Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Kāmasūtra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 4, 5, 5.2 teṣāṃ saṃ dadhmo akṣīṇi yathedaṃ harmyaṃ tathā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.13 agne akṣīṇi nirdaha svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.30 agneyakṣīṇi nirdaha /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
Arthaśāstra
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
Mahābhārata
MBh, 5, 94, 29.1 teṣām akṣīṇi karṇāṃśca nastakāṃścaiva māyayā /
Kāmasūtra
KāSū, 5, 6, 10.5 tatrāyaṃ prayogaḥ nakulahṛdayaṃ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 6.4 kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti /