Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 116, 16.2 tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāv anarvan //
ṚV, 1, 117, 17.2 ākṣī ṛjrāśve aśvināv adhattaṃ jyotir andhāya cakrathur vicakṣe //
ṚV, 1, 120, 6.2 ākṣī śubhas patī dan //
ṚV, 2, 39, 5.1 vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk /
ṚV, 8, 25, 9.1 akṣṇaś cid gātuvittarānulbaṇena cakṣasā /
ṚV, 9, 9, 4.2 yā ekam akṣi vāvṛdhuḥ //
ṚV, 10, 79, 2.1 guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni /
ṚV, 10, 163, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi /