Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Tantrasāra
Tantrāloka
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Śār., 4, 12.2 mahābhūtavikārapravibhāgena tvidānīmasya tāṃścaivāṅgāvayavān kāṃścit paryāyāntareṇāparāṃścānuvyākhyāsyāmaḥ /
Mahābhārata
MBh, 1, 2, 63.2 pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram //
MBh, 5, 149, 7.1 saptānām api yo netā senānāṃ pravibhāgavit /
MBh, 7, 154, 42.2 anīkānāṃ pravibhāge 'prakāśe na jñāyante kuravo netare vā //
MBh, 9, 37, 31.2 saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha /
MBh, 12, 224, 15.1 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ /
MBh, 12, 224, 16.1 daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MBh, 14, 39, 24.2 vimuktadehaḥ pravibhāgatattvavit sa mucyate sarvaguṇair nirāmayaḥ //
Manusmṛti
ManuS, 1, 66.1 pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ /
ManuS, 1, 67.1 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ /
Rāmāyaṇa
Rām, Bā, 13, 43.1 tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ /
Rām, Ār, 31, 22.1 parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit /
Yogasūtra
YS, 3, 17.1 śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam //
Harivaṃśa
HV, 6, 10.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat //
Kūrmapurāṇa
KūPur, 2, 44, 110.2 dvīpānāṃ pravibhāgaśca śvetadvīpopavarṇanam //
Laṅkāvatārasūtra
LAS, 2, 127.7 ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ /
Liṅgapurāṇa
LiPur, 1, 4, 10.2 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 15.2 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ //
LiPur, 1, 40, 98.2 evaṃ varṇāśramāṇāṃ tu pravibhāgo yuge yuge //
LiPur, 1, 70, 132.1 pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ /
LiPur, 1, 88, 21.1 īśo bhavati sarvatra pravibhāgena yogavit /
Matsyapurāṇa
MPur, 51, 7.1 pravakṣye nāmatastānvai pravibhāgena tānpṛthak /
MPur, 127, 21.2 śiśumārākṛtiṃ jñātvā pravibhāgena sarvaśaḥ //
MPur, 142, 6.1 pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ /
MPur, 142, 10.1 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MPur, 154, 199.2 nādhyavasyati kṛtyānāṃ pravibhāgavicāraṇam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 5.0 ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 4.1 tasya saṃvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṃvatsarayugapravibhāgaṃ karoti //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Śār., 3, 31.3 asaṃjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnām upasneho jīvayati //
Su, Śār., 5, 42.1 marmasirādhamanīsrotasāmanyatra pravibhāgaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 83.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
Bhāratamañjarī
BhāMañj, 6, 75.1 durjñeyaḥ pravibhāgastu karmākarmavikarmaṇām /
Tantrasāra
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
Tantrāloka
TĀ, 3, 238.1 sā sthūlā khalu paśyantī varṇādyapravibhāgataḥ /
TĀ, 9, 1.1 atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 5.0 trayo hetvādayaḥ skandharūpā yasya sa triskandhaḥ skandhaśca sthūlāvayavaḥ pravibhāgo vā //
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 12, 8.5, 24.0 pravibhāgo vibhaktalakṣaṇam //