Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 6, 1.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
AVPr, 2, 6, 6.1 ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya /
Atharvaveda (Śaunaka)
AVŚ, 5, 14, 9.2 na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi //
AVŚ, 6, 20, 1.2 anyam asmad icchatu kaṃcid avratas tapurvadhāya namo astu takmane //
AVŚ, 17, 1, 28.2 mā mā prāpann iṣavo daivyā yā mā mānuṣīr avasṛṣṭāḥ vadhāya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 9.1 daṇḍam ādatte loke vedāyāsmi dviṣato vadhāya sapatnāñchvāpadān sarīsṛpān hastinaś ceti //
Kauśikasūtra
KauśS, 13, 33, 2.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 10.0 vārtraghnaḥ pūrva ājyabhāgaḥ pāpmana eva vadhāya //
KauṣB, 8, 2, 14.0 vārtraghnāvājyabhāgau bhavataḥ pāpmana eva vadhāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 17.4 dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya //
VSM, 1, 18.2 dharuṇam asy antarikṣaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.3 dhartram asi divaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 9, 38.3 rakṣasāṃ tvā vadhāya /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 45.1 uttaratas tīrthasya vāśaṃ carma vadhāyopakalpayati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 11.2 dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva dṛṃhaty etenaiva ... vadhāyeti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
Ṛgveda
ṚV, 1, 25, 2.1 mā no vadhāya hatnave jihīḍānasya rīradhaḥ /
ṚV, 6, 16, 31.1 yo no agne dureva ā marto vadhāya dāśati /
Arthaśāstra
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
Buddhacarita
BCar, 9, 37.1 yadā ca garbhātprabhṛti pravṛttaḥ sarvāsvavasthāsu vadhāya mṛtyuḥ /
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
BCar, 11, 35.1 gītair hriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti /
Mahābhārata
MBh, 1, 1, 136.1 yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena /
MBh, 1, 2, 127.2 yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca /
MBh, 1, 123, 77.2 tadvadhāya prayuñjīthāstadāstram idam āhave //
MBh, 1, 140, 20.2 vadhāyābhipapātaināṃ dantair dantān upaspṛśan /
MBh, 1, 155, 40.2 rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai /
MBh, 2, 13, 66.2 yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca //
MBh, 2, 71, 38.2 putrārtham ayajat krodhād vadhāya mama bhārata //
MBh, 2, 71, 42.1 madvadhāya śruto hyeṣa loke cāpyativiśrutaḥ /
MBh, 3, 15, 17.2 niścitya manasā rājan vadhāyāsya mano dadhe //
MBh, 3, 15, 19.1 tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate /
MBh, 3, 23, 5.2 ayojayaṃ tadvadhāya tataḥ śabda upāramat //
MBh, 3, 23, 27.1 vadhāya śālvarājasya saubhasya ca nipātane /
MBh, 3, 38, 17.2 vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca //
MBh, 3, 99, 13.2 bhaye nimagnas tvaritaṃ mumoca vajraṃ mahat tasya vadhāya rājan //
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 255, 20.1 surathas taṃ gajavaraṃ vadhāya nakulasya tu /
MBh, 3, 268, 12.2 vadhāyānaparāddhānām anyeṣāṃ tad bhaviṣyati //
MBh, 3, 272, 18.1 so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ /
MBh, 3, 288, 7.2 tāraṇāya samarthāḥ syur viparīte vadhāya ca //
MBh, 5, 29, 27.3 indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca //
MBh, 5, 47, 63.2 sa me labdho dasyuvadhāya kṛṣṇo manye caitad vihitaṃ daivatair me //
MBh, 5, 47, 76.1 jānanto 'sya prakṛtiṃ keśavasya nyayojayan dasyuvadhāya kṛṣṇam /
MBh, 5, 188, 18.1 uktvā bhīṣmavadhāyeti praviveśa hutāśanam /
MBh, 6, 61, 63.1 dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca /
MBh, 6, 73, 40.2 vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ //
MBh, 6, 81, 7.2 athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya //
MBh, 6, 81, 8.2 raṇe puraskṛtya narādhipāṃstāñ jagāma pārthaṃ tvarito vadhāya //
MBh, 6, 81, 24.2 pratyādeśaṃ manyamāno mahātmā pratatvare bhīṣmavadhāya rājan //
MBh, 6, 105, 35.2 vadhāyābhyadravan bhīṣmaṃ sṛñjayāśca mahārathāḥ //
MBh, 7, 9, 57.2 yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca //
MBh, 7, 16, 40.2 vadhāya sagaṇasyāsya mām anujñātum arhasi //
MBh, 7, 27, 27.2 codayāmāsa taṃ nāgaṃ vadhāyācyutapārthayoḥ //
MBh, 7, 73, 45.2 vadhāya yuyudhānasya divyam astram udairayat //
MBh, 7, 86, 15.2 aham adya gamiṣyāmi saindhavasya vadhāya hi //
MBh, 7, 123, 6.1 tadvadhāya naraśreṣṭha smaraitad vacanaṃ mama /
MBh, 7, 134, 54.2 eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge /
MBh, 7, 154, 53.1 yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya /
MBh, 7, 155, 28.1 eko hi yogo 'sya bhaved vadhāya chidre hyenaṃ svapramattaḥ pramattam /
MBh, 7, 164, 79.2 vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ //
MBh, 7, 165, 19.2 tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ //
MBh, 8, 27, 99.1 sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api /
MBh, 8, 43, 42.2 vadhāya cātmano 'bhyeti dīpasya śalabho yathā //
MBh, 8, 46, 43.1 yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra /
MBh, 8, 48, 10.2 sveṣāṃ jayāya dviṣatāṃ vadhāya khyāto 'mitaujāḥ kulatantukartā //
MBh, 8, 50, 23.3 anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ //
MBh, 8, 62, 59.2 mumoca bāṇān viśikhān mahātmā vadhāya rājan sūtaputrasya saṃkhye //
MBh, 8, 65, 23.1 prāduṣkaromy eṣa mahāstram ugraṃ śivāya lokasya vadhāya sauteḥ /
MBh, 8, 66, 2.2 kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde //
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 67, 21.1 ity ūcivāṃs taṃ sa mumoca bāṇaṃ dhanaṃjayaḥ karṇavadhāya ghoram /
MBh, 9, 16, 46.2 sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrādhipatestadānīm //
MBh, 9, 19, 12.2 taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya //
MBh, 9, 23, 45.1 vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati /
MBh, 9, 26, 12.2 dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ //
MBh, 9, 29, 57.2 ājagāma mahārāja tava putravadhāya vai //
MBh, 9, 50, 26.2 yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām //
MBh, 10, 15, 19.3 utsṛṣṭavānna roṣeṇa na vadhāya tavāhave //
MBh, 11, 24, 26.2 vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca //
MBh, 12, 39, 43.2 vadhāya rakṣasastasya balaviprakṛtāstadā //
MBh, 12, 88, 26.2 idam ātmavadhāyaiva rāṣṭram icchanti bādhitum //
MBh, 12, 90, 8.2 dasyavastadvadhāyeha brahmā kṣatram athāsṛjat //
MBh, 12, 160, 42.2 rakṣaṇārthāya lokasya vadhāya ca suradviṣām //
MBh, 12, 259, 3.2 vadhāya nīyamāneṣu pitur evānuśāsanāt //
MBh, 13, 31, 34.1 tatastu vaitahavyānāṃ vadhāya sa mahīpatiḥ /
MBh, 13, 37, 15.2 evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca /
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
Rāmāyaṇa
Rām, Bā, 1, 35.2 ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām //
Rām, Bā, 20, 16.2 vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ //
Rām, Ār, 29, 24.1 tataḥ pāvakasaṃkāśaṃ vadhāya samare śaram /
Rām, Ār, 44, 35.2 prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ //
Rām, Ār, 49, 19.2 alpabuddhe harasy enāṃ vadhāya khalu rakṣasām //
Rām, Ār, 49, 22.2 vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā //
Rām, Ār, 54, 17.2 ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca //
Rām, Su, 17, 21.2 anuvratāṃ rāmam atīva maithilīṃ pralobhayāmāsa vadhāya rāvaṇaḥ //
Rām, Yu, 9, 21.2 sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 11, 7.1 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām /
Rām, Yu, 41, 19.2 tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ //
Rām, Yu, 47, 37.2 bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ //
Rām, Yu, 47, 45.1 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ /
Rām, Yu, 47, 97.2 saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya //
Rām, Yu, 52, 22.2 pañca rāmavadhāyaite niryāntītyavaghoṣaya //
Rām, Yu, 53, 11.2 gaccha śatruvadhāya tvaṃ kumbhakarṇa jayāya ca //
Rām, Yu, 55, 45.2 vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya //
Rām, Yu, 67, 42.2 vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate //
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Rām, Yu, 72, 14.1 vadhāyendrajito rāma taṃ diśasva mahābalam /
Rām, Yu, 80, 28.2 rāmalakṣmaṇayor eva vadhāya paramāhave //
Rām, Yu, 82, 11.2 vadhāya nītā sā sītā daśagrīveṇa rakṣasā //
Rām, Yu, 85, 9.2 cikṣepa ca mahātejāstad vadhāya harīśvaraḥ //
Rām, Yu, 97, 2.1 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho /
Rām, Utt, 59, 20.2 vadhāya sānubandhasya mumocāyudham uttamam //
Rām, Utt, 61, 25.1 vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ /
Saundarānanda
SaundĀ, 5, 42.1 praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ /
SaundĀ, 9, 48.1 yathopayuktaṃ rasavarṇagandhavad vadhāya kimpākaphalaṃ na puṣṭaye /
SaundĀ, 10, 45.2 gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya //
SaundĀ, 16, 61.2 dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 45.1 ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya /
AHS, Nidānasthāna, 2, 61.2 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca //
AHS, Nidānasthāna, 2, 63.1 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca /
Daśakumāracarita
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
Harivaṃśa
HV, 9, 59.1 tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate /
Kirātārjunīya
Kir, 1, 42.1 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām /
Kūrmapurāṇa
KūPur, 1, 15, 32.2 vadhāya daityamukhyasya so 'sṛjat puruṣaṃ svayam //
KūPur, 1, 15, 52.2 vadhāya prerayāmāsa narasiṃhasya so 'suraḥ //
KūPur, 2, 33, 138.2 mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā //
Matsyapurāṇa
MPur, 146, 46.1 teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca /
MPur, 153, 150.1 sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu /
Tantrākhyāyikā
TAkhy, 1, 568.1 aham upāyaṃ tadvadhāya kathayāmi //
Viṣṇupurāṇa
ViPur, 1, 17, 52.2 tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm //
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 5, 15, 20.2 eteṣāṃ ca vadhāyāhaṃ yatiṣye 'nukramāttataḥ //
ViPur, 5, 20, 62.2 utpāṭya bhrāmayāmāsa tadvadhāya kṛtodyamaḥ //
ViPur, 5, 34, 31.1 sa vavre bhagavankṛtyā pitṛhanturvadhāya me /
ViPur, 5, 37, 44.2 vadhāya so 'pi musalaṃ muṣṭirlohamabhūttadā //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 33.2 ajastvam asya kṣemāya vadhāya ca suradviṣām //
BhāgPur, 1, 15, 13.1 tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇam arātivadhāya devāḥ /
BhāgPur, 3, 21, 50.2 vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī //
Bhāratamañjarī
BhāMañj, 5, 637.1 bhūyānmānavihīnāyā janma bhīṣmavadhāya me /
BhāMañj, 6, 323.2 teṣāṃ vadhāya dṛptānāṃ mānuṣīṃ tanumāviśa //
BhāMañj, 6, 432.2 yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ //
BhāMañj, 6, 459.1 vadhāya kuru kaunteya yatnaṃ me nṛpatikṣayāt /
BhāMañj, 7, 366.1 vadhāya bhīmasenasya rakṣastatpunarāgamat /
BhāMañj, 8, 157.2 tasmādetadvadhāyādya nivṛtto bhava phalguṇa //
BhāMañj, 8, 193.1 iti tejovadhāyoktaḥ śalyena tapanātmajaḥ /
BhāMañj, 11, 38.1 dvāri bhojakṛpau dhṛtvā vidrutānāṃ vadhāya saḥ /
BhāMañj, 14, 40.2 asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam //
Garuḍapurāṇa
GarPur, 1, 147, 48.1 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca /
GarPur, 1, 147, 49.2 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca //
Kathāsaritsāgara
KSS, 2, 2, 172.1 so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
Āryāsaptaśatī
Āsapt, 2, 536.2 udyadvidyujjyotiḥ pathikavadhāyaiva śātayati //
Śyainikaśāstra
Śyainikaśāstra, 3, 59.2 gośavādiṣu siṃhādervadhāya sukhasiddhidā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.2 purā vadhāya vṛtrasya vajriṇā vajramuddhṛtam /
Bhāvaprakāśa
BhPr, 6, 8, 113.1 purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam /
BhPr, 6, 8, 201.2 vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 78.1 gacchen musalam ādāya rājābhyāśaṃ vadhāya tu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 19.1 jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ /