Occurrences

Baudhāyanadharmasūtra
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 22.1 kaṇapiṇyākatakrāṇi yavācāmo 'nilāśanaḥ /
Ṛgvidhāna
ṚgVidh, 1, 10, 3.2 kaṇapiṇyākatakrāṇām ekaikam śodhanaṃ bhavet //
Arthaśāstra
ArthaŚ, 14, 2, 5.1 takrayavabhakṣasya saptarātrād ūrdhvaṃ śvetagardabhasya leṇḍayavaiḥ siddhaṃ gaurasarṣapatailaṃ virūpakaraṇam //
ArthaŚ, 14, 2, 8.1 śvetabastamūtre śvetasarṣapāḥ saptarātroṣitās takram arkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam //
Carakasaṃhitā
Ca, Sū., 2, 19.1 dadhitthabilvacāṅgerītakradāḍimasādhitā /
Ca, Sū., 2, 23.2 takrasiddhā yavāgūḥ syāt krimighnī sasuvarcikā //
Ca, Sū., 2, 30.1 takrasiddhā yavāgūḥ syādghṛtavyāpattināśinī /
Ca, Sū., 2, 30.2 tailavyāpadi śastā syāttakrapiṇyākasādhitā //
Ca, Sū., 3, 9.1 taistakrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktamudvartayituṃ yateta /
Ca, Sū., 3, 17.1 parṇāni piṣṭvā caturaṅgulasya takreṇa parṇānyatha kākamācyāḥ /
Ca, Sū., 3, 20.1 takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramartiṃ jaṭhare nihanyāt /
Ca, Sū., 13, 78.1 takrāriṣṭaprayogaśca rūkṣapānānnasevanam /
Ca, Sū., 21, 22.2 takrāriṣṭaprayogāśca prayogo mākṣikasya ca //
Ca, Sū., 22, 29.2 khalipiṇyākatakrāṇāṃ madhvādīnāṃ ca rūkṣaṇam //
Ca, Sū., 23, 16.1 takreṇa dadhimaṇḍena badarāmlarasena vā /
Ca, Sū., 23, 17.1 takrābhayāprayogaiśca triphalāyāstathaiva ca /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Cik., 3, 303.2 pippalyāstriphalāyāśca dadhnastakrasya sarpiṣaḥ //
Ca, Cik., 5, 166.2 takreṇa tailasarpirbhyāṃ vyañjanānyupakalpayet //
Ca, Cik., 5, 168.1 yavānīcūrṇitaṃ takraṃ biḍena lavaṇīkṛtam /
Ca, Cik., 1, 3, 64.1 payāṃsi takrāṇi rasāḥ sayūṣās toyaṃ samūtrā vividhāḥ kaṣāyāḥ /
Manusmṛti
ManuS, 8, 326.2 dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca //
Amarakośa
AKośa, 2, 640.2 takraṃ hyudaśvin mathitaṃ pādāmbv ardhāmbu nirjalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 33.2 takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kaphavātajit //
AHS, Sū., 7, 7.2 śyāvā pītā sitā takre ghṛte pānīyasaṃnibhā //
AHS, Sū., 7, 35.1 phalaṃ kadalyās takreṇa dadhnā tālaphalena vā /
AHS, Sū., 7, 38.1 bhāso virudhyate śūlyaḥ kampillas takrasādhitaḥ /
AHS, Sū., 8, 48.2 śākamudgādivikṛtau mastutakrāmlakāñjikam //
AHS, Sū., 10, 26.1 dāḍimaṃ rajataṃ takraṃ cukraṃ pālevataṃ dadhi /
AHS, Sū., 17, 3.1 udriktalavaṇaiḥ snehacukratakrapayaḥplutaiḥ /
AHS, Sū., 26, 40.2 avantisome takre vā punaścāśvāsitā jale //
AHS, Cikitsitasthāna, 1, 78.1 anamlatakrasiddhāni rucyāni vyañjanāni ca /
AHS, Cikitsitasthāna, 1, 145.2 madyaṃ satryūṣaṇaṃ takraṃ kulatthavrīhikodravān //
AHS, Cikitsitasthāna, 1, 156.1 jīrṇaṃ tadvad dadhi payas takraṃ sarpiśca ṣaṭpalam /
AHS, Cikitsitasthāna, 4, 30.2 takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 6, 25.1 hṛdroge vātaje tailaṃ mastusauvīratakravat //
AHS, Cikitsitasthāna, 8, 33.1 hiṅgvādīn anutakraṃ vā khāded guḍaharītakīm /
AHS, Cikitsitasthāna, 8, 33.2 takreṇa vā pibet pathyāvellāgnikuṭajatvacaḥ //
AHS, Cikitsitasthāna, 8, 35.2 aruṣkarair yavānyā vā pradadyāt takratarpaṇam //
AHS, Cikitsitasthāna, 8, 36.1 dadyād vā hapuṣāhiṅgucitrakaṃ takrasaṃyutam /
AHS, Cikitsitasthāna, 8, 36.2 māsaṃ takrānupānāni khādet pīluphalāni vā //
AHS, Cikitsitasthāna, 8, 37.1 pibed aharahas takraṃ niranno vā prakāmataḥ /
AHS, Cikitsitasthāna, 8, 37.2 atyarthaṃ mandakāyāgnes takram evāvacārayet //
AHS, Cikitsitasthāna, 8, 38.2 balakālavikārajño bhiṣak takraṃ prayojayet //
AHS, Cikitsitasthāna, 8, 39.1 sāyaṃ vā lājasaktūnāṃ dadyāt takrāvalehikām /
AHS, Cikitsitasthāna, 8, 39.2 jīrṇe takre pradadyād vā takrapeyāṃ sasaindhavām //
AHS, Cikitsitasthāna, 8, 39.2 jīrṇe takre pradadyād vā takrapeyāṃ sasaindhavām //
AHS, Cikitsitasthāna, 8, 40.1 takrānupānaṃ sasnehaṃ takraudanam ataḥ param /
AHS, Cikitsitasthāna, 8, 40.1 takrānupānaṃ sasnehaṃ takraudanam ataḥ param /
AHS, Cikitsitasthāna, 8, 40.2 yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā //
AHS, Cikitsitasthāna, 8, 41.2 takraṃ doṣāgnibalavit trividhaṃ tat prayojayet //
AHS, Cikitsitasthāna, 8, 42.1 na virohanti gudajāḥ punas takrasamāhatāḥ /
AHS, Cikitsitasthāna, 8, 43.1 srotaḥsu takraśuddheṣu raso dhātūn upaiti yaḥ /
AHS, Cikitsitasthāna, 8, 46.2 cūrṇitair ghṛtapātrasthaṃ nātyamlaṃ takram āsutam //
AHS, Cikitsitasthāna, 8, 47.1 takrāriṣṭaṃ pibejjātaṃ vyaktāmlakaṭu kāmataḥ /
AHS, Cikitsitasthāna, 8, 49.1 takraṃ vā dadhi vā tatra jātam arśoharaṃ pibet /
AHS, Cikitsitasthāna, 8, 53.1 lavaṇā eva vā takrasīdhudhānyāmlavāruṇīḥ /
AHS, Cikitsitasthāna, 8, 58.2 śreṣṭhārasena trivṛtāṃ pathyāṃ takreṇa vā saha //
AHS, Cikitsitasthāna, 8, 61.1 pāṭhayā vā yutaṃ takraṃ vātavarco'nulomanam /
AHS, Cikitsitasthāna, 8, 85.2 madirāṃ śārkaraṃ gauḍaṃ sīdhuṃ takraṃ tuṣodakam //
AHS, Cikitsitasthāna, 9, 10.2 takreṇāvantisomena yavāgvā tarpaṇena vā //
AHS, Cikitsitasthāna, 9, 23.2 pakvātīsārajit takre yavāgūr dādhikī tathā //
AHS, Cikitsitasthāna, 9, 108.2 kaṇāṃ madhuyutāṃ līḍhvā takraṃ pītvā sacitrakam //
AHS, Cikitsitasthāna, 9, 110.1 sukṛcchram apyatīsāraṃ guḍatakreṇa nāśayet /
AHS, Cikitsitasthāna, 9, 116.2 cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit //
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 10, 4.1 grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhilāghavāt /
AHS, Cikitsitasthāna, 10, 29.1 takramastusurāmaṇḍasauvīrakatuṣodakaiḥ /
AHS, Cikitsitasthāna, 11, 11.2 śitivārakabījaṃ vā takreṇa ślakṣṇacūrṇitam //
AHS, Cikitsitasthāna, 14, 29.2 koladāḍimagharmāmbutakramadyāmlakāñjikaiḥ //
AHS, Cikitsitasthāna, 14, 105.2 kṣāraṃ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet //
AHS, Cikitsitasthāna, 14, 111.2 vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī //
AHS, Cikitsitasthāna, 14, 112.1 dhānyāmlaṃ mastu takraṃ ca yavānīviḍacūrṇitam /
AHS, Cikitsitasthāna, 15, 18.1 takreṇodaribhiḥ peyo gulmibhir badarāmbunā /
AHS, Cikitsitasthāna, 15, 126.2 nātyacchasāndramadhuraṃ takraṃ pāne praśasyate //
AHS, Cikitsitasthāna, 15, 130.2 takraṃ vātakaphārtānām amṛtatvāya kalpate //
AHS, Cikitsitasthāna, 16, 14.2 cūrṇitaṃ takramadhvājyakoṣṇāmbhobhiḥ prayojitam //
AHS, Cikitsitasthāna, 16, 18.2 prakṣipya vaṭakān kuryāt tān khādet takrabhojanaḥ //
AHS, Cikitsitasthāna, 17, 5.1 takraṃ sauvarcalavyoṣakṣaudrayuktaṃ guḍābhayām /
AHS, Cikitsitasthāna, 17, 5.2 takrānupānām athavā tadvad vā guḍanāgaram //
AHS, Cikitsitasthāna, 17, 13.1 dadhnaścitrakagarbhād vā ghṛtaṃ tattakrasaṃyutam /
AHS, Cikitsitasthāna, 17, 34.2 kṣāracūrṇāsavāriṣṭamūtratakrāṇi śīlayet //
AHS, Cikitsitasthāna, 19, 66.1 tais takrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktam udvartayituṃ yateta /
AHS, Cikitsitasthāna, 19, 76.2 takreṇa bhaumavāre lepaḥ sidhmāpahaḥ siddhaḥ //
AHS, Cikitsitasthāna, 19, 85.2 takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam //
AHS, Cikitsitasthāna, 20, 6.2 pītvoṣṇasthitasya jāte sphoṭe takreṇa bhojanaṃ nirlavaṇam //
AHS, Cikitsitasthāna, 20, 25.2 pibet sasvarjikākṣārair yavāgūṃ takrasādhitām //
AHS, Cikitsitasthāna, 20, 30.1 sapañcakolalavaṇam asāndraṃ takram eva vā /
AHS, Kalpasiddhisthāna, 1, 30.2 tena takraṃ vipakvaṃ vā pibet samadhusaindhavam //
AHS, Kalpasiddhisthāna, 2, 54.1 tat pibenmastumadirātakrapīlurasāsavaiḥ /
AHS, Utt., 30, 16.2 lepaḥ piṣṭo 'mlatakreṇa granthigaṇḍavilāyanaḥ //
AHS, Utt., 35, 58.1 vacāmustaviḍaṅgāni takrakoṣṇāmbumastubhiḥ /
AHS, Utt., 38, 28.2 takreṇa śarapuṅkhāyā bījaṃ saṃcūrṇya vā pibet //
AHS, Utt., 39, 65.2 mūtreṇa śvitrakuṣṭhāni pītas takreṇa pāyujān //
AHS, Utt., 39, 109.2 uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte //
AHS, Utt., 39, 117.1 madyasyānyasya takrasya mastunaḥ kāñjikasya vā /
Kāmasūtra
KāSū, 7, 2, 32.0 gopālikābahupādikājihvikācūrṇair māhiṣatakrayuktaiḥ snāyāyāṃ gacchato rāgo naśyati //
Kūrmapurāṇa
KūPur, 2, 17, 25.1 nāśnīyāt payasā takraṃ na bījānyupajīvayet /
Liṅgapurāṇa
LiPur, 1, 89, 17.1 bhaikṣyaṃ yavāgūstakraṃ vā payo yāvakameva ca /
Suśrutasaṃhitā
Su, Sū., 19, 17.1 takrānto navadhānyādiryo 'yaṃ varga udāhṛtaḥ /
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 85.2 nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase /
Su, Sū., 45, 86.1 naiva takraṃ kṣate dadyānnoṣṇakāle na durbale /
Su, Sū., 45, 87.2 mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate //
Su, Sū., 45, 89.2 pibettakraṃ kaphe cāpi vyoṣakṣārasamanvitam //
Su, Sū., 45, 90.1 grāhiṇī vātalā rūkṣā durjarā takrakūrcikā /
Su, Sū., 45, 90.2 takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ //
Su, Sū., 45, 90.2 takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ //
Su, Cik., 1, 25.2 dadhitakrasurāśuktadhānyāmlair yojitāni tu //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 9, 12.2 kṛtvaikasthaṃ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ //
Su, Cik., 31, 55.2 śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Utt., 39, 143.1 savyoṣaṃ vitarettakraṃ kaphārocakapīḍite /
Su, Utt., 39, 256.2 ṣaḍguṇena ca takreṇa siddhaṃ tailaṃ jvarāntakṛt //
Su, Utt., 40, 119.1 navanītamatho lihyāttakraṃ cānupibettataḥ /
Su, Utt., 40, 180.1 takreṇa vātha takraṃ vā kevalaṃ hitam ucyate /
Su, Utt., 40, 180.1 takreṇa vātha takraṃ vā kevalaṃ hitam ucyate /
Su, Utt., 44, 24.2 takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān //
Su, Utt., 44, 35.2 takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca //
Viṣṇusmṛti
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 46, 22.1 piṇyākācāmatakrodakasaktūnām upavāsāntarito 'bhyavahāras tulāpuruṣaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 37.2 mṛccarmapuṣpakutapakeśatakraviṣakṣitiḥ //
YāSmṛ, 3, 322.1 piṇyākācāmatakrāmbusaktūnāṃ prativāsaram /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.2 mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 325.1 ghoṣaṃ daṇḍāhataṃ takraṃ kālaśeyamudāhṛtam /
Garuḍapurāṇa
GarPur, 1, 105, 67.1 piṇyākācāmatakrāmbusaktūnāṃ prativāsaram /
Kṛṣiparāśara
KṛṣiPar, 1, 163.1 ghṛtaṃ tailaṃ ca takraṃ ca pradīpaṃ lavaṇaṃ tathā /
Rasahṛdayatantra
RHT, 18, 72.1 chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /
Rasamañjarī
RMañj, 5, 2.1 taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /
RMañj, 6, 17.1 dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /
RMañj, 6, 62.1 prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /
RMañj, 6, 80.1 pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /
RMañj, 6, 85.2 śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam //
RMañj, 6, 107.2 dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //
RMañj, 6, 132.2 takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //
RMañj, 6, 136.1 grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam /
RMañj, 6, 171.1 dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /
RMañj, 6, 201.3 māṣadvayaṃ saindhavatakrapītam etasudhanyaṃ khalu bhojanānte //
RMañj, 6, 257.1 hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /
RMañj, 6, 257.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
RMañj, 6, 345.1 takraudanaṃ pradātavyamicchābhedī yathecchayā /
Rasaprakāśasudhākara
RPSudh, 4, 80.3 takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati //
RPSudh, 5, 13.2 paścātkulatthaje kvāthe takre mūtre'tha vahninā //
RPSudh, 5, 82.1 mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /
RPSudh, 5, 123.1 kāṃjike vātha takre vā nṛmūtre meṣamūtrake /
RPSudh, 6, 45.2 bhojayettakrabhaktaṃ ca tṛtīye prahare khalu //
RPSudh, 8, 35.2 dadhyannaṃ vā bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram //
Rasaratnasamuccaya
RRS, 2, 148.1 nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /
RRS, 3, 39.2 takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu //
RRS, 5, 29.1 taile takre gavāṃ mūtre hyāranāle kulatthaje /
RRS, 5, 49.2 nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /
RRS, 5, 157.1 amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ /
RRS, 5, 167.2 gotakrapiṣṭarajanīsāreṇa saha pāyayet //
RRS, 5, 169.2 paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate //
RRS, 11, 110.1 takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /
RRS, 12, 16.1 gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam /
RRS, 12, 46.1 takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
RRS, 12, 48.1 hiṅgvamlikānimburasena deyaṃ plīhodare syādiha takrabhaktaḥ /
RRS, 12, 135.1 takrabhaktaṃ bhavetpathyaṃ jvaramuktasya dehinaḥ /
RRS, 12, 138.2 takrabhaktaṃ bhavetpathyaṃ vṛntākaphalasaṃyutam /
RRS, 14, 44.1 ajamodaṃ viḍaṅgaṃ ca piṣṭvā takreṇa pāyayet /
RRS, 15, 8.3 takreṇa dāḍimāmbhobhiḥ pakvakandena vātha tat //
RRS, 15, 23.2 ghṛtatakrasamāyuktaṃ bhojanaṃ saṃpradāpayet //
RRS, 15, 53.1 takreṇa śleṣmavātotthe vātapitte ghṛtānvitaḥ /
RRS, 16, 9.2 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva vā /
RRS, 16, 21.2 gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam //
RRS, 16, 44.2 nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //
RRS, 16, 47.2 dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva vā //
RRS, 16, 76.2 pathyamatra pradātavyaṃ svalpājyaṃ dadhitakrayuk //
RRS, 16, 98.1 gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
RRS, 16, 108.2 takraudanaṃ syādiha bhojanāya pathyaṃ ca śākaṃ kila vāstukasya //
RRS, 16, 120.1 madhyaṃdine tato bhojyaṃ ghṛtatakropadaṃśayuk /
RRS, 16, 136.1 paṭvamlatakrasahitaṃ pibettadanupānataḥ /
Rasaratnākara
RRĀ, R.kh., 8, 3.1 taile takre gavāṃ mūtre hyāranāle kulatthake /
RRĀ, R.kh., 8, 48.2 khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //
RRĀ, R.kh., 10, 83.1 varāṭīṃ takracāṅgerījambīrāṇāṃ rase śubhe /
RRĀ, Ras.kh., 2, 127.2 piben niṣkadvayāṃ takraiḥ krāmakaṃ paramaṃ śubham //
RRĀ, Ras.kh., 3, 45.2 ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 46.1 tadgolaṃ bandhayed vasrais takraciñcāmlapūrite /
RRĀ, Ras.kh., 3, 162.1 nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu /
RRĀ, Ras.kh., 4, 79.2 āranālais tatas takrair dadhikṣīrājyakṣaudrakaiḥ //
RRĀ, Ras.kh., 8, 124.1 takraiḥ piṣṭvā tadekaṃ tu pibenmūrchāmavāpnuyāt /
RRĀ, V.kh., 3, 104.1 taile takre gavāṃ mūtre kāñjike ravidugdhake /
RRĀ, V.kh., 5, 50.2 niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
RRĀ, V.kh., 8, 27.2 takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //
Rasendracintāmaṇi
RCint, 3, 213.1 kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
RCint, 8, 214.1 vāritakrasurāsīdhusevanāt kāmarūpadhṛk /
Rasendracūḍāmaṇi
RCūM, 10, 116.1 nṛmūtre meṣamūtre vā takre vā kāñjike tathā /
RCūM, 11, 28.1 takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu /
RCūM, 14, 45.2 nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //
RCūM, 14, 52.1 liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /
RCūM, 14, 63.2 pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //
RCūM, 14, 66.1 barbūratvagrasaḥ peyo vireke takrasaṃyutam /
RCūM, 14, 135.1 amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ /
RCūM, 14, 143.1 gotakrapiṣṭarajanīsāreṇa saha pāyayet /
RCūM, 14, 144.3 paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate //
RCūM, 14, 206.1 takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /
RCūM, 15, 46.1 sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 245.2 taile takre gavāṃ mūtre kāñjike'tha kulatthaje //
RSS, 1, 361.2 madhye'pi takrasahitaṃ sthāpayettāṃ nirodhayet /
Rasārṇava
RArṇ, 7, 6.1 tailāranālatakreṣu gomūtre kadalīrase /
RArṇ, 7, 117.2 piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /
RArṇ, 17, 58.1 tathā takre niśāyukte taptataptaṃ ca dāpayet /
RArṇ, 18, 154.1 krāmaṇe tu bhavettakraṃ śarkarā mākṣikaṃ tathā /
RArṇ, 18, 154.2 kapilākṛṣṇagotakraṃ tattu devi rasāyane //
RArṇ, 18, 155.1 sāttvikaṃ gavyatakraṃ tu rājasaṃ sārasodbhavam /
RArṇ, 18, 155.2 tāmasaṃ māhiṣaṃ takraṃ deyaṃ naiva rasāyane //
Rājanighaṇṭu
RājNigh, Śat., 160.1 takrāhvā takrabhakṣā tu takraparyāyavācakā /
RājNigh, Kṣīrādivarga, 6.1 takraṃ gorasajaṃ gholaṃ kālaśeyaviloḍitam /
RājNigh, Kṣīrādivarga, 7.1 takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu /
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Kṣīrādivarga, 54.2 mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam //
RājNigh, Kṣīrādivarga, 55.1 takraṃ tridoṣaśamanaṃ rucidīpanīyaṃ rucyaṃ vamiśramaharaṃ klamahāri mastu /
RājNigh, Kṣīrādivarga, 56.2 yathā surāṇām amṛtaṃ hitāya tathā narāṇām iha takramāhuḥ //
RājNigh, Kṣīrādivarga, 57.2 pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca //
RājNigh, Kṣīrādivarga, 58.2 mārgoparodhe kuṣṭhādivyādhau takraṃ praśasyate //
RājNigh, Kṣīrādivarga, 59.1 vātodarī pibettakraṃ pippalīlavaṇānvitam /
RājNigh, Kṣīrādivarga, 60.2 saṃnipātodare takraṃ trikaṭukṣārasaindhavam //
RājNigh, Kṣīrādivarga, 61.1 takraṃ dadyānno kṣate noṣṇakāle no daurbalye no tṛṣāmūrchite ca /
RājNigh, Kṣīrādivarga, 62.1 takraṃ snehānvitaṃ tundanidrājāḍyapradaṃ guru /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 65.2, 3.0 takreṇa pīto 'rśāṃsi jayet //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Ānandakanda
ĀK, 1, 6, 12.1 sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam /
ĀK, 1, 6, 97.2 takrabhaktaṃ ca sauvīraṃ tiktakaṭvamlalāvaṇam //
ĀK, 1, 7, 109.2 tāpitāni punastakratailasauvīrasarpīṃṣi //
ĀK, 1, 12, 139.2 mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ //
ĀK, 1, 14, 31.1 gavyaṃ kṣīraṃ ghṛtaṃ takraṃ snigdhaṃ dadhi ca śarkarā /
ĀK, 1, 15, 26.2 karṣamātraṃ ca seveta māsaṃ gotakrasaṃyutam //
ĀK, 1, 15, 27.2 evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 100.2 sauvīradadhidugdhājyatakrakṣaudrairyathākramam //
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam //
ĀK, 1, 17, 83.1 nālikerajalairvāpi takrairvā mastunāpi vā /
ĀK, 1, 22, 31.1 mahiṣītakrapiṣṭena tena sarvāṅgalepanam /
ĀK, 2, 1, 101.1 gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
ĀK, 2, 1, 105.2 taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //
ĀK, 2, 2, 19.1 taile takre gavāṃ mūtre hyāranāle kulutthake /
ĀK, 2, 4, 9.2 nikṣiptaṃ mahiṣītakrachagaṇe saptavārakam //
ĀK, 2, 4, 17.2 khaṭikāṃ lavaṇaṃ takrairāranālaiśca peṣayet //
ĀK, 2, 4, 18.2 ṣaḍvāram amlatakrāntar nirguṇḍyāśca viśuddhaye //
ĀK, 2, 4, 19.2 liptvāmlatakralavaṇakāñjikena punaḥ punaḥ //
ĀK, 2, 4, 53.2 pathyamatra pradātavyaṃ gavyaṃ takraṃ ca bhaktakam //
ĀK, 2, 4, 56.1 barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ /
ĀK, 2, 6, 6.1 amlatakravinipiṣṭavarṣābhūvṛṣasindhubhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 2.2 niṣiñcettaptataptāni taile takre ca kāñjike //
ŚdhSaṃh, 2, 11, 57.1 takreṇa vājamūtreṇa mriyate svarṇamākṣikam /
ŚdhSaṃh, 2, 12, 120.1 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca /
ŚdhSaṃh, 2, 12, 171.2 nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //
ŚdhSaṃh, 2, 12, 201.1 hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /
ŚdhSaṃh, 2, 12, 201.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 atra tailaṃ tilasaṃbhavaṃ ca takraṃ tribhāgabhinnaṃ kāñjikaṃ prasiddham kulattho'nnaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 28.0 kāñjikairiti bahuvacanatvena jalena takreṇa vā kṣālanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.4 takreṇa kāñjikenātha śuktenoṣṇodakena vā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 3.0 gavyājaṃ gosambhavam ajāsambhavaṃ ca takraṃ tattu tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 4.3 takraṃ tribhāgabhinnaṃ tu kevalaṃ mathitaṃ smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 7.0 takraudanamiti takraṃ tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 7.0 takraudanamiti takraṃ tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 8.2 tripādāmbūddhṛtasnehaṃ takraṃ grāhi laghu smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 2.0 takraghaṭādividhānaṃ cāsya śuddhau kathitam //
Bhāvaprakāśa
BhPr, 7, 3, 3.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 45.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 55.2 niṣiñcet taptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 90.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 110.2 takreṇa vājamūtreṇa mriyate svarṇamākṣikam //
BhPr, 7, 3, 120.2 niṣiñcettaptataptāni taile takre ca kāñjike //
Gheraṇḍasaṃhitā
GherS, 3, 32.1 navanītaṃ ghṛtaṃ kṣīraṃ dadhitakramadhūni ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 15.1 gomūtre prathamaṃ dadyāttakre dadyāddvitīyakam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
Haribhaktivilāsa
HBhVil, 4, 94.2 śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati //
Haṃsadūta
Haṃsadūta, 1, 63.2 tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 63.2 ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ //
Mugdhāvabodhinī
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 65.1 lavaṇaṃ madhutailaṃ ca dadhitakraṃ ghṛtaṃ payaḥ /
Rasasaṃketakalikā
RSK, 4, 52.1 kṣipedadhi viloḍyātha grāhayettakramuttamam /
RSK, 4, 52.2 tattakrakuḍavaṃ caikaṃ madhye'ṣṭavallagandhakam //
RSK, 4, 57.1 trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake /
RSK, 4, 72.2 takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ //
RSK, 4, 103.2 grahaṇīṃ hantyatīsāraṃ gotakrād bahumūtratām //
RSK, 4, 125.2 taccūrṇaṃ takrasaṃyuktaṃ vallārdhaṃ vāmayedbhṛśam //
Rasārṇavakalpa
RAK, 1, 267.2 takrasārasamaṃ kṣīraṃ gomūtraṃ dviguṇaṃ bhavet //
Yogaratnākara
YRā, Dh., 3.1 taile takre gavāṃ mūtre kāñjike ca kulatthake /
YRā, Dh., 165.2 takre vā gharṣitaṃ pakvaṃ mriyate svarṇamākṣikam //
YRā, Dh., 340.1 marīcaṃ cāmlatakreṇa bhāvitaṃ ghaṭikātrayam /