Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gūḍhārthadīpikā
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 7.2 śyāvā pītā sitā takre ghṛte pānīyasaṃnibhā //
AHS, Sū., 26, 40.2 avantisome takre vā punaścāśvāsitā jale //
AHS, Cikitsitasthāna, 8, 39.2 jīrṇe takre pradadyād vā takrapeyāṃ sasaindhavām //
AHS, Cikitsitasthāna, 9, 23.2 pakvātīsārajit takre yavāgūr dādhikī tathā //
Rasamañjarī
RMañj, 5, 2.1 taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /
RMañj, 6, 257.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
Rasaprakāśasudhākara
RPSudh, 5, 13.2 paścātkulatthaje kvāthe takre mūtre'tha vahninā //
RPSudh, 5, 82.1 mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /
RPSudh, 5, 123.1 kāṃjike vātha takre vā nṛmūtre meṣamūtrake /
Rasaratnasamuccaya
RRS, 2, 148.1 nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /
RRS, 5, 29.1 taile takre gavāṃ mūtre hyāranāle kulatthaje /
RRS, 5, 49.2 nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /
Rasaratnākara
RRĀ, R.kh., 8, 3.1 taile takre gavāṃ mūtre hyāranāle kulatthake /
RRĀ, V.kh., 3, 104.1 taile takre gavāṃ mūtre kāñjike ravidugdhake /
Rasendracintāmaṇi
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
Rasendracūḍāmaṇi
RCūM, 10, 116.1 nṛmūtre meṣamūtre vā takre vā kāñjike tathā /
RCūM, 14, 45.2 nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //
RCūM, 14, 52.1 liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /
Rasendrasārasaṃgraha
RSS, 1, 245.2 taile takre gavāṃ mūtre kāñjike'tha kulatthaje //
Rasārṇava
RArṇ, 7, 117.2 piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /
RArṇ, 17, 58.1 tathā takre niśāyukte taptataptaṃ ca dāpayet /
Ānandakanda
ĀK, 1, 12, 139.2 mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ //
ĀK, 2, 1, 105.2 taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //
ĀK, 2, 2, 19.1 taile takre gavāṃ mūtre hyāranāle kulutthake /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 2.2 niṣiñcettaptataptāni taile takre ca kāñjike //
ŚdhSaṃh, 2, 12, 201.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
Bhāvaprakāśa
BhPr, 7, 3, 3.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 45.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 55.2 niṣiñcet taptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 90.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 120.2 niṣiñcettaptataptāni taile takre ca kāñjike //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 15.1 gomūtre prathamaṃ dadyāttakre dadyāddvitīyakam /
Yogaratnākara
YRā, Dh., 3.1 taile takre gavāṃ mūtre kāñjike ca kulatthake /
YRā, Dh., 165.2 takre vā gharṣitaṃ pakvaṃ mriyate svarṇamākṣikam //