Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 70.2 tatpurīṣaśca pīyūṣaṃ tvayā dhanyena bhakṣitam //
BhāMañj, 1, 104.2 pīyūṣamaśvarājaṃ ca surebhyaḥ kṣīrasāgaraḥ //
BhāMañj, 1, 106.1 rāhostridaśarūpeṇa pīyūṣaṃ giratastataḥ /
BhāMañj, 1, 119.1 dāsyaṃ śrutvātha bhogibhyaḥ pīyūṣāharaṇāvadhi /
BhāMañj, 1, 135.2 jagāma śakrabhavanaṃ pīyūṣaharaṇodyataḥ //
BhāMañj, 1, 146.1 apītvaiva samādāya pīyūṣakalaśaṃ javāt /
BhāMañj, 1, 275.1 hṛdayādabhijātena svargapīyūṣavarṣiṇā /
BhāMañj, 1, 420.1 pīyūṣasyandinī dhenuriyaṃ rūpavatī muneḥ /
BhāMañj, 1, 530.1 babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ /
BhāMañj, 1, 1101.2 pīyūṣaśālinī jyotsnā candrakāntena saṃgatā //
BhāMañj, 1, 1110.1 iti pīyūṣasaṃsiktaṃ śrutvā yaudhiṣṭhiraṃ vacaḥ /
BhāMañj, 5, 187.1 uktveti bhāsvarākāraḥ pīyūṣakiraṇānanaḥ /
BhāMañj, 5, 395.2 pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt //
BhāMañj, 13, 707.1 iti saṃtoṣapīyūṣaśāntā śāpāpavedanā /
BhāMañj, 13, 1357.2 pīyūṣakiraṇottaṃsāddevādanyatra dhūrjaṭeḥ //
BhāMañj, 13, 1524.1 gataklamo nivṛttaśca pīyūṣairiva pūritaḥ /
BhāMañj, 13, 1553.2 etāḥ pīyūṣavāhinyaḥ keṣāṃ svecchāparigrahāḥ //
BhāMañj, 14, 133.2 dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum //