Nid., 1, 77.2 khañjastadā bhavejjantuḥ paṅguḥ sakthnor dvayor vadhāt //
Su, Nid., 5, 30.1 brahmastrīsajjanavadhaparasvaharaṇādibhiḥ /
Su, Cik., 37, 77.2 snehādagnivadhotkleśau nirūhāt pavanādbhayam //
Su, Utt., 15, 9.2 kanīnakavadhādasraṃ nāḍī vāpyupajāyate //
Sāṃkhyakārikā
SāṃKār, 1, 49.1 ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā /
SāṃKār, 1, 49.1 ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā /
SāṃKār, 1, 49.2 saptadaśa vadhā buddher viparyayāt tuṣṭisiddhīnām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.9 anyacca vede śrūyata ātyantikaṃ phalaṃ paśuvadhena /
SKBh zu SāṃKār, 49.2, 1.2 tatraikādaśendriyavadhā bādhiryam andhatā prasuptir upajihvikā ghrāṇapāko mūkatā kuṇitvaṃ khāñjyaṃ gudāvartaḥ klaibyam unmāda iti /
SKBh zu SāṃKār, 49.2, 1.3 saha buddhivadhair aśaktir uddiṣṭā /
SKBh zu SāṃKār, 49.2, 1.4 ye buddhivadhāstaiḥ sahāśakter aṣṭāviṃśatibhedā bhavanti /
SKBh zu SāṃKār, 49.2, 1.5 saptadaśa vadhā buddheḥ /
SKBh zu SāṃKār, 49.2, 1.6 saptadaśa vadhāste tuṣṭibhedāsiddhibhedavaiparītyena /
SKBh zu SāṃKār, 49.2, 1.8 ye te viparītaiḥ sahaikādaśa vadhā evam aṣṭāviṃśativikalpā aśaktir iti /
SKBh zu SāṃKār, 50.2, 1.27 āsāṃ tuṣṭīnāṃ viparītā aśaktibhedād buddhivadhā bhavanti /
SKBh zu SāṃKār, 50.2, 1.28 tad yathānambho 'salilam anogha ityādivaiparītyād buddhivadhā iti /
SKBh zu SāṃKār, 51.2, 1.21 āsāṃ viparyayād buddher vadhā ye viparītāste 'śaktau nikṣiptāḥ /
SKBh zu SāṃKār, 51.2, 1.24 te saha buddhivadhair ekādaśendriyavadhā iti /
SKBh zu SāṃKār, 51.2, 1.24 te saha buddhivadhair ekādaśendriyavadhā iti /
SKBh zu SāṃKār, 51.2, 1.25 tatra tuṣṭiviparyayā nava siddhīnāṃ viparyayā aṣṭāvevam ete saptadaśabuddhivadhāḥ /
SKBh zu SāṃKār, 51.2, 1.26 etaiḥ sahendriyavadhā aṣṭāviṃśatir aśaktibhedāḥ paścāt kathitā iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.10 aviśuddhiḥ somādiyāgasya paśubījādivadhasādhanatā /
Tantrākhyāyikā
TAkhy, 1, 329.1 mayāsyopadhinā vadha ārabdhaḥ //
TAkhy, 1, 568.1 aham upāyaṃ tadvadhāya kathayāmi //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 17.1, 1.0 ātmanastulyaguṇena śatruṇā prāptasya brāhmaṇasya vikalpaḥ ātmano vadha ātatāyino vā //
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 1.0 ātmano'dhikaguṇena śatruṇā prāptasyātmana eva ripuprayukto vadho'ṅgīkāryaḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 11.1 ahaṃkṛtā ahaṃmānā aṣṭāviṃśadvadhātmakāḥ /
ViPur, 1, 13, 73.2 strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi /
ViPur, 1, 13, 74.3 bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ //
ViPur, 1, 17, 52.2 tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm //
ViPur, 1, 19, 54.2 stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ //
ViPur, 1, 21, 31.2 putram indravadhārthāya samartham amitaujasam //
ViPur, 1, 21, 35.1 garbham ātmavadhārthāya jñātvā taṃ maghavān api /
ViPur, 3, 17, 28.1 aṣṭāviṃśadvadhopetaṃ yadrūpaṃ tāmasaṃ tava /
ViPur, 4, 1, 18.1 pṛṣadhrastu manoḥ putro gurugovadhācchūdratvamagamat //
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 13, 31.1 tatra ca siṃhād vadham avāpa //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 5, 4, 11.2 kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ //
ViPur, 5, 15, 19.2 vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām //
ViPur, 5, 15, 20.2 eteṣāṃ ca vadhāyāhaṃ yatiṣye 'nukramāttataḥ //
ViPur, 5, 20, 20.2 hantavyau tadvadhādrājyaṃ sāmānyaṃ vo bhaviṣyati //
ViPur, 5, 20, 62.2 utpāṭya bhrāmayāmāsa tadvadhāya kṛtodyamaḥ //
ViPur, 5, 33, 8.1 hateṣu teṣu bāṇo 'pi rathasthastadvadhodyataḥ /
ViPur, 5, 34, 31.1 sa vavre bhagavankṛtyā pitṛhanturvadhāya me /
ViPur, 5, 37, 1.2 evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān /
ViPur, 5, 37, 2.2 avatārayāmāsa hariḥ samastākṣauhiṇīvadhāt //
ViPur, 5, 37, 44.2 vadhāya so 'pi musalaṃ muṣṭirlohamabhūttadā //
ViPur, 6, 6, 32.1 tataḥ sarvaṃ yathāvṛttaṃ dharmadhenuvadhaṃ dvija /
ViPur, 6, 7, 3.2 vadhaś ca dharmayuddhena svarājyaparipanthinām //
Viṣṇusmṛti
ViSmṛ, 5, 188.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
ViSmṛ, 5, 190.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ViSmṛ, 8, 15.1 varṇināṃ yatra vadhas tatrānṛtena //
ViSmṛ, 36, 2.1 kauṭasākṣyaṃ suhṛdvadha ityetau surāpānasamau //
ViSmṛ, 37, 13.1 kṣatraviṭśūdragovadhaḥ //
ViSmṛ, 50, 11.1 nṛpativadhe mahāvratam eva dviguṇaṃ kuryāt //
ViSmṛ, 50, 12.1 pādonaṃ kṣatriyavadhe //
ViSmṛ, 50, 13.1 ardhaṃ vaiśyavadhe //
ViSmṛ, 50, 14.1 tadardhaṃ śūdravadhe //
ViSmṛ, 50, 24.1 etad govrataṃ govadhe kuryāt //
ViSmṛ, 50, 27.1 ekahāyanam anaḍvāhaṃ kharavadhe //
ViSmṛ, 50, 28.1 meṣājavadhe ca //
ViSmṛ, 50, 29.1 suvarṇakṛṣṇalam uṣṭravadhe //
ViSmṛ, 50, 32.1 godholūkakākajhaṣavadhe trirātram upavaset //
ViSmṛ, 50, 40.1 kravyādamṛgavadhe payasvinīṃ gāṃ dadyāt //
ViSmṛ, 50, 41.1 akravyādamṛgavadhe vatsatarīm //
ViSmṛ, 50, 42.1 anuktamṛgavadhe trirātraṃ payasā varteta //
ViSmṛ, 50, 43.1 pakṣivadhe naktāśī syāt //
ViSmṛ, 50, 47.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
ViSmṛ, 51, 61.2 yajño hi bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ //
ViSmṛ, 51, 69.1 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati /
ViSmṛ, 51, 71.2 na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet //
ViSmṛ, 51, 72.1 samutpattiṃ ca māṃsasya vadhabandhau ca dehinām /
ViSmṛ, 52, 2.1 vadhāt tyāgād vā prayato bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 72.2 garbhabhartṛvadhādau ca tathā mahati pātake //
YāSmṛ, 1, 368.1 dhigdaṇḍas tv atha vāgdaṇḍo dhanadaṇḍo vadhas tathā /
YāSmṛ, 2, 83.1 varṇināṃ hi vadho yatra tatra sākṣy anṛtaṃ vadet /
YāSmṛ, 2, 270.1 cauraṃ pradāpyāpahṛtaṃ ghātayed vividhair vadhaiḥ /
YāSmṛ, 2, 286.2 prātilomye vadhaḥ puṃso nāryāḥ karṇādikartanam //
YāSmṛ, 2, 287.2 daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ //
YāSmṛ, 2, 288.2 dūṣaṇe tu karaccheda uttamāyāṃ vadhas tathā //
YāSmṛ, 2, 294.2 śūdras tathāntya eva syād antyasyāryāgame vadhaḥ //
YāSmṛ, 3, 228.1 gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ /
YāSmṛ, 3, 233.2 liṅgaṃ chittvā vadhas tasya sakāmāyāḥ striyā api //
YāSmṛ, 3, 234.1 govadho vrātyatā steyam ṛṇānāṃ cānapākriyā /
YāSmṛ, 3, 236.1 strīśūdraviṭkṣatravadho ninditārthopajīvanam /
YāSmṛ, 3, 266.1 ṛṣabhaikasahasrā gā dadyāt kṣatravadhe pumān /
YāSmṛ, 3, 275.2 kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike //
YāSmṛ, 3, 312.2 japtvā sahasraṃ gāyatryāḥ śudhyed brahmavadhād ṛte //
Śatakatraya
ŚTr, 2, 75.1 mattebhakumbhadalane bhuvi santi dhīrāḥ kecit pracaṇḍamṛgarājavadhe 'pi dakṣāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 5, 2.1 ripunaidhane ripuvadhaḥ ṣaṣṭa lagnage vadho yātuḥ /
Ṭikanikayātrā, 5, 2.1 ripunaidhane ripuvadhaḥ ṣaṣṭa lagnage vadho yātuḥ /
Ṭikanikayātrā, 7, 4.1 bhaumārkārkiśaśāṅkair lagne vadhabandhamaraṇasaṃtrāsāḥ /
Ṭikanikayātrā, 8, 1.2 dyuniśaṃ jayāya yāyād viparyaye kleśabhaṅgavadhāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 37.2 tadvadhastasya hi śreyo yad doṣād yātyadhaḥ pumān //
BhāgPur, 1, 7, 51.1 tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ /
BhāgPur, 1, 7, 53.2 brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ /
BhāgPur, 1, 7, 57.2 eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ //
BhāgPur, 1, 8, 33.2 ajastvam asya kṣemāya vadhāya ca suradviṣām //
BhāgPur, 1, 8, 47.1 āha rājā dharmasutaścintayan suhṛdāṃ vadham /
BhāgPur, 1, 8, 50.1 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām /
BhāgPur, 1, 9, 36.1 vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā /
BhāgPur, 1, 9, 38.2 prasabham abhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ //
BhāgPur, 1, 10, 29.2 pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ //
BhāgPur, 1, 11, 35.2 vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ //
BhāgPur, 1, 15, 13.1 tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ /
BhāgPur, 1, 17, 6.2 śocyo 'syaśocyān rahasi praharan vadham arhasi //
BhāgPur, 3, 1, 43.2 vadhāt prapannārtijihīrṣayeśo 'py upaikṣatāghaṃ bhagavān kurūṇām //
BhāgPur, 3, 3, 15.2 naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma //
BhāgPur, 3, 4, 23.2 ity uddhavād upākarṇya suhṛdāṃ duḥsahaṃ vadham /
BhāgPur, 3, 14, 42.2 vadhaṃ bhagavatā sākṣāt sunābhodārabāhunā /
BhāgPur, 3, 14, 51.3 putrayoś ca vadhaṃ kṛṣṇād viditvāsīn mahāmanāḥ //
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 19, 37.2 śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahmavadhād api dvijāḥ //
BhāgPur, 3, 21, 50.2 vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī //
BhāgPur, 4, 6, 47.2 parān duruktair vitudanty aruntudās tān māvadhīd daivavadhān bhavadvidhaḥ //
BhāgPur, 4, 10, 4.1 dhruvo bhrātṛvadhaṃ śrutvā kopāmarṣaśucārpitaḥ /
BhāgPur, 4, 17, 26.2 bhūteṣu niranukrośo nṛpāṇāṃ tadvadho 'vadhaḥ //
BhāgPur, 4, 19, 15.1 vadhānnivṛttaṃ taṃ bhūyo hantave 'triracodayat /
BhāgPur, 4, 19, 27.1 tamṛtvijaḥ śakravadhābhisaṃdhitaṃ vicakṣya duṣprekṣyamasahyaraṃhasam /
BhāgPur, 4, 19, 27.2 nivārayāmāsuraho mahāmate na yujyate 'trānyavadhaḥ pracoditāt //
BhāgPur, 10, 1, 55.2 svasurvadhānnivavṛte kaṃsastadvākyasāravit /
BhāgPur, 10, 1, 64.2 bhūmerbhārāyamāṇānāṃ daityānāṃ ca vadhodyamam //
BhāgPur, 10, 1, 65.2 devakyā garbhasambhūtaṃ viṣṇuṃ ca svavadhaṃ prati //
BhāgPur, 10, 2, 21.2 striyāḥ svasurgurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ //
BhāgPur, 10, 4, 42.3 ayaṃ vai tadvadhopāyo yadṛṣīṇāṃ vihiṃsanam //
BhāgPur, 11, 1, 1.2 kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhir vṛtaḥ /
BhāgPur, 11, 4, 19.1 saṃstunvato nipatitān śramaṇān ṛṣīṃś ca śakraṃ ca vṛtravadhatas tamasi praviṣṭam /
BhāgPur, 11, 16, 7.1 jñātvā jñātivadhaṃ garhyam adharmaṃ rājyahetukam /
Bhāratamañjarī
BhāMañj, 1, 90.2 pārīkṣitena jayinā rājñā pitṛvadhakrudhā /
BhāMañj, 1, 107.1 sūcitaḥ somasūryābhyāṃ tadvadhāttacchirastataḥ /
BhāMañj, 1, 528.1 rājanbhūyāstvamapyevamakāle vadhakṛnmama /
BhāMañj, 1, 862.1 bahuputro 'pi sadṛśaṃ putraṃ droṇavadhepsayā /
BhāMañj, 1, 1165.2 ko hi daivaṃ samuddiśya vilambeta vadhe ripoḥ //
BhāMañj, 1, 1246.2 yoṣidvadhe ca satye ca cintyatāṃ gurulāghavam //
BhāMañj, 5, 14.1 svabandhuvadhalabdhā śrī pravṛttāpi na śobhate /
BhāMañj, 5, 23.1 vadhaikabheṣaje śatrau yatsnihyati mano nṛṇām /
BhāMañj, 5, 68.2 avāpa tadvadhopāye mantraṃ balanisūdanaḥ //
BhāMañj, 5, 87.2 kurvatā sūtaputrasya tejovadhavigarhaṇām //
BhāMañj, 5, 198.1 kālikeyavadhe yasya svargodyānaśikhaṇḍiṣu /
BhāMañj, 5, 361.1 balavadvadhalabhyā śrīrduḥkhāya vyasanodayā /
BhāMañj, 5, 460.1 jayo vā saṃśayo lakṣmyā vadho vā svargado yudhi /
BhāMañj, 5, 531.1 sadāvaropayiṣyāmi yoddhāyutavadhādapi /
BhāMañj, 5, 637.1 bhūyānmānavihīnāyā janma bhīṣmavadhāya me /
BhāMañj, 6, 34.2 kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ //
BhāMañj, 6, 35.2 kathaṃ guruvadhaprāpyāṃ bhajedasmadvidhaḥ śriyam //
BhāMañj, 6, 323.2 teṣāṃ vadhāya dṛptānāṃ mānuṣīṃ tanumāviśa //
BhāMañj, 6, 432.2 yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ //
BhāMañj, 6, 459.1 vadhāya kuru kaunteya yatnaṃ me nṛpatikṣayāt /
BhāMañj, 7, 44.1 anujānātu māmāryastrigartānāṃ vadhaṃ prati /
BhāMañj, 7, 284.1 tūrṇaṃ praviśatastasya sindhurājavadhepsayā /
BhāMañj, 7, 366.1 vadhāya bhīmasenasya rakṣastatpunarāgamat /
BhāMañj, 7, 420.2 jāne 'rjunavadhakrodhānmādhavo yoddhumudyataḥ //
BhāMañj, 7, 532.1 tasminnipatite vīre jayadrathavadhotsukaḥ /
BhāMañj, 7, 550.2 punaḥ pratijñāṃ karṇasya vṛṣasenavadhe vyadhāt //
BhāMañj, 7, 660.2 rākṣasena gadāṃ bhīmaḥ prāhiṇottadvadhāśayā //
BhāMañj, 7, 679.1 tvayārjunavadhe śaktirdhāryate kimanarthakā /
BhāMañj, 7, 680.2 ekavīravadhāyattāṃ suciraṃ parirakṣitām //
BhāMañj, 7, 687.1 tamūce nindayanpārtho haiḍimbavadhaduḥkhitaḥ /
BhāMañj, 7, 692.1 ityuktavati dāśārhe siddhavīravadhārditāḥ /
BhāMañj, 7, 723.2 uccaiḥ putravadhaṃ bhīmo droṇamaśrāvayatpuraḥ //
BhāMañj, 7, 732.2 niścityātmavadhaṃ droṇaścitrārpita ivābhavat //
BhāMañj, 7, 740.2 tatpreritaḥ pitṛvadhaṃ gautamo 'smai nyavedayat //
BhāMañj, 8, 21.1 vimarde nibiḍe tasminnakulaṃ vadhagocaram /
BhāMañj, 8, 53.2 bhīṣmadroṇavadhāyāsavaiphalyāt paritapyatām //
BhāMañj, 8, 157.2 tasmādetadvadhāyādya nivṛtto bhava phalguṇa //
BhāMañj, 8, 186.1 kairāte khāṇḍave vīra kālakeyavadhe 'pi vā /
BhāMañj, 8, 193.1 iti tejovadhāyoktaḥ śalyena tapanātmajaḥ /
BhāMañj, 9, 46.1 tataḥ svāmivadhāmarṣādyudhiṣṭhiramabhidrutān /
BhāMañj, 10, 47.2 tataḥ sārasvate kuñje yatrendro namucervadhāt //
BhāMañj, 10, 96.2 vadhaḥ kṣatrocitaḥ prāptaḥ ko 'nyo 'sti sadṛśo mayā //
BhāMañj, 11, 6.1 dhyāyanduryodhanavadhaṃ manyuhālāhalākulaḥ /
BhāMañj, 11, 8.2 tāmeva pāṇḍavavadhe nītiṃ drauṇiracintayat //
BhāMañj, 11, 13.1 śrutvaitatkūṇitamanāḥ prasuptavadhapātakam /
BhāMañj, 11, 15.2 punaryena na yāsyāmo duryodhanavadhavyathām //
BhāMañj, 11, 38.1 dvāri bhojakṛpau dhṛtvā vidrutānāṃ vadhāya saḥ /
BhāMañj, 11, 75.1 tataste drauṇimāsādya prasuptavadhapātakāt /
BhāMañj, 12, 41.2 so 'yamaṅgavadhātkānta tvayādya saphalīkṛtaḥ //
BhāMañj, 12, 57.2 rādheyasyaiṣa vidadhe yudhi tejovadhaṃ yayā //
BhāMañj, 12, 76.1 tavāpyanucitaḥ ko 'pi vadhaheturbhaviṣyati /
BhāMañj, 13, 12.2 kāle kāle rarakṣāsmānpatitānvadhagocare //
BhāMañj, 13, 173.2 kṣayaṃ yāsyati manye no na bhīṣmavadhapātakam //
BhāMañj, 13, 175.1 saṃgrāmajīvināṃ rājñāṃ dharmaḥ śatruvadhaḥ sadā /
BhāMañj, 13, 415.1 kimāśrame prāṇivadhaḥ pātakaṃ na pracakṣate /
BhāMañj, 13, 646.1 śambukasya vadhātpūrvaṃ mṛto 'pi brāhmaṇātmajaḥ /
BhāMañj, 13, 968.1 sa kadācitsvayaṃ pitrā prerito jananīvadhe /
BhāMañj, 13, 969.1 avilaṅghyaṃ guruvaco duḥsaho jananīvadhaḥ /
BhāMañj, 13, 975.1 ekasya hi vadhenaiva te bhāryāputrabāndhavāḥ /
BhāMañj, 13, 1228.2 varākaḥ pannago nāyamajñānādvadhamarhati //
BhāMañj, 13, 1231.1 ityukto 'pyasakṛdvyādhastayā sarpavadhe matim /
BhāMañj, 13, 1444.1 bhṛgorāśramamāsādya vītahavyavadhodyataḥ /
BhāMañj, 13, 1684.2 māṃsaṃ hi jāyate ghorānnānyatra vadhapātakāt //
BhāMañj, 13, 1719.1 niśācarastamavadad vañcanāya vadhodyataḥ /
BhāMañj, 14, 40.2 asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam //
BhāMañj, 14, 170.1 śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā /
BhāMañj, 15, 10.2 cakāra tadvadhakathāṃ bahuśabdaṃ ca durmadaḥ //
BhāMañj, 17, 26.1 strīvadhenaiva sadṛśaṃ brahmasvaharaṇena ca /
BhāMañj, 18, 24.1 asatyaleśasaṃsparśādetaddroṇavadhāttava /
BhāMañj, 19, 300.2 yasya daityavadhe kopaḥ prāpa kalpāgniketutām //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 50.2 sūtendrabandhavadhasadguṇakṛt pradīpaṃ mṛtyuñjayaṃ tadamṛtopamameva vajram //
Garuḍapurāṇa
GarPur, 1, 19, 15.2 vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset //
GarPur, 1, 46, 33.1 vahnau vadhaścāyurvṛddhiṃ putralābhasutṛptidaḥ /
GarPur, 1, 82, 3.1 tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
GarPur, 1, 86, 18.1 vadhabandhavinirmuktaścānte mokṣamavāpnuyāt /
GarPur, 1, 95, 20.2 garbhabhartṛvadhe tāsāṃ tathā mahati pātake //
GarPur, 1, 105, 11.2 chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā //
GarPur, 1, 105, 12.1 govadho vrātyatāsteyamṛṇānāṃ ca parikriyā /
GarPur, 1, 105, 32.2 ṛṣabhaikaṃ sahasraṃ gā dadyāt kṣatravadhe pumān //
GarPur, 1, 109, 30.1 taskarasya vadho daṇḍaḥ kumitrasyālpabhāṣaṇam /
GarPur, 1, 114, 7.2 yathopāyo vadho daṇḍastathaiva hyanuvartate //
GarPur, 1, 138, 5.1 abhṛcchradro govadhāttu pṛṣadhrastu manoḥ sutaḥ /
GarPur, 1, 145, 34.1 jaghāna bāhuvīryeṇa piturvadhamanusmaran /
GarPur, 1, 145, 41.2 duṣṭānāṃ ca vadhārthāya hyavatāraṃ karoti ca //
GarPur, 1, 147, 48.1 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca /
GarPur, 1, 147, 49.2 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca //
GarPur, 1, 164, 1.3 sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ //
GarPur, 1, 166, 43.2 tadā khañjo bhavejjantuḥ paṅguḥ sakthnordvayorvadhāt //
Gītagovinda
GītGov, 8, 14.2 prathayati pūtanikā eva vadhūvadhanirdayabālacaritram //
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 9.2 rājāśrayeṇa vadhadaṇḍābhighātabhayaviśeṣādrākṣasaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 10.0 rājānamālambya vadhādibhayam utpādya kanyāharaṇaṃ rākṣasaḥ //
Hitopadeśa
Hitop, 1, 8.6 anekagomānuṣāṇāṃ vadhānme putrā mṛtā dārāś ca /
Hitop, 2, 85.16 pṛthak śayyā ca nārīṇām aśastravihito vadhaḥ //
Hitop, 2, 123.4 sa ca sarvadā paśūnāṃ vadhaṃ kurvann āste /
Kathāsaritsāgara
KSS, 1, 5, 15.2 ādiśadvadham īrṣyā hi vivekaparipanthinī //
KSS, 1, 5, 17.1 tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat /
KSS, 1, 5, 27.2 bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān //
KSS, 1, 5, 41.2 vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ //
KSS, 1, 5, 43.2 sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi //
KSS, 1, 5, 53.1 praśnamokṣādvadhottīrṇaṃ māṃ punaścābravīdasau /
KSS, 1, 5, 65.1 tadvadhaṃ tasya lekhena saṃdiśya tadanantaram /
KSS, 1, 5, 69.2 śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt //
KSS, 1, 5, 74.2 tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi //
KSS, 1, 5, 89.2 idaṃ jñāyeta tatsarvaṃ dhiṅ me tadvadhapāṭavam //
KSS, 1, 5, 109.1 sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ /
KSS, 1, 5, 111.2 taṃ vipraṃ yoganandasya vadhopāyamamanyata //
KSS, 2, 2, 12.1 kiṃtvante caurasadṛśo vadhastava bhaviṣyati /
KSS, 2, 2, 170.2 tenāpyāvedito rājñe rājāpyasyādiśadvadham //
KSS, 2, 2, 172.1 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
KSS, 2, 2, 173.2 śrīdattaṃ mocayitvā taṃ vadhādānāyayadgṛham //
KSS, 2, 2, 177.1 tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt /
KSS, 2, 4, 25.1 tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te /
KSS, 3, 4, 387.1 dhanāpahāramevāsya vadhaṃ mene ca pāpmanaḥ /
KSS, 3, 6, 20.2 bhrātrāsya kṛtavijñaptir vadhād enam amocayat //
KSS, 4, 2, 66.1 tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ /
KSS, 4, 2, 72.2 mocitaḥ svarṇalakṣeṇa sa mayā vadhanigrahāt //
KSS, 4, 3, 19.2 deva mithyā vadatyeṣā sabandhur madvadhaiṣiṇī //
KSS, 6, 1, 30.2 nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham //
Kālikāpurāṇa
KālPur, 55, 11.1 atastvāṃ ghātayāmyadya tasmād yajñe vadho'vadhaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 108.2 gamane govināśaḥ syāt praveśe gṛhiṇo vadhaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 10.0 buddhivadhāśca prāguktānāṃ tuṣṭisiddhīnāṃ viparyayāḥ saptadaśetyaṣṭāviṃśatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 11.2 ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 11.2 ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 11.3 saptadaśa vadhā buddherviparyayāt tuṣṭisiddhīnām //
Narmamālā
KṣNarm, 1, 57.1 brahmahatyā na gaṇyante govadheṣu kathaiva kā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 31.0 vākpāruṣyaṃ vadhādyupanyāsena tarjanam //
NŚVi zu NāṭŚ, 6, 72.2, 7.0 svajanasya yau vadhabandhau tayordarśanaṃ pratyakṣeṇa //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Rasaratnasamuccaya
RRS, 4, 33.2 sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //
Rasaratnākara
RRĀ, R.kh., 2, 2.4 no vajraṃ māritaṃ vā na ca gaganavadho nāpasūtāśca śuddhāḥ /
Rasendracūḍāmaṇi
RCūM, 8, 27.2 rasabandhe vadhe śuddhau vihitaḥ śambhunā svayam //
RCūM, 8, 47.2 dehalohakaraṃ sūtavadhabandhavidhāyakam /
RCūM, 9, 12.1 rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /
RCūM, 9, 19.2 proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane //
RCūM, 10, 59.4 svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //
RCūM, 12, 26.2 sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //
Skandapurāṇa
SkPur, 2, 13.2 agastyasya ca māhātmyaṃ vadhaḥ sundanisundayoḥ //
SkPur, 2, 14.1 nisumbhasumbhaniryāṇaṃ mahiṣasya vadhastathā /
SkPur, 2, 15.2 hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā //
SkPur, 2, 26.2 vadhaśca tārakasyogro yātrā bhadravaṭasya ca //
SkPur, 2, 27.1 mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam /
SkPur, 2, 27.2 śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ //
SkPur, 8, 14.2 tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi //
SkPur, 18, 3.1 tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 50.1 karṇaśalyoddhatārāvaṃ duḥśāsanavadhākulaṃ /
Ānandakanda
ĀK, 1, 2, 210.1 paradravyāpahāraṃ ca pāpaṃ prāṇivadhārjitam /
ĀK, 2, 9, 25.2 karoti somavṛkṣo'pi rasabandhavadhādikam //
ĀK, 2, 9, 31.2 jarāruṅmṛtyuśamanī rasabandhavadhakṣamā //
Āryāsaptaśatī
Āsapt, 2, 536.2 udyadvidyujjyotiḥ pathikavadhāyaiva śātayati //
Śyainikaśāstra
Śyainikaśāstra, 3, 5.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā //
Śyainikaśāstra, 3, 6.2 achadmanā māyayā vā mṛgāṇāṃ vadha iṣyate //
Śyainikaśāstra, 3, 9.1 āraṇyānāṃ hyagastyasya prokṣācchasyate vadhaḥ /
Śyainikaśāstra, 3, 22.2 vadhena hariṇādīnāṃ śasyādīnāṃ ca rakṣaṇāt //
Śyainikaśāstra, 3, 45.2 asmin arthe vālivadhe yathā vālmīkinodanā //
Śyainikaśāstra, 3, 59.2 gośavādiṣu siṃhādervadhāya sukhasiddhidā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 28.1 tāmrarītidhvanivadhe samagandhakayogataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 4.1 tāmrādīnāṃ vadhe māraṇe /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.2 purā vadhāya vṛtrasya vajriṇā vajramuddhṛtam /
Bhāvaprakāśa
BhPr, 6, 8, 14.1 tripurasya vadhārthāya nirnimeṣair vilocanaiḥ /
BhPr, 6, 8, 113.1 purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam /
BhPr, 6, 8, 201.2 vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 22.1 ācaṣṭa sarvavṛttāntaṃ kharāsuravadhe kṛtam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.2 tripurasya vadhārthāya nirnimeṣairvilocanaiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 28.1, 1.0 nirguṇḍikā tāmraṃ prasiddhaṃ rītiḥ pittaliḥ dhvaniḥ kāṃsyaṃ tadvadhe tanmāraṇe spaṣṭamanyat //
Haribhaktivilāsa
HBhVil, 3, 140.1 tataḥ paraṃ brahmavadho mahāpātakapañcakam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 94.2 antaraṅgakuraṅgasya vadhe vyādhāyate'pi ca //
Mugdhāvabodhinī
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 20.2 caṇḍālasya vadhe prāpte kṛcchrārdhena viśudhyati //
ParDhSmṛti, 8, 36.1 govadhasyānurūpeṇa prājāpatyaṃ vinirdiśet /
ParDhSmṛti, 9, 1.2 tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā //
ParDhSmṛti, 9, 2.2 prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret //
ParDhSmṛti, 9, 8.1 gopatir mṛtyum āpnoti yoktro bhavati tadvadhaḥ /
ParDhSmṛti, 9, 31.2 durgapreraṇayoktraṃ ca nimittāni vadhasya ṣaṭ //
ParDhSmṛti, 9, 36.2 gavāśaneṣu vikrīṇaṃs tataḥ prāpnoti govadham //
ParDhSmṛti, 9, 59.1 iha yo govadhaṃ kṛtvā pracchādayitum icchati /
ParDhSmṛti, 12, 78.1 gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
ParDhSmṛti, 12, 79.1 kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 40.2 cintayāmāsa deveśastripurasya vadhaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 28, 23.1 mumoca sahasā bāṇaṃ purasya vadhakāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 47, 9.2 cintayāmāsa rājendra vadhārthaṃ dānavasya ha //
SkPur (Rkh), Revākhaṇḍa, 61, 3.2 devendratvaṃ varaṃ rājyaṃ dānavānāṃ vadhaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 65, 3.3 dānavānāṃ vadhaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 64.3 upāyaṃ sarjayāmyadya vadhārthaṃ dānasya ca //
SkPur (Rkh), Revākhaṇḍa, 83, 15.1 brahmahatyāyutastvaṃ hi rākṣasānāṃ vadhena hi /
SkPur (Rkh), Revākhaṇḍa, 83, 27.2 brahmarakṣovadhājjātā mama hatyā maheśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 38.1 vadhārthaṃ mṛgayūthānām āgato vindhyaparvatam /
SkPur (Rkh), Revākhaṇḍa, 83, 57.1 bhartṛyogayutā pāpairdṛṣṭāhaṃ vadhacintakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 14.2 tasya vai tapyamānasya rakṣovadhakṛtaṃ tamaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 19.1 jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 37.2 suptaḥ pādapacchāyāyāṃ śrānto mṛgavadhena ca //
SkPur (Rkh), Revākhaṇḍa, 90, 2.1 dānavānāṃ vadhaṃ kṛtvā suptastatra janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 41.1 ārūḍhaḥ pakṣirājendraṃ vadhārthaṃ dānavasya ca /
SkPur (Rkh), Revākhaṇḍa, 90, 70.2 tālameghavadhotpannaṃ yatpāpaṃ nṛpanandana //
SkPur (Rkh), Revākhaṇḍa, 98, 31.1 śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 109, 3.1 dānavānāṃ vadhārthāya jayāya ca divaukasām /
SkPur (Rkh), Revākhaṇḍa, 118, 22.2 viditaṃ sarvameteṣāṃ yathā vṛtravadhaḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 19.1 so 'vadhīttava sāmarthyādvadhārthaṃ duṣṭabhūbhṛtām /
SkPur (Rkh), Revākhaṇḍa, 209, 10.1 ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
Sātvatatantra
SātT, 4, 77.2 prāṇiprāṇavadhatyāgī prākṛtaḥ sa tu vaiṣṇavaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 85.2 jaṭāyuṣaḥ kriyākārī kabandhavadhakovidaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 169.1 jarāsaṃdhavadhodyogakartā bhūpatiśarmakṛt /
SātT, 9, 33.2 yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ //