Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Maṇimāhātmya
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 3, 7.0 tejo vā etad akṣyor yad āñjanaṃ satejasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 21, 11.0 grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
Aitareyopaniṣad
AU, 1, 1, 4.8 akṣiṇī nirabhidyetām /
AU, 1, 1, 4.9 akṣībhyāṃ cakṣuḥ /
AU, 1, 2, 4.3 ādityaś cakṣur bhūtvākṣiṇī prāviśat /
Atharvaveda (Paippalāda)
AVP, 1, 31, 4.1 śīrṣahatyām upahatyām akṣyos tanvo rapaḥ /
AVP, 1, 55, 3.1 akṣyau me madhusaṃkāśe jihvā me madhuvādinī /
AVP, 4, 4, 9.2 ni stuvānasya pātaya param akṣy utāvaram //
AVP, 4, 7, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyām āsyād uta /
AVP, 4, 14, 6.2 dadhṛṅ na pāśān apavṛjya muktvākṣi śalyaḥ kṛṇutām āyanāya //
AVP, 4, 20, 2.2 vāṅ ma iyaṃ madhunā saṃsṛṣṭākṣyau me madhusaṃdṛśī //
AVP, 12, 18, 5.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛndhi pra dataḥ śṛṇīhi /
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 3.2 ni stuvānasya pātaya param akṣy utāvaram //
AVŚ, 2, 33, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi /
AVŚ, 4, 3, 3.1 akṣyau ca te mukhaṃ ca te vyāghra jambhayāmasi /
AVŚ, 4, 5, 5.2 teṣāṃ saṃ dadhmo akṣīṇi yathedaṃ harmyaṃ tathā //
AVŚ, 4, 20, 7.1 kaśyapasya cakṣur asi śunyāś ca caturakṣyāḥ /
AVŚ, 6, 9, 1.1 vāñcha me tanvaṃ pādau vāñchākṣyau vāñcha sakthyau /
AVŚ, 6, 9, 1.2 akṣyau vṛṣaṇyantyāḥ keśā māṃ te kāmena śuṣyantu //
AVŚ, 6, 24, 2.1 yan me akṣyor ādidyota pārṣṇyoḥ prapadoś ca yat /
AVŚ, 6, 127, 3.1 yo aṅgyo yaḥ karṇyo yo akṣyor visalpakaḥ /
AVŚ, 7, 36, 1.1 akṣyau nau madhusaṃkāśe anīkam nau samañjanam /
AVŚ, 10, 9, 14.1 yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī /
AVŚ, 11, 3, 2.1 dyāvāpṛthivī śrotre sūryācandramasāv akṣiṇī saptaṛṣayaḥ prāṇāpānāḥ //
AVŚ, 11, 3, 34.1 tataś cainam anyābhyām akṣībhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 34.4 sūryācandramasābhyām akṣībhyām /
AVŚ, 15, 18, 2.0 yad asya dakṣiṇam akṣy asau sa ādityo yad asya savyam akṣy asau sa candramāḥ //
AVŚ, 15, 18, 2.0 yad asya dakṣiṇam akṣy asau sa ādityo yad asya savyam akṣy asau sa candramāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 13.1 akṣispande 'ṅgacale ca yad bhayaṃ yad vāśite yad u ced durukte /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.13 agne akṣīṇi nirdaha svāheti //
BhārGS, 2, 31, 5.6 akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 2.2 tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ /
BĀU, 2, 2, 2.3 atha yā akṣann āpas tābhiḥ parjanyaḥ /
BĀU, 2, 3, 5.5 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 4, 2, 2.1 indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 4, 2, 3.1 athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ /
BĀU, 5, 5, 2.2 ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau /
BĀU, 5, 5, 4.1 yo 'yaṃ dakṣiṇe 'kṣan puruṣas tasya bhūr iti śiraḥ /
Chāndogyopaniṣad
ChU, 1, 6, 7.1 tasya yathā kapyāsaṃ puṇḍarīkam evam akṣiṇī /
ChU, 1, 7, 4.1 atha yad etad akṣṇaḥ śuklaṃ bhāḥ saivark /
ChU, 1, 7, 4.5 atha yad evaitad akṣṇaḥ śuklaṃ bhāḥ saiva sā /
ChU, 1, 7, 5.1 atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark /
ChU, 4, 15, 1.1 ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
Gobhilagṛhyasūtra
GobhGS, 1, 2, 8.0 akṣiṇī nāsike karṇāv iti //
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
GobhGS, 4, 7, 23.0 aśvatthād agnibhayaṃ ca plakṣād brūyāt pramāyukān nyagrodhācchastrasaṃpīḍām akṣyāmayam udumbarāt //
Gopathabrāhmaṇa
GB, 1, 5, 4, 38.0 tasya yad dakṣiṇam akṣṇaḥ śuklaṃ sa prathamaḥ svarasāmā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 2.1 prasārya sakthyau patasi savyamakṣi nipepi ca /
HirGS, 2, 3, 7.30 agneyakṣīṇi nirdaha /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 13.1 yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu /
JaimGS, 1, 19, 32.0 savyam agre 'kṣyañjīta yaśasā meti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 43, 9.2 yo 'kṣan ramata iti /
JUB, 1, 43, 9.3 katamaḥ sa yo 'kṣan ramata iti /
JUB, 3, 5, 5.2 didṛkṣetaivākṣibhyāṃ śuśrūṣetaiva karṇābhyām /
JUB, 4, 24, 12.1 tasyaiṣa ādeśo yo 'yaṃ dakṣiṇe 'kṣann antaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 104, 6.0 didṛkṣetaivākṣibhyām //
JB, 1, 167, 16.0 atho sarpiṣo 'kṣyor ādadhīta cakṣuṣa āpyāyanāya //
JB, 1, 168, 1.0 aṅgirasāṃ vai sattram āsīnānāṃ śarkarā akṣiṣv ajāyanta //
JB, 1, 168, 3.0 ta etaṃ saumyaṃ śyāmaṃ carum akṣiṣv ādadhata //
JB, 1, 174, 8.0 tad u vā āhuḥ karṇābhyāṃ vai śṛṇoty akṣibhyāṃ paśyati //
JB, 1, 254, 36.0 tasmād dve akṣyau samānaṃ paśyataḥ //
JB, 1, 258, 20.0 akṣibhyāṃ hi paśyann eti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 8.0 atho sarpiṣo 'kṣṇor ādadhīta cakṣuṣa āpyāyanāya //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
Kauśikasūtra
KauśS, 2, 2, 16.0 jihvāyā utsādyam akṣyoḥ paristaraṇaṃ mastṛhaṇaṃ hṛdayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati //
KauśS, 4, 1, 24.0 ayugmān khādirāñśaṅkūn akṣyau nividhyeti paścād agneḥ samaṃbhūmi nihanti //
KauśS, 4, 3, 27.0 akṣībhyāṃ te iti vībarham //
KauśS, 7, 9, 1.1 bhadrāya karṇaḥ krośatu bhadrāyākṣi vi vepatām /
KauśS, 7, 9, 1.3 akṣivepaṃ duḥṣvapnyam ārtiṃ puruṣareṣiṇīm /
KauśS, 7, 9, 2.1 akṣi vā sphurat //
KauśS, 10, 5, 2.0 akṣyau nāv iti samāñjāte //
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 14.0 tasyākṣiṇī nirjaghāna //
Khādiragṛhyasūtra
KhādGS, 2, 5, 35.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinirmukta indriyaiśca pāpasparśaiḥ punarmāmityetābhyāmāhutiṃ juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 20, 3, 14.0 sauryo 'kṣyāmaye //
Kāṭhakasaṃhitā
KS, 12, 10, 27.0 yad akṣībhyāṃ tau śārdūlau //
KS, 20, 6, 33.0 tasmāt prabāhug akṣyau //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 1.1 sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām /
MS, 1, 6, 7, 27.0 agner vai sṛṣṭasya paśavo 'kṣyā avakśāya prāpatan //
MS, 2, 3, 6, 35.0 yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt //
MS, 3, 11, 5, 2.0 tejo na cakṣur akṣor barhiṣā dadhur indriyam //
MS, 4, 4, 3, 8.0 pañcāśatam anyasminn akṣaṇy ānakty ekapañcāśatam anyasmin //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 2, 14, 26.7 lalāṭe karṇayor akṣṇor āpas tad ghnantu te sadā /
Pañcaviṃśabrāhmaṇa
PB, 12, 5, 19.0 indraṃ vā akṣyāmayiṇaṃ bhūtāni nāsvāpayaṃs tam etena tvāṣṭryo 'svāpayaṃs tad vāva tās tarhy akāmayanta //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 25.0 ācamya prāṇānt saṃmṛśati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti //
PārGS, 2, 6, 12.2 yenākṣyāvabhyaṣiñcatāṃ yadvāṃ tad aśvinā yaśa iti //
PārGS, 2, 6, 19.2 sucakṣā ahamakṣībhyāṃ bhūyāsaṃ suvarcā mukhena /
PārGS, 2, 6, 27.0 vṛtrasyetyaṅkte 'kṣiṇī //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 4.7 prajāpater akṣy aśvayat /
TB, 2, 3, 9, 9.5 vy asyevākṣyau bhāṣeta /
Taittirīyasaṃhitā
TS, 5, 3, 12, 1.0 prajāpater akṣy aśvayat //
TS, 5, 3, 12, 13.0 uttaraṃ vai tat prajāpater akṣy aśvayat //
TS, 6, 1, 6, 65.0 aruṇayā piṅgākṣyā krīṇāti //
TS, 6, 1, 7, 25.0 sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām ity āha //
TS, 6, 1, 9, 5.0 yan na vicinuyād yathākṣann āpannaṃ vidhāvati tādṛg eva tat kṣodhuko 'dhvaryuḥ syāt kṣodhuko yajamānaḥ //
TS, 6, 4, 10, 38.0 prajāpater akṣy aśvayat //
Vaitānasūtra
VaitS, 1, 3, 14.1 vāṅ ma āsan nasoḥ prāṇaś cakṣur akṣṇoḥ śrotraṃ karṇayor bāhvor balam ūrvor ojo jaṅghayor javaḥ pādayoḥ pratiṣṭhā /
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
Vasiṣṭhadharmasūtra
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 32.1 sūryasya cakṣur ārohāgner akṣṇaḥ kanīnakam /
Vārāhagṛhyasūtra
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 1, 3, 6, 16.3 punar me aśvinā yuvaṃ cakṣur ādhattam akṣyoḥ /
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 7.1 citraṃ devānām ity ardharcābhyām akṣicchidrayor hutvā paścāt puruṣaśirasaḥ puruṣacitim upadadhāti puruṣasya pratimām //
VārŚS, 3, 3, 2, 32.0 pañcāśatā dakṣiṇam akṣy āṅkta ekapañcāśatā vāmam //
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 2.1 ṛce tveti dakṣiṇe 'kṣikaṭe /
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 18, 14, 6.1 pañcāśatā dakṣiṇam akṣi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 16.0 tasmāt puruṣasya pratyaṅmukhasyāsīnasya dakṣiṇam akṣy uttaram bhavaty uttaraṃ dakṣiṇam //
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
ĀśvGS, 4, 6, 11.0 yuvatayaḥ pṛthak pāṇibhyāṃ darbhataruṇakair navanītenāṅguṣṭhopakaniṣṭhikābhyām akṣiṇī ājya parācyo visṛjeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 3, 10.1 athākṣyāvānakti /
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 10, 3, 4, 5.3 vetthārkapuṣpe ity akṣiṇī haiva tad uvāca /
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 10, 5, 2, 7.3 atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 8.3 tasyaitan mithunaṃ yo 'yaṃ savye 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 9.1 sa eṣa evendraḥ yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 19.3 atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti //
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 2.0 uttaraṃ vai tatprajāpaterakṣyaśvayat tasmāduttarato'śvasyāvadyanti dakṣiṇato'nyeṣām paśūnām //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 21, 3.0 akṣībhyāṃ te nāsikābhyām iti pratyṛcam ājyalepenāṅgāny anuvimṛjya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 1.0 sa hovāca bālākiḥ ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 8, 7, 13.0 athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 9, 6.0 tad yathāsyai mukhanāsike akṣiṇī ity evam amuṣyāś chidrāṇi //
ŚāṅkhĀ, 11, 3, 4.0 akṣiṇī vā apidhāya varāṭakānīva na paśyati //
Ṛgveda
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 116, 16.2 tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāv anarvan //
ṚV, 1, 117, 17.2 ākṣī ṛjrāśve aśvināv adhattaṃ jyotir andhāya cakrathur vicakṣe //
ṚV, 1, 120, 6.2 ākṣī śubhas patī dan //
ṚV, 2, 39, 5.1 vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk /
ṚV, 8, 25, 9.1 akṣṇaś cid gātuvittarānulbaṇena cakṣasā /
ṚV, 9, 9, 4.2 yā ekam akṣi vāvṛdhuḥ //
ṚV, 10, 79, 2.1 guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni /
ṚV, 10, 163, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi /
Ṛgvedakhilāni
ṚVKh, 1, 11, 8.1 tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca /
ṚVKh, 4, 10, 3.3 akṣībhyāṃ te nāsikābhyām //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 12.10 tasmād dve akṣiṇī satī samānaṃ paśyato na hi paścād āyantaṃ paśyati //
ṢB, 1, 7, 2.1 sādhyānāṃ vai devānāṃ sattram āsīnānāṃ śarkarā akṣasu jajñire /
ṢB, 1, 7, 2.3 kathaṃ nu teṣāṃ śarkarā akṣasu jāyeran yās tvaṃ vidyā iti /
Arthaśāstra
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
ArthaŚ, 1, 20, 8.1 krauñco viṣābhyāśe mādyati glāyati jīvaṃjīvakaḥ mriyate mattakokilaḥ cakorasyākṣiṇī virajyete //
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 1, 15.1 śārikākapotabakabalākāleṇḍam arkākṣipīlukasnuhikṣīrapiṣṭam andhīkaraṇam añjanam udakadūṣaṇaṃ ca //
ArthaŚ, 14, 1, 23.1 mātṛvāhakāñjalikārapracalākabhekākṣipīlukayogo viṣūcikākaraḥ //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 3.1 ekāmlakaṃ varāhākṣi khadyotaḥ kālaśārivā /
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 9.1 tato 'nyatamenākṣicūrṇenābhyaktākṣo naṣṭacchāyārūpaścarati //
Aṣṭasāhasrikā
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 76.0 akṣṇo 'darśanāt //
Aṣṭādhyāyī, 5, 4, 113.0 bahuvrīhau sakthyakṣṇoḥ svāṅgāt ṣac //
Aṣṭādhyāyī, 7, 1, 75.0 asthidadhisakthyakṣṇām anaṅ udāttaḥ //
Buddhacarita
BCar, 1, 38.1 tasyākṣiṇī nirnimiṣe viśāle snigdhe ca dīpte vimale tathaiva /
Carakasaṃhitā
Ca, Sū., 5, 14.1 ata ūrdhvaṃ śarīrasya kāryamakṣyañjanādikam /
Ca, Sū., 5, 15.1 sauvīramañjanaṃ nityaṃ hitam akṣṇoḥ prayojayet /
Ca, Sū., 5, 28.1 karṇākṣiśūlaṃ kāsaśca hikkāśvāsau galagrahaḥ /
Ca, Sū., 5, 28.2 dantadaurbalyamāsrāvaḥ śrotraghrāṇākṣidoṣajaḥ //
Ca, Sū., 5, 46.2 dhūmayogyaḥ pibeddoṣe śiroghrāṇākṣisaṃśraye //
Ca, Sū., 7, 22.1 pratiśyāyo'kṣirogaśca hṛdrogaścārucirbhramaḥ /
Ca, Sū., 7, 23.1 jṛmbhāṅgamardastandrā ca śirorogo 'kṣigauravam /
Ca, Sū., 8, 10.1 pañcendriyādhiṣṭhānāni akṣiṇī karṇau nāsike jihvā tvak ceti //
Ca, Sū., 13, 25.1 gaṇḍūṣaḥ karṇatailaṃ ca nastaḥkarṇākṣitarpaṇam /
Ca, Sū., 17, 13.2 pratiśyāmukhanāsākṣikarṇarogaśirobhramāḥ //
Ca, Sū., 17, 20.1 vadhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī /
Ca, Sū., 17, 66.1 sandhīnāṃ sphuṭanaṃ glānir akṣṇor āyāsa eva ca /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 24, 11.2 mukhapāko 'kṣirāgaśca pūtighrāṇāsyagandhitā //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 77.2 vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ //
Ca, Sū., 28, 4.2 kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Vim., 1, 17.1 kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 1, 71.2 dṛṣṭasya dakṣiṇenākṣṇā savyenāvagamastathā //
Ca, Śār., 7, 7.1 pañcendriyādhiṣṭhānāni tadyathā tvag jihvā nāsikā akṣiṇī karṇau ca /
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Indr., 1, 23.1 oṣṭhayoḥ pādayoḥ pāṇyor akṣṇor mūtrapurīṣayoḥ /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 5, 24.1 stabhyete pratibuddhasya hanū manye tathākṣiṇī /
Ca, Indr., 7, 3.2 praticchāyāmayīm akṣṇor nainamiccheccikitsitum //
Ca, Indr., 7, 18.1 kāmalākṣṇormukhaṃ pūrṇaṃ śaṅkhayormuktamāṃsatā /
Ca, Cik., 22, 14.2 pītākṣimūtravarcastvam ākṛtiḥ pittatṛṣṇāyāḥ //
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Mahābhārata
MBh, 1, 65, 38.1 hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam /
MBh, 1, 67, 23.6 na cainaṃ lajjayāśaknod akṣibhyām abhivīkṣitum /
MBh, 1, 140, 14.1 subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam /
MBh, 1, 217, 8.1 dagdhapakṣākṣicaraṇā viceṣṭanto mahītale /
MBh, 2, 16, 35.1 ekākṣibāhucaraṇe ardhodaramukhasphije /
MBh, 3, 176, 42.1 ekapakṣākṣicaraṇā vartikā ghoradarśanā /
MBh, 3, 214, 17.1 ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ /
MBh, 5, 94, 29.1 teṣām akṣīṇi karṇāṃśca nastakāṃścaiva māyayā /
MBh, 6, 3, 23.1 ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi /
MBh, 6, BhaGī 13, 13.1 sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham /
MBh, 7, 42, 11.1 akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam /
MBh, 7, 44, 13.2 bhujau śiraśca svakṣibhru kṣitau kṣipram apātayat //
MBh, 7, 49, 17.2 akṣṇor nimeṣamātreṇa paulomāḥ sagaṇā hatāḥ //
MBh, 7, 50, 33.1 sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam /
MBh, 7, 140, 30.1 akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam /
MBh, 7, 154, 46.2 te jānubhir jagatīm anvapadyan gatāsavo nirdaśanākṣijihvāḥ //
MBh, 8, 12, 4.2 pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca /
MBh, 8, 19, 28.1 sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca /
MBh, 8, 21, 4.1 kamaladinakarendusaṃnibhaiḥ sitadaśanaiḥ sumukhākṣināsikaiḥ /
MBh, 8, 56, 22.2 akṣṇor nimeṣamātreṇa tad adbhutam ivābhavat //
MBh, 9, 16, 50.1 nāsākṣikarṇāsyaviniḥsṛtena prasyandatā ca vraṇasaṃbhavena /
MBh, 10, 6, 8.2 tebhyaścākṣisahasrebhyaḥ prādurāsanmahārciṣaḥ //
MBh, 10, 11, 7.2 phullapadmapalāśākṣyāstamodhvasta ivāṃśumān //
MBh, 11, 18, 13.2 kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ //
MBh, 12, 29, 125.2 pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam //
MBh, 12, 56, 52.2 strīr akṣibhiśca sajjante tulyaveṣā bhavanti ca //
MBh, 12, 61, 17.2 ānantyāyopatiṣṭhanti sarvato'kṣiśiromukhāḥ //
MBh, 12, 160, 48.1 tato devo mahādevaḥ śūlapāṇir bhagākṣihā /
MBh, 12, 231, 29.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 291, 16.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 292, 5.2 śīrṣaroge 'kṣiroge ca dantaśūle galagrahe //
MBh, 12, 300, 14.1 sarvataḥpāṇipādāntaḥ sarvato'kṣiśiromukhaḥ /
MBh, 12, 305, 16.1 akasmācca sravedyasya vāmam akṣi narādhipa /
MBh, 12, 339, 5.1 viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ /
MBh, 13, 15, 41.1 sarvataḥpāṇipādastvaṃ sarvatokṣiśiromukhaḥ /
MBh, 13, 17, 73.2 bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ //
MBh, 13, 67, 5.2 raktākṣam ūrdhvaromāṇaṃ kākajaṅghākṣināsikam //
MBh, 13, 76, 20.3 lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva //
MBh, 13, 103, 37.1 yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ /
MBh, 13, 127, 45.1 tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ /
MBh, 13, 146, 13.1 sahasrākṣo 'yutākṣo vā sarvato'kṣimayo 'pi vā /
MBh, 14, 8, 13.1 kapardine karālāya haryakṣṇe varadāya ca /
MBh, 14, 8, 13.2 tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca //
MBh, 14, 19, 45.1 sarvataḥpāṇipādaṃ taṃ sarvato'kṣiśiromukham /
MBh, 14, 40, 4.1 sarvataḥpāṇipādaśca sarvato'kṣiśiromukhaḥ /
Manusmṛti
ManuS, 2, 178.1 abhyaṅgam añjanaṃ cākṣṇor upānaṭchatradhāraṇam /
ManuS, 4, 67.2 na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ //
Rāmāyaṇa
Rām, Ay, 20, 5.1 agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt /
Rām, Ār, 25, 15.1 sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayāmāsa sāyakaiḥ /
Rām, Ār, 45, 36.1 akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram /
Rām, Su, 4, 19.1 candraprakāśāśca hi vaktramālā vakrākṣipakṣmāśca sunetramālāḥ /
Rām, Su, 13, 34.2 bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā /
Rām, Su, 27, 5.1 śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ /
Rām, Su, 36, 31.1 tatastasyākṣi kākasya hinasti sma sa dakṣiṇam //
Rām, Su, 38, 4.2 kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm //
Rām, Su, 65, 16.2 tatastasyākṣi kākasya hinasti sma sa dakṣiṇam //
Rām, Yu, 57, 84.1 nimagnapādaḥ sphuṭitākṣitāro niṣkrāntajihvo 'calasaṃnikāśaḥ /
Rām, Yu, 58, 24.1 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ /
Rām, Yu, 115, 32.1 taṃ samutthāpya kākutsthaścirasyākṣipathaṃ gatam /
Rām, Utt, 13, 30.2 ekākṣipiṅgaletyeva nāma sthāsyati śāśvatam //
Rām, Utt, 36, 17.2 ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ //
Saundarānanda
SaundĀ, 10, 28.1 manaḥśilābhairvadanairvihaṃgā yatrākṣibhiḥ sphāṭikasaṃnibhaiśca /
Śvetāśvataropaniṣad
ŚvetU, 3, 16.1 sarvataḥpāṇipādaṃ tat sarvato'kṣiśiromukhaṃ /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 1.0 tathā hi dūrād rūpaṃ paśyati akṣisthamañjanaṃ na paśyati //
Agnipurāṇa
AgniPur, 9, 13.2 kākākṣipātanakathām pratiyāhi hi śokaha //
AgniPur, 248, 24.2 utkṣipedutthitaṃ hastamantareṇākṣikarṇayoḥ //
AgniPur, 249, 10.1 akṣilakṣyaṃ kṣipettūṇāccaturasraṃ ca dakṣiṇam /
Amarakośa
AKośa, 1, 242.1 adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tv ime /
AKośa, 2, 324.2 syuḥ klinnākṣe cullacillapillāḥ klinne 'kṣṇi cāpyamī //
AKośa, 2, 357.2 kūrcamastrī bhruvormadhyaṃ tārakākṣṇaḥ kanīnikā //
AKośa, 2, 358.1 locanaṃ nayanaṃ netramīkṣaṇaṃ cakṣurakṣiṇī /
Amaruśataka
AmaruŚ, 1, 35.2 iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiṃcit //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 5.1 sauvīram añjanaṃ nityaṃ hitam akṣṇos tato bhajet /
AHS, Sū., 4, 12.2 nidrāyā mohamūrdhākṣigauravālasyajṛmbhikāḥ //
AHS, Sū., 4, 16.1 pīnasākṣiśirohṛdruṅmanyāstambhārucibhramāḥ /
AHS, Sū., 4, 17.1 visarpakoṭhakuṣṭhākṣikaṇḍūpāṇḍvāmayajvarāḥ /
AHS, Sū., 5, 26.1 mānuṣaṃ vātapittāsṛgabhighātākṣirogajit /
AHS, Sū., 5, 36.2 kṣīrodbhavaṃ tu saṃgrāhi raktapittākṣirogajit //
AHS, Sū., 5, 40.1 madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān /
AHS, Sū., 6, 30.1 vraṇākṣirogasaṃśuddhadurbalasnehapāyinām /
AHS, Sū., 6, 33.1 maudgas tu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām /
AHS, Sū., 6, 155.2 śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān //
AHS, Sū., 6, 159.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
AHS, Sū., 7, 16.1 cakorasyākṣivairāgyaṃ krauñcasya syān madodayaḥ /
AHS, Sū., 7, 68.2 abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam //
AHS, Sū., 8, 25.1 ajīrṇaṃ ca kaphād āmaṃ tatra śopho 'kṣigaṇḍayoḥ /
AHS, Sū., 8, 54.1 praklinnadehamehākṣigalarogavraṇāturāḥ /
AHS, Sū., 10, 5.2 srāvayaty akṣināsāsyaṃ kapolaṃ dahatīva ca //
AHS, Sū., 12, 37.2 yad akṣṇā vīkṣyate rūpaṃ mithyāyogaḥ sa dāruṇaḥ //
AHS, Sū., 14, 11.1 visarpavidradhiplīhaśiraḥkaṇṭhākṣirogiṇaḥ /
AHS, Sū., 16, 15.1 nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ /
AHS, Sū., 20, 4.2 śamanaṃ nīlikāvyaṅgakeśadoṣākṣirājiṣu //
AHS, Sū., 20, 24.1 rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā /
AHS, Sū., 20, 25.1 suvirikte 'kṣilaghutāvaktrasvaraviśuddhayaḥ /
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Sū., 23, 1.1 sarveṣām akṣirogāṇām ādāvāścyotanaṃ hitam /
AHS, Sū., 23, 5.1 atyuṣṇatīkṣṇaṃ rugrāgadṛṅnāśāyākṣisecanam /
AHS, Sū., 23, 9.1 mandagharṣāśrurāge 'kṣṇi prayojyaṃ ghanadūṣike /
AHS, Sū., 23, 17.1 akṣirogāya doṣāḥ syur vardhitotpīḍitadrutāḥ /
AHS, Sū., 23, 20.2 kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet //
AHS, Sū., 23, 23.2 kruddhajvaritatāntākṣiśirorukśokajāgare //
AHS, Sū., 23, 29.1 dakṣiṇāṅguṣṭhakenākṣi tato vāmaṃ savāsasā /
AHS, Sū., 28, 39.2 sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret //
AHS, Sū., 30, 8.1 vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine /
AHS, Śār., 1, 21.1 srastākṣikukṣiṃ puṃskāmāṃ vidyād ṛtumatīṃ striyam /
AHS, Śār., 1, 74.2 adyaśvaḥprasave glāniḥ kukṣyakṣiślathatā klamaḥ //
AHS, Śār., 3, 1.2 ṣaḍaṅgam aṅgaṃ pratyaṅgaṃ tasyākṣihṛdayādikam //
AHS, Śār., 3, 64.1 sneho 'kṣitvagviṣām ojo dhātūnāṃ kramaśo malāḥ /
AHS, Śār., 4, 34.1 jihvākṣināsikāśrotrakhacatuṣṭayasaṃgame /
AHS, Śār., 5, 19.2 jihvā śyāvā mukhaṃ pūti savyam akṣi nimajjati //
AHS, Śār., 5, 91.2 pāṇḍurogaḥ śvayathumān pītākṣinakhadarśanam //
AHS, Śār., 5, 113.1 kāmalākṣṇor mukhaṃ pūrṇaṃ śaṅkhayor muktamāṃsatā /
AHS, Śār., 6, 48.1 na jīvatyakṣirogāya sūryendugrahaṇekṣaṇam /
AHS, Nidānasthāna, 2, 7.1 āsyavairasyam arucijṛmbhā sāsrākulākṣitā /
AHS, Nidānasthāna, 2, 16.1 rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā /
AHS, Nidānasthāna, 2, 29.2 akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ //
AHS, Nidānasthāna, 3, 7.2 ūrdhvaṃ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ //
AHS, Nidānasthāna, 3, 20.2 kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan //
AHS, Nidānasthāna, 3, 24.2 pittāt pītākṣikaphatā tiktāsyatvaṃ jvaro bhramaḥ //
AHS, Nidānasthāna, 4, 17.1 ūrdhvadṛg vīkṣate bhrāntam akṣiṇī paritaḥ kṣipan /
AHS, Nidānasthāna, 5, 9.2 pāṇyoravekṣā pādāsyaśopho 'kṣṇor atiśuklatā //
AHS, Nidānasthāna, 15, 36.1 niṣṭhīvaḥ pārśvato yāyād ekasyākṣṇo nimīlanam /
AHS, Cikitsitasthāna, 21, 43.1 ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣitarpaṇam /
AHS, Kalpasiddhisthāna, 3, 17.2 hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ //
AHS, Utt., 2, 6.2 tatra vidyād rujaṃ mūrdhni rujaṃ cākṣinimīlanāt //
AHS, Utt., 2, 22.2 ghrāṇākṣimukhapākādyā jāyante 'nye 'pi taṃ gadam //
AHS, Utt., 2, 65.1 tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ /
AHS, Utt., 3, 8.2 calitaikākṣigaṇḍabhrūḥ saṃraktobhayalocanaḥ //
AHS, Utt., 3, 18.1 muṣṭibandhaḥ srutiścākṣṇor bālasya syuḥ pitṛgrahe /
AHS, Utt., 3, 27.2 revatyāṃ śyāvanīlatvaṃ karṇanāsākṣimardanam //
AHS, Utt., 3, 28.1 kāsahidhmākṣivikṣepavakravaktratvaraktatāḥ /
AHS, Utt., 6, 10.1 utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ /
AHS, Utt., 7, 4.2 vijihmākṣibhruvo doṣavege 'tīte vibudhyate //
AHS, Utt., 7, 6.2 tamaso darśanaṃ dhyānaṃ bhrūvyudāso 'kṣivaikṛtam //
AHS, Utt., 7, 11.2 rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate //
AHS, Utt., 7, 13.1 pītaphenākṣivaktratvag āsphālayati medinīm /
AHS, Utt., 8, 2.2 vartma saṃdhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ vā sarvam akṣi vā //
AHS, Utt., 8, 20.2 savartmaśūlapaicchilyaḥ karṇanāsākṣimardanaḥ //
AHS, Utt., 8, 22.1 kaṇṭakairiva tīkṣṇāgrair ghṛṣṭaṃ tairakṣi śūyate /
AHS, Utt., 10, 15.2 kuryāt sāsraṃ sirāharṣaṃ tenākṣyudvīkṣaṇākṣamam //
AHS, Utt., 11, 5.1 kurvīta cākṣipākoktaṃ sarvaṃ karma yathāvidhi /
AHS, Utt., 11, 14.2 rasena bījapūrasya nimīlyākṣi vimardayet //
AHS, Utt., 11, 19.1 kanīnakavyadhād aśru nāḍī cākṣṇi pravartate /
AHS, Utt., 12, 27.1 tridoṣaraktasaṃpṛkto yātyūṣmordhvaṃ tato 'kṣiṇi /
AHS, Utt., 13, 24.1 candre 'śvinīsanāthe sucūrṇitairañjayed yugalaṃ akṣṇoḥ /
AHS, Utt., 13, 27.2 śastaṃ sarvākṣirogeṣu videhapatinirmitam //
AHS, Utt., 13, 96.1 akṣirogāvasānācca paśyet timirarogivat /
AHS, Utt., 14, 8.2 nājīrṇibhīruvamitaśiraḥkarṇākṣiśūlinām //
AHS, Utt., 14, 16.1 sthire doṣe cale vāti svedayed akṣi bāhyataḥ /
AHS, Utt., 14, 21.1 vilepīṃ vā tryahāccāsya kvāthair muktvākṣi secayet /
AHS, Utt., 14, 21.2 vātaghnaiḥ saptame tvahni sarvathaivākṣi mocayet //
AHS, Utt., 14, 30.2 viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā //
AHS, Utt., 14, 32.1 piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ /
AHS, Utt., 15, 1.4 śaṅkhākṣibhrūlalāṭasya todasphuraṇabhedanam //
AHS, Utt., 15, 3.1 akṣyādhmātam ivābhāti sūkṣmaiḥ śalyairivācitam /
AHS, Utt., 15, 4.2 araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ //
AHS, Utt., 15, 6.1 manyākṣiśaṅkhato vāyuranyato vā pravartayan /
AHS, Utt., 15, 9.1 kṣārokṣitakṣatākṣitvaṃ pittābhiṣyandalakṣaṇam /
AHS, Utt., 15, 13.2 manthe 'kṣi tāmraparyantam utpāṭanasamānaruk //
AHS, Utt., 15, 16.2 rūkṣadāruṇavartmākṣi kṛcchronmīlanimīlanam //
AHS, Utt., 16, 7.2 tāmrasthadhānyāmlanimagnamūrtirartiṃ jayatyakṣiṇi naikarūpām //
AHS, Utt., 16, 22.2 śuṣke tu mastunā vartir vātākṣyāmayanāśinī //
AHS, Utt., 16, 24.2 phena aileyakaṃ sarjo vartiḥ śleṣmākṣiroganut //
AHS, Utt., 16, 28.1 śuṣkākṣipāke haviṣaḥ pānam akṣṇośca tarpaṇam /
AHS, Utt., 16, 28.1 śuṣkākṣipāke haviṣaḥ pānam akṣṇośca tarpaṇam /
AHS, Utt., 16, 45.1 pakṣmoparodhaṃ śuṣkākṣipākaḥ pūyālaso bisaḥ /
AHS, Utt., 16, 60.2 caturṇavatirityakṣṇo hetulakṣaṇasādhanaiḥ //
AHS, Utt., 19, 9.1 kaṇḍūḥ śrotrākṣināsāsu pittoktaṃ cātra lakṣaṇam /
AHS, Utt., 23, 5.1 bādhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī /
AHS, Utt., 23, 9.2 svedo 'kṣidahanaṃ mūrchā niśi śītaiśca mārdavam //
AHS, Utt., 23, 18.1 pittānubaddhaḥ śaṅkhākṣibhrūlalāṭeṣu mārutaḥ /
AHS, Utt., 25, 15.1 kṛcchrasādhyo 'kṣidaśananāsikāpāṅganābhiṣu /
AHS, Utt., 26, 19.1 galapīḍāvasanne 'kṣṇi vamanotkāsanakṣavāḥ /
AHS, Utt., 26, 33.1 saṅgo viṇmūtramarutāṃ śvāsaḥ svedo 'kṣiraktatā /
AHS, Utt., 36, 26.1 tṛtīye daṃśavikledo nāsikākṣimukhasravāḥ /
AHS, Utt., 37, 5.1 śiro'kṣigauravaṃ mūrchā bhramaḥ śvāso 'tivedanā /
AHS, Utt., 40, 50.1 akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṃ grahaṇyām /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 38.2 śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān //
ASaṃ, 1, 12, 44.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
Bhallaṭaśataka
BhallŚ, 1, 93.2 yaccādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 60.2 akṣiṇī mukharasyāsya khanyetām ity acodayat //
BKŚS, 11, 71.1 tataḥ praviśya dayitā mām ardhākṣṇā niraikṣata /
BKŚS, 27, 14.1 amandaspandam etac ca kāṅkṣitām akṣi dakṣiṇam /
BKŚS, 27, 49.1 athāryajyeṣṭha ity ukte prasannākṣikapolayā /
BKŚS, 28, 74.1 sarvathākṣinikocādyair uktvā kumudikādikāḥ /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 107.0 yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ prāṇaireva viyojito vidhinā iti //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Divyāvadāna
Divyāv, 18, 45.1 akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau //
Divyāv, 18, 53.1 paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau //
Kirātārjunīya
Kir, 6, 47.2 acalanalinalakṣmīhāri nālaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram //
Kir, 9, 61.1 tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā /
Kumārasaṃbhava
KumSaṃ, 1, 40.1 anyonyam utpīḍayad utpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham /
KumSaṃ, 1, 46.1 pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā /
KumSaṃ, 3, 1.1 tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta /
KumSaṃ, 3, 71.2 sphurann udarciḥ sahasā tṛtīyād akṣṇaḥ kṛśānuḥ kila niṣpapāta //
KumSaṃ, 5, 35.2 ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate //
KumSaṃ, 7, 82.1 tad īṣadārdrāruṇagaṇḍalekham ucchvāsikālāñjanarāgam akṣṇoḥ /
KumSaṃ, 8, 74.2 rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā //
Kāmasūtra
KāSū, 2, 2, 26.1 mukhe mukham āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā //
KāSū, 2, 2, 26.1 mukhe mukham āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā //
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 5, 6, 10.5 tatrāyaṃ prayogaḥ nakulahṛdayaṃ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet /
KāSū, 7, 1, 1.10 mayūrasyākṣitarakṣor vā suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 781.1 karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 156.2 kāntasya kātarākṣyā yan mūrchākṣepaḥ sa īdṛśaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 73.1 sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham /
KūPur, 1, 15, 189.2 sahasrapādākṣiśiro'bhiyuktaṃ bhavantamekaṃ praṇamāmi rudram //
KūPur, 1, 31, 38.1 sahasrapādākṣiśiro'bhiyuktaṃ sahasrabāhuṃ namasaḥ parastāt /
KūPur, 2, 3, 2.1 sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham /
Liṅgapurāṇa
LiPur, 1, 4, 9.1 martyasya cākṣṇostasyāś ca tatas triṃśatikā kalā /
LiPur, 1, 17, 91.1 viśvataḥ pādavadanaṃ viśvato'kṣikaraṃ śivam /
LiPur, 1, 18, 19.2 lokākṣiṇe tridhāmāya namo virajase sadā //
LiPur, 1, 71, 107.1 sarvataḥ pāṇipādaṃ tvāṃ sarvato'kṣiśiromukham /
LiPur, 1, 88, 43.1 sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham /
LiPur, 2, 11, 14.1 bhṛgurbhagākṣihā devaḥ khyātis trinayanapriyā /
LiPur, 2, 25, 101.2 akṣi vai dakṣiṇaṃ caiva cottaraṃ cottaraṃ tathā //
Matsyapurāṇa
MPur, 47, 128.1 kapardine karālāya haryakṣṇe varadāya ca /
MPur, 81, 10.1 nāsāmaśokanidhaye vāsudevāya cākṣiṇī /
MPur, 154, 499.1 tadomāsahito devo vijahāra bhagākṣihā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 184.0 vaikalyakaro nāma yatra pāṇipādanāsākṣyaṅgulipraharaṇādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 1, 16, 8.0 mātrā tv akṣinimeṣakālaḥ //
PABh zu PāśupSūtra, 3, 6, 6.0 tathā duḥkhalakṣaṇāḥ śirorogadantarogākṣirogādyāḥ //
PABh zu PāśupSūtra, 3, 8, 7.0 pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 5, 13.1 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 11, 29.1 tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 31, 10.2 lunanti cākṣipakṣmāṇi so 'cirād yāti mṛtyave //
Su, Sū., 31, 22.1 śyāvā jihvā bhavedyasya savyaṃ cākṣi nimajjati /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 45, 106.1 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 106.1 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 113.1 tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe /
Su, Sū., 45, 156.1 agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ //
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 5, 26.1 nāsābhaṅgo 'kṣirāgaśca kṣate ca krimisaṃbhavaḥ /
Su, Nid., 7, 10.1 pītākṣiviṇmūtranakhānanasya pittodaraṃ tattvacirābhivṛddhi /
Su, Nid., 12, 15.2 karṇākṣināsikauṣṭheṣu kecidicchanti tadvidaḥ //
Su, Śār., 3, 7.3 narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām //
Su, Śār., 3, 14.2 akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 2, 15.1 viṇmūtravātasaṅgaśca svedāsrāvo 'kṣiraktatā /
Su, Cik., 2, 66.2 pādau nirastamuṣkasya jalena prokṣya cākṣiṇī //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 18, 26.2 ghoṇarjuvedhaḥ surarājabasterhitvākṣimātraṃ tvapare vadanti //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 39, 24.2 snigdhaśuddhākṣirogārtā jvarātīsāriṇaśca ye //
Su, Cik., 40, 12.2 ghrāṇaśrotrākṣijihvānām upaghātaṃ ca dāruṇam //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 27.2 tataḥ kāsapratiśyāyaśiro'kṣigadasaṃbhavaḥ //
Su, Ka., 1, 30.2 cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu //
Su, Ka., 1, 62.1 asvāsthyaṃ kuñjarādīnāṃ lālāsrāvo 'kṣiraktatā /
Su, Ka., 2, 16.1 puṇḍarīkeṇa raktatvam akṣṇor vṛddhistathodare /
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 8, 107.2 bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathākṣiṇī //
Su, Utt., 1, 17.1 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi /
Su, Utt., 1, 20.1 guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ /
Su, Utt., 1, 23.1 vihanyamānaṃ rūpe vā kriyāsvakṣi yathā purā /
Su, Utt., 1, 31.1 śuṣkākṣipākādhīmanthasyandamārutaparyayāḥ /
Su, Utt., 1, 39.1 pūyāsrāvo nākulāndhyam akṣipākātyayo 'lajī /
Su, Utt., 3, 17.2 na samaṃ chādayedakṣi bhavedbandhaḥ sa vartmanaḥ //
Su, Utt., 3, 29.2 nirvartayanti pakṣmāṇi tair ghuṣṭaṃ cākṣi dūyate //
Su, Utt., 4, 4.1 rogā balāsagrathitena sārdhamekādaśākṣṇoḥ khalu śuklabhāge /
Su, Utt., 5, 10.1 tam akṣipākātyayam akṣikopasamutthitaṃ tīvrarujaṃ vadanti /
Su, Utt., 5, 10.1 tam akṣipākātyayam akṣikopasamutthitaṃ tīvrarujaṃ vadanti /
Su, Utt., 6, 4.1 hatādhimantho 'nilaparyayaśca śuṣkākṣipāko 'nyata eva vātaḥ /
Su, Utt., 6, 8.1 uṣṇābhinandā gurutākṣiśophaḥ kaṇḍūpadehau sitatātiśaityam /
Su, Utt., 6, 15.2 mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam //
Su, Utt., 6, 23.2 upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya /
Su, Utt., 6, 25.1 pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṃcarati praduṣṭaḥ /
Su, Utt., 6, 26.2 sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi //
Su, Utt., 6, 26.2 sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi //
Su, Utt., 6, 29.1 avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ /
Su, Utt., 7, 12.1 karṇanāsākṣiyuktāni viparītāni vīkṣate /
Su, Utt., 7, 42.1 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ /
Su, Utt., 7, 44.2 tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ //
Su, Utt., 8, 9.2 śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu //
Su, Utt., 9, 21.2 pūjitaṃ sarpiṣaścātra pānamakṣṇośca tarpaṇam //
Su, Utt., 10, 3.2 akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam //
Su, Utt., 12, 7.2 sapadmakair dhautaghṛtapradigdhair akṣṇoḥ pralepaṃ paritaḥ prakuryāt //
Su, Utt., 12, 8.2 akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām //
Su, Utt., 13, 10.2 raktam akṣi sravet skannaṃ kṣatācchastrakṛtāddhruvam //
Su, Utt., 15, 9.1 caturbhāgasthite māṃse nākṣi vyāpattimṛcchati /
Su, Utt., 15, 11.2 pratisāraṇam akṣṇos tu tataḥ kāryamanantaram //
Su, Utt., 15, 19.1 viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi gataklamam /
Su, Utt., 17, 62.1 sthire doṣe cale vāpi svedayedakṣi bāhyataḥ /
Su, Utt., 17, 63.2 vidhyato yo 'nyapārśve 'kṣṇastaṃ ruddhvā nāsikāpuṭam //
Su, Utt., 17, 69.2 vāyor bhayāt tryahādūrdhvaṃ svedayedakṣi pūrvavat //
Su, Utt., 17, 72.1 pūryate śoṇitenākṣi sirāvedhādvisarpatā /
Su, Utt., 17, 87.1 rujāyāmakṣirāge vā yogān bhūyo nibodha me /
Su, Utt., 18, 5.2 pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam //
Su, Utt., 18, 10.2 tataścāpāṅgataḥ snehaṃ srāvayitvākṣi śodhayet //
Su, Utt., 18, 15.2 vyādhivṛddhiśca tajjñeyaṃ hīnatarpitamakṣi ca //
Su, Utt., 18, 18.1 tadakṣi tarpaṇādeva labhetorjāmasaṃśayam /
Su, Utt., 18, 31.2 sukhasvapnāvabodhyakṣi puṭapākaguṇānvitam //
Su, Utt., 18, 54.2 mukhanāsākṣibhir doṣamojasā srāvayettu tat //
Su, Utt., 18, 64.1 vāmenākṣi vinirbhujya hastena susamāhitaḥ /
Su, Utt., 18, 66.1 akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak /
Su, Utt., 18, 66.2 na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet //
Su, Utt., 18, 68.1 prakṣālyākṣi yathādoṣaṃ kāryaṃ pratyañjanaṃ tataḥ /
Su, Utt., 18, 78.1 akṣi mandaviriktaṃ syādudagrataradoṣavat /
Su, Utt., 18, 79.2 jñeyaṃ prasādane samyagupayukte 'kṣi nirvṛtam //
Su, Utt., 19, 9.1 stanyaprakopakaphamārutapittaraktair balākṣivartmabhava eva kukūṇako 'nyaḥ /
Su, Utt., 19, 16.2 syande kaphādabhihitaṃ kramamācarecca bālasya rogakuśalo 'kṣigadaṃ jighāṃsuḥ //
Su, Utt., 25, 6.1 yasyoṣṇamaṅgāracitaṃ yathaiva dahyeta dhūpyeta śiro'kṣināsam /
Su, Utt., 25, 11.2 sūryodayaṃ yā prati mandamandam akṣibhruvaṃ ruk samupaiti gāḍham //
Su, Utt., 25, 14.1 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu /
Su, Utt., 33, 5.2 sarvagandhaiḥ pradehaśca gātreṣv akṣṇośca śītalaiḥ //
Su, Utt., 36, 11.1 ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ /
Su, Utt., 39, 34.2 pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā //
Su, Utt., 39, 253.1 ghrāṇakarṇākṣivadanavartmarogavraṇāpaham /
Su, Utt., 53, 4.2 pittena pītavadanākṣipurīṣamūtro brūyādgalena paridāhasamanvitena //
Su, Utt., 54, 34.1 śirohṛdghrāṇakarṇākṣisaṃśritāṃśca pṛthagvidhān /
Su, Utt., 55, 13.1 bhavanti gāḍhaṃ kṣavathor vighātācchiro'kṣināsāśravaṇeṣu rogāḥ /
Su, Utt., 55, 17.2 jṛmbhāṅgamardo 'ṅgaśiro'kṣijāḍyaṃ nidrābhighātādathavāpi tandrā //
Sūryasiddhānta
SūrSiddh, 1, 30.2 dasratryaṣṭarasāṅkākṣilocanāni kujasya tu //
SūrSiddh, 1, 31.2 bṛhaspateḥ khadasrākṣivedaṣaḍvahnayas tathā //
SūrSiddh, 1, 34.1 bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavaḥ /
SūrSiddh, 2, 19.2 pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinaḥ //
SūrSiddh, 2, 25.1 śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ /
SūrSiddh, 2, 36.2 guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ //
Tantrākhyāyikā
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 2, 325.1 priyakajātīyo 'haṃ manuṣyapriyaś cireṇākṣiṇī nimīlayāmi //
Viṣṇupurāṇa
ViPur, 1, 12, 64.2 akṣṇoḥ sūryo 'nilaḥ prāṇāc candramā manasas tava //
ViPur, 1, 17, 88.1 jvarākṣirogātīsāraplīhagulmādikais tathā /
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 16, 12.2 so 'kṣiṇī vivṛte cakre niḥsṛte muktabandhane //
ViPur, 5, 16, 15.1 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike /
ViPur, 5, 17, 27.1 sāphalyam akṣṇor yugametadatra dṛṣṭe jagaddhātari yātamuccaiḥ /
ViPur, 5, 18, 20.2 yenemam akṣṇor āhlādaṃ nayatyanyatra no harim //
ViPur, 5, 20, 41.1 vistāritākṣiyugalo rājāntaḥpurayoṣitaḥ /
ViPur, 6, 5, 4.1 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ /
ViPur, 6, 5, 40.1 vivartamānatārākṣir hastapādaṃ muhuḥ kṣipan /
Viṣṇusmṛti
ViSmṛ, 96, 74.1 dve lalāṭākṣigaṇḍe //
ViSmṛ, 97, 4.1 sarvataḥpāṇipādaṃ sarvato 'kṣiśiromukhaṃ sarvataḥ sarvendriyaśaktim //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 27.1 akṣipātrakalpo hi vidvān iti //
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
YSBhā zu YS, 2, 16.1, 3.1 tasmād yad evānāgataṃ duḥkhaṃ tad evākṣipātrakalpaṃ yoginaṃ kliśnāti netaraṃ pratipattāram //
Yājñavalkyasmṛti
YāSmṛ, 1, 283.2 lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā //
YāSmṛ, 3, 89.1 tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā /
YāSmṛ, 3, 99.1 akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 5.1 sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat /
BhāgPur, 1, 9, 35.2 sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu //
BhāgPur, 1, 14, 11.1 ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ /
BhāgPur, 1, 16, 3.2 śāradvataṃ guruṃ kṛtvā devā yatrākṣigocarāḥ //
BhāgPur, 2, 1, 30.1 dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca /
BhāgPur, 2, 6, 3.1 rūpāṇāṃ tejasāṃ cakṣurdivaḥ sūryasya cākṣiṇī /
BhāgPur, 2, 10, 21.2 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ //
BhāgPur, 3, 1, 39.1 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva /
BhāgPur, 3, 5, 44.1 tān vai hy asadvṛttibhir akṣibhir ye parāhṛtāntarmanasaḥ pareśa /
BhāgPur, 3, 6, 15.1 nirbhinne akṣiṇī tvaṣṭā lokapālo 'viśad vibhoḥ /
BhāgPur, 3, 18, 2.2 muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ //
BhāgPur, 3, 21, 13.2 juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ /
BhāgPur, 3, 26, 55.1 ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ /
BhāgPur, 3, 26, 64.1 akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 28, 31.1 tasyāvalokam adhikaṃ kṛpayātighoratāpatrayopaśamanāya nisṛṣṭam akṣṇoḥ /
BhāgPur, 4, 1, 25.2 tadrociṣā pratihate nimīlya munir akṣiṇī //
BhāgPur, 4, 3, 18.2 ye 'bhyāgatān vakradhiyābhicakṣate āropitabhrūbhir amarṣaṇākṣibhiḥ //
BhāgPur, 4, 5, 20.2 ujjahāra sadastho 'kṣṇā yaḥ śapantam asūsucat //
BhāgPur, 4, 6, 51.1 jīvatād yajamāno 'yaṃ prapadyetākṣiṇī bhagaḥ /
BhāgPur, 4, 7, 42.3 pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ //
BhāgPur, 4, 10, 26.1 ahayo 'śaniniḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ /
Bhāratamañjarī
BhāMañj, 1, 1045.2 ṣoḍaśastrīsahasrākṣibhṛṅgālīkamalākaraḥ //
BhāMañj, 1, 1284.2 so 'bravīdbata lolākṣyā lāvaṇyalalitaṃ vapuḥ //
BhāMañj, 13, 1763.1 pratiśrayārthī durvāsāḥ purā dīptākṣimūrdhajaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 210.2 kāsākṣivaktrarogaghnaḥ keśavṛddhikaraḥ paraḥ //
DhanvNigh, Candanādivarga, 137.2 viṣahidhmāvikāraghnam akṣirogaviṣāpaham //
DhanvNigh, Candanādivarga, 145.2 akṣirogacayaṃ hanyādviṣaṃ nirviṣatāṃ nayet //
Garuḍapurāṇa
GarPur, 1, 10, 2.2 catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam //
GarPur, 1, 10, 3.1 khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt /
GarPur, 1, 11, 10.1 tato mūrdhākṣivaktreṣu kaṇṭhe ca hṛdaye tathā /
GarPur, 1, 19, 11.1 nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭe 'kṣiṇi /
GarPur, 1, 22, 10.2 catuḥṣaṣṭyantam aṣṭādi khākṣi khādy ādimaṇḍalam //
GarPur, 1, 22, 11.1 khākṣīndrasūryagaṃ sarvakhādivedendu vartanam /
GarPur, 1, 48, 40.2 akṣiṇī cāñjayeccāsya suvarṇasya śalākayā //
GarPur, 1, 65, 70.1 syāt kṛṣṇatārakākṣāṇām akṣṇām utpāṭanaṃ kila /
GarPur, 1, 100, 9.1 lalāṭe karṇayor akṣṇor āpas tadghnantu te sadā /
GarPur, 1, 147, 14.2 akṣiṇī piṇḍikāpārśvaśiraḥ parvāsthirugbhramaḥ //
GarPur, 1, 148, 8.1 ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ /
GarPur, 1, 149, 4.2 kṣipannivākṣiṇī kliṣṭasvaraḥ pārśve ca pīḍayan //
GarPur, 1, 150, 17.2 ūrdhvaṃ samīkṣate bhrāntamakṣiṇī paritaḥ kṣipan //
GarPur, 1, 168, 55.1 vāmākṣimajjanaṃ jihvā śyāmā nāsā vikāriṇī /
Gītagovinda
GītGov, 11, 19.1 akṣṇoḥ nikṣipadañjanam śravaṇayoḥ tāpicchagucchāvalīm mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam /
GītGov, 11, 56.1 atikramya apāṅgam śravaṇapathaparyantagamanaprayāsena iva akṣṇoḥ taralataratāram patitayoḥ /
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
Kathāsaritsāgara
KSS, 3, 3, 145.1 tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 15.1 akṣiroge 'bhayā śastā rohiṇī vraṇarohiṇī /
MPālNigh, Abhayādivarga, 194.2 uṣṇaḥ snigdhaḥ samīrākṣikaṇṭhakarṇāmayāpahaḥ //
MPālNigh, Abhayādivarga, 226.1 gururuṣṇā viṣaśleṣmaśophayonyakṣiśūlajit /
MPālNigh, 2, 23.2 uṣṇā jvarānilaśleṣmavraṇaśūlākṣiroganut /
Maṇimāhātmya
MaṇiMāh, 1, 35.1 sāraṅgākṣisamo mahādyutidharo mattebhanetrākṛtiḥ /
MaṇiMāh, 1, 57.1 gajanetrākṛtir yas tu biḍālākṣisamaprabhaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.3 sarvataḥ pāṇipādaṃ tatsarvato 'kṣiśiromukham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 2.0 etāḥ kriyāḥ krameṇa vāgādīnāṃ jñeyāḥ kākākṣinyāyena vāgādīnāmiti yojyam //
Narmamālā
KṣNarm, 2, 7.2 sasmitākṣinikocādivikāraśatakāriṇaḥ //
KṣNarm, 3, 60.1 grīṣme 'kṣikopabāhulyādasya lagne śaratphale /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 25.0 avagamyate tanmanā karṇanāsāmukhākṣimalāyataneṣvanyeṣu teṣāṃ evaṃ karṇanāsāmukhākṣimalāyataneṣvanyeṣu avabudhyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 374.1 abhyaṅgamañjanaṃ cākṣṇor upānacchatradhāraṇam /
Rasahṛdayatantra
RHT, 12, 4.1 ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ /
Rasamañjarī
RMañj, 9, 75.1 saṃkoco hastapādānāmakṣirogo'tichardanam /
RMañj, 9, 85.1 śiraḥpīḍākṣirogaśca cakṣurutpāṭaceṣṭitam /
RMañj, 9, 86.2 acintā yoginī nāma gātrabhaṅgaḥ śiro'kṣiruk //
RMañj, 9, 89.1 rodanaṃ kampanaṃ chardirjvaro durbalatākṣiruk /
Rasaratnasamuccaya
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 3, 102.2 viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
RRS, 3, 105.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
RRS, 12, 82.1 karṇākṣināsikāvaktre kṣipet potāśrayaṃ muhuḥ /
RRS, 15, 36.2 arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān //
Rasaratnākara
RRĀ, Ras.kh., 4, 93.1 niryānti kṛmayastasya mukhanāsākṣikarṇataḥ /
RRĀ, V.kh., 19, 134.1 kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam /
Rasendracintāmaṇi
RCint, 3, 135.0 ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //
RCint, 8, 78.1 gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /
RCint, 8, 212.1 udaraṃ karṇanāsākṣimukhavaijātyameva ca /
Rasendracūḍāmaṇi
RCūM, 11, 15.2 gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RCūM, 11, 15.2 gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RCūM, 11, 63.2 vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
RCūM, 11, 66.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
Rasārṇava
RArṇ, 17, 11.1 gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā /
RArṇ, 17, 45.2 mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //
Rājanighaṇṭu
RājNigh, Pipp., 202.2 kaṇḍūvisarpatvagdoṣaviṣakarṇākṣidoṣahā //
RājNigh, 12, 39.2 vāhlīkaṃ ghusṛṇaṃ vareṇyam aruṇaṃ kāleyakaṃ jāguḍaṃ kāntaṃ vahniśikhaṃ ca kesaravaraṃ gauraṃ karākṣīritam //
RājNigh, Kṣīrādivarga, 87.1 madāpasmāramūrchādiśiraḥkarṇākṣijā rujaḥ /
RājNigh, Kṣīrādivarga, 99.1 māhiṣaṃ mūtram ānāhaśophagulmākṣidoṣanut /
RājNigh, Manuṣyādivargaḥ, 34.2 īkṣaṇaṃ grahaṇaṃ cākṣi darśanaṃ ca vilocanam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 9.0 tathā akṣitarpaṇena tarpaṇapuṭapākavidhyuktena //
SarvSund zu AHS, Sū., 16, 16.1, 3.0 yā etā bhakṣyādyannena tathā rasabhedena mūrdhakarṇākṣitarpaṇena ca //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
Skandapurāṇa
SkPur, 21, 21.1 sarvataḥpāṇipādāya sarvato'kṣimukhāya ca /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 45.2 karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam //
Tantrāloka
TĀ, 8, 99.1 abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ /
TĀ, 11, 52.1 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā /
TĀ, 16, 125.1 itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi /
TĀ, 16, 128.2 vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 7.3 vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ /
Ānandakanda
ĀK, 1, 6, 108.2 arocakātisāraśca liṅgastambho 'kṣikukṣiṣu //
ĀK, 1, 10, 136.2 tasyākṣiṇīnduvahnyarkā brahmendrādyāśca sevakāḥ //
ĀK, 1, 15, 122.2 apānato dehagatā mukhanāsākṣikarṇataḥ //
ĀK, 1, 15, 216.2 naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ //
ĀK, 1, 15, 487.1 dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ /
ĀK, 1, 15, 487.2 tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ //
ĀK, 1, 16, 21.1 iṣṭikākṣipalaṃ kṣiptvā karṣaikamudakaiḥ pibet /
ĀK, 1, 19, 197.2 asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām //
ĀK, 1, 22, 81.1 akṣidoṣeṣvatiśreṣṭhamakṣarāvaraṇādiṣu /
ĀK, 2, 1, 47.1 akṣirogapraśamano vṛṣyo viṣagadārtijit /
ĀK, 2, 1, 93.1 prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt /
ĀK, 2, 1, 278.1 dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /
ĀK, 2, 1, 284.2 viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
ĀK, 2, 8, 160.2 veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti //
ĀK, 2, 8, 175.2 śītoṣṇavīryam akṣṇaḥ pittaṃ vātaṃ nihanti śophaghnam //
Āryāsaptaśatī
Āsapt, 2, 62.1 adhara udastaḥ kūjitam āmīlitam akṣi lolito mauliḥ /
Āsapt, 2, 86.1 ākṣipasi karṇam akṣṇā balir api baddhas tvayā tridhā madhye /
Āsapt, 2, 298.1 dhavalanakhalakṣma durbalam akalaitanepathyam alakapihitākṣyāḥ /
Āsapt, 2, 355.1 parivṛttanābhi luptatrivali śyāmastanāgram alasākṣi /
Āsapt, 2, 372.2 rakṣyante hariṇākṣyāḥ prāṇā gṛhabhaṅgabhītābhiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 9.0 evaṃ karṇākṣiśūlayoḥ śūlamātram //
ĀVDīp zu Ca, Sū., 26, 43.2, 9.0 akṣyāmayenaivābhiṣyande labdhe viśeṣopādānārthaṃ punarvacanaṃ kiṃvā abhiṣyando nāsādiṣvapi jñeyaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 7.1 syāt kiṭṭaṃ keśalomāsthno majjñaḥ sneho'kṣiviṭ tvacām /
ĀVDīp zu Ca, Sū., 28, 4.7, 8.0 ādigrahaṇād akṣisnehādi grāhyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 9.0 savyenāvagama iti savyenākṣṇā sa evāyaṃ dakṣiṇākṣidṛṣṭo ghaṭa ityavagama ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 9.0 savyenāvagama iti savyenākṣṇā sa evāyaṃ dakṣiṇākṣidṛṣṭo ghaṭa ityavagama ityarthaḥ //
Śukasaptati
Śusa, 11, 8.1 akṣibhyāṃ cirabhaṇitaṃ hṛdayasthaṃ yo jano na lakṣayati /
Śyainikaśāstra
Śyainikaśāstra, 5, 55.2 añjayeccākṣiṇī nityaṃ dantacarvitajīrakaiḥ //
Śyainikaśāstra, 6, 53.2 yena trasyatkuraṅgākṣyāḥ patiṃ sā vaśayatyalam //
Bhāvaprakāśa
BhPr, 6, 2, 193.1 gururuṣṇā viṣaśleṣmaśothayonyakṣikarṇaruk /
BhPr, 6, Karpūrādivarga, 22.2 laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut //
BhPr, 6, Karpūrādivarga, 27.1 snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ /
BhPr, 6, Karpūrādivarga, 47.1 pittalo vātamūrdhākṣisvarogakaphāpahaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 37.1 siddhāsanaṃ samāsādya karṇākṣināsikāmukham /
Haribhaktivilāsa
HBhVil, 2, 146.1 svapne vākṣisamakṣaṃ vā āścaryam atiharṣadam /
HBhVil, 3, 110.1 ātmano vadanāmbhojapreritākṣimadhuvratāḥ /
HBhVil, 5, 91.2 lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ /
HBhVil, 5, 197.4 kuḍmalat mukulāyamānaṃ pakṣmalaṃ ca utkṛṣṭapakṣmayuktam akṣidvayasarasiruhaṃ yāsām //
HBhVil, 5, 199.3 tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ bibhrāṇaṃ praṇayonmadākṣimadhukṛnmālāṃ manohāriṇīm //
HBhVil, 5, 200.1 vyākośaṃ vikasitaṃ praṇayād unmade udgatamade akṣiṇī eva madhukṛnmālā bhramarapaṅktiḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 17.1 hikkā śvāsaś ca kāsaś ca śiraḥkarṇākṣivedanāḥ /
Janmamaraṇavicāra
JanMVic, 1, 44.0 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanam aparakalā //
JanMVic, 1, 78.1 tanmūle dve lalāṭākṣigaṇḍanāsāghanāsthikā /
JanMVic, 1, 86.1 akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //
Kokilasaṃdeśa
KokSam, 2, 32.1 ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau /
Mugdhāvabodhinī
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 55.2, 3.0 aṣṭanimeṣakam aṣṭavāram akṣṇor nimīlanonmīlanātmakaṃ kālaṃ viramya dravībhavanānantaram apekṣya //
Rasasaṃketakalikā
RSK, 5, 26.1 sadyo'kṣikopaṃ stanyena timiraṃ rodhratoyataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 190, 25.1 akṣirogas tathā rājaṃścandrahāsye vinaśyati /
SkPur (Rkh), Revākhaṇḍa, 195, 36.2 timirādīnakṣirogān nāśayed dīptimanmukham //
SkPur (Rkh), Revākhaṇḍa, 221, 10.2 iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 29.2 sahasraśīrṣā sāhasrapādākṣibhujaśīrṣavān //
SātT, 9, 20.2 mamākṣigocaraṃ rūpam akarot sa dayāparaḥ //
Yogaratnākara
YRā, Dh., 27.1 tāraṃ śītakaṣāyamamlamadhuraṃ doṣatrayacchedanaṃ snigdhaṃ dīpanamakṣikukṣigadajiddāhaṃ viṣādiṃ haret /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 6.4 kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti /
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //