Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Suśrutasaṃhitā
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Paramānandīyanāmamālā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 5, 15, 1.1 pīyūṣasya kṣīrasya sarpiṣo 'nnasyāgraṃ saṃ bharāma etat /
Atharvaveda (Śaunaka)
AVŚ, 8, 3, 17.2 pīyūṣam agne yatamas titṛpsāt taṃ pratyañcam arciṣā vidhya marmaṇi //
AVŚ, 8, 9, 24.1 kevalīndrāya duduhe hi gṛṣṭir vaśam pīyūṣaṃ prathamaṃ duhānā /
AVŚ, 9, 4, 4.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā ghṛtaṃ tad v asya retaḥ //
Kauśikasūtra
KauśS, 3, 2, 15.0 gṛṣṭeḥ pīyūṣaṃ śleṣmamiśram aśnāti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 4, 37.0 tasmād etad āṇḍam iva pīyūṣa iva //
MS, 2, 5, 10, 27.2 vatso jarāyu pratidhuk pīyūṣa āmikṣā mastu ghṛtam asya yoniḥ //
MS, 4, 4, 3, 6.0 nīvārāḥ pīyūṣaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 4.1 pṛthivī vaśāmāvāsyā garbho vanaspatayo jarāyv agnir vatso 'gnihotraṃ pīyūṣaḥ /
ĀpŚS, 16, 32, 4.2 antarikṣaṃ vaśā dhātā garbho rudro jarāyu vāyur vatso gharmaḥ pīyūṣaḥ /
ĀpŚS, 16, 32, 4.3 dyaur vaśā stanayitnur garbho nakṣatrāṇi jarāyu sūryo vatso vṛṣṭiḥ pīyūṣaḥ /
ĀpŚS, 16, 32, 4.4 ṛg vaśā bṛhadrathaṃtare garbhaḥ praiṣanivido jarāyu yajño vatso dakṣiṇāḥ pīyūṣaḥ /
ĀpŚS, 16, 32, 4.5 viḍ vaśā rājanyo garbhaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 10, 3.0 yā prathamā prajāyeta tasyāḥ pīyūṣaṃ juhuyāt saṃvatsarīṇaṃ paya usriyāyā ity etābhyām ṛgbhyām //
Ṛgveda
ṚV, 2, 13, 1.2 tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam //
ṚV, 2, 35, 5.2 kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām //
ṚV, 3, 48, 2.1 yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām /
ṚV, 6, 47, 4.2 ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam //
ṚV, 9, 51, 2.1 divaḥ pīyūṣam uttamaṃ somam indrāya vajriṇe /
ṚV, 9, 85, 9.2 rājā pavitram aty eti roruvad divaḥ pīyūṣaṃ duhate nṛcakṣasaḥ //
ṚV, 9, 109, 3.1 evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ //
ṚV, 9, 109, 6.1 divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva //
ṚV, 9, 110, 8.1 divaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata /
ṚV, 10, 63, 3.1 yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ /
ṚV, 10, 87, 17.2 pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman //
ṚV, 10, 94, 8.2 ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire //
Amarakośa
AKośa, 1, 58.1 syāt sudharmā devasabhā pīyūṣam amṛtaṃ sudhā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 41.1 balyāḥ kilāṭapīyūṣakūrcikāmoraṇādayaḥ /
Daśakumāracarita
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Suśrutasaṃhitā
Su, Sū., 45, 91.2 madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau //
Śatakatraya
ŚTr, 1, 79.1 manasi vacasi kāye puṇyapīyūṣapūrṇāstribhuvanam upakāraśreṇibhiḥ prīṇayantaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 3.2 teṣāṃ yānaṃ vimāno 'ndhaḥ pīyūṣamamṛtaṃ sudhā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 2.3 kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja //
Aṣṭāvakragīta, 18, 3.2 kutaḥ praśamapīyūṣadhārāsāram ṛte sukham //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 26.2 pibato 'cyutapīyūṣam tadvākyābdhiviniḥsṛtam //
BhāgPur, 3, 3, 20.1 snigdhasmitāvalokena vācā pīyūṣakalpayā /
BhāgPur, 3, 21, 17.2 parasparaṃ tvadguṇavādasīdhupīyūṣaniryāpitadehadharmāḥ //
BhāgPur, 3, 21, 46.3 tadvyāhṛtāmṛtakalāpīyūṣaśravaṇena ca //
BhāgPur, 4, 7, 35.2 ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ /
BhāgPur, 4, 22, 23.2 viviktarucyā paritoṣa ātmani vinā harerguṇapīyūṣapānāt //
BhāgPur, 11, 6, 44.2 karṇapīyūṣam āsādya tyajanty anyaspṛhāṃ janāḥ //
Bhāratamañjarī
BhāMañj, 1, 70.2 tatpurīṣaśca pīyūṣaṃ tvayā dhanyena bhakṣitam //
BhāMañj, 1, 104.2 pīyūṣamaśvarājaṃ ca surebhyaḥ kṣīrasāgaraḥ //
BhāMañj, 1, 106.1 rāhostridaśarūpeṇa pīyūṣaṃ giratastataḥ /
BhāMañj, 1, 119.1 dāsyaṃ śrutvātha bhogibhyaḥ pīyūṣāharaṇāvadhi /
BhāMañj, 1, 135.2 jagāma śakrabhavanaṃ pīyūṣaharaṇodyataḥ //
BhāMañj, 1, 146.1 apītvaiva samādāya pīyūṣakalaśaṃ javāt /
BhāMañj, 1, 275.1 hṛdayādabhijātena svargapīyūṣavarṣiṇā /
BhāMañj, 1, 420.1 pīyūṣasyandinī dhenuriyaṃ rūpavatī muneḥ /
BhāMañj, 1, 530.1 babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ /
BhāMañj, 1, 1101.2 pīyūṣaśālinī jyotsnā candrakāntena saṃgatā //
BhāMañj, 1, 1110.1 iti pīyūṣasaṃsiktaṃ śrutvā yaudhiṣṭhiraṃ vacaḥ /
BhāMañj, 5, 187.1 uktveti bhāsvarākāraḥ pīyūṣakiraṇānanaḥ /
BhāMañj, 5, 395.2 pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt //
BhāMañj, 13, 707.1 iti saṃtoṣapīyūṣaśāntā śāpāpavedanā /
BhāMañj, 13, 1357.2 pīyūṣakiraṇottaṃsāddevādanyatra dhūrjaṭeḥ //
BhāMañj, 13, 1524.1 gataklamo nivṛttaśca pīyūṣairiva pūritaḥ /
BhāMañj, 13, 1553.2 etāḥ pīyūṣavāhinyaḥ keṣāṃ svecchāparigrahāḥ //
BhāMañj, 14, 133.2 dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum //
Kālikāpurāṇa
KālPur, 53, 17.2 śoṣaṃ dāhaṃ tathocchādaṃ pīyūṣāsevanaṃ param //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 2.2 sadā pramodapīyūṣasindhukelikalākulam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 97.1 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat /
RājNigh, Kṣīrādivarga, 1.0 kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam //
Tantrāloka
TĀ, 16, 26.2 yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat //
Ānandakanda
ĀK, 1, 15, 327.2 matkarāṃbujanītena pīyūṣeṇa vivardhitam //
ĀK, 1, 20, 106.2 ghoraṃ viṣaṃ vātisukhaṃ pīyūṣamiva jīryate //
Āryāsaptaśatī
Āsapt, 1, 23.2 yair yad bimbādharamadhulubdhaiḥ pīyūṣam api mumuce //
Āsapt, 2, 37.2 paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva //
Āsapt, 2, 167.1 keśaiḥ śiraso garimā maraṇaṃ pīyūṣakuṇḍapātena /
Āsapt, 2, 513.2 avadhīritapīyūṣaḥ spṛhayati devādhirājo 'pi //
Āsapt, 2, 648.2 pīyūṣe'pi hi bheṣajabhāvopanate bhavaty aruciḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 26.1, 3.0 antarullasadacchācchabhaktipīyūṣapoṣitam //
Śyainikaśāstra
Śyainikaśāstra, 4, 45.2 cyotanta iva pīyūṣaṃ dṛśoḥ saṃsthānasauṣṭhavaiḥ //
Abhinavacintāmaṇi
ACint, 1, 8.1 śāstreṣu śramavān kriyāsu kuśalaḥ prājñaḥ sudhīḥ satyavāk dhīro roganirūpaṇaikakuśalaḥ pīyūṣahastaḥ śuciḥ /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 5.2 pīyūṣabindavaḥ petus tebhyo jātā guḍūcikā //
Caurapañcaśikā
CauP, 1, 23.1 adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm /
Gheraṇḍasaṃhitā
GherS, 3, 32.2 drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam //
GherS, 3, 72.1 śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ tat pīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā /
Gorakṣaśataka
GorŚ, 1, 60.2 api muktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryate //
GorŚ, 1, 79.2 pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 16.2 api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati //
HYP, Tṛtīya upadeshaḥ, 72.2 na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati //
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 9.1 pīyūṣaṃ śvetalaśunaṃ vṛntākaphalagṛñjane /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 60.2 jambūdvīpasamaḥ sraṣṭā pīyūṣotpattikāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 184.2 pīyūṣakoṭimṛtyughnaḥ kāmadhukkoṭyabhīṣṭadaḥ //