Occurrences

Daśakumāracarita
Harṣacarita
Suśrutasaṃhitā
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Paramānandīyanāmamālā
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Mugdhāvabodhinī

Daśakumāracarita
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Suśrutasaṃhitā
Su, Sū., 45, 91.2 madhurau bṛṃhaṇau vṛṣyau tadvatpīyūṣamoraṭau //
Śatakatraya
ŚTr, 1, 79.1 manasi vacasi kāye puṇyapīyūṣapūrṇāstribhuvanam upakāraśreṇibhiḥ prīṇayantaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 2.3 kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja //
Aṣṭāvakragīta, 18, 3.2 kutaḥ praśamapīyūṣadhārāsāram ṛte sukham //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 20.1 snigdhasmitāvalokena vācā pīyūṣakalpayā /
BhāgPur, 3, 21, 17.2 parasparaṃ tvadguṇavādasīdhupīyūṣaniryāpitadehadharmāḥ //
BhāgPur, 3, 21, 46.3 tadvyāhṛtāmṛtakalāpīyūṣaśravaṇena ca //
BhāgPur, 4, 7, 35.2 ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ /
BhāgPur, 4, 22, 23.2 viviktarucyā paritoṣa ātmani vinā harerguṇapīyūṣapānāt //
Bhāratamañjarī
BhāMañj, 1, 119.1 dāsyaṃ śrutvātha bhogibhyaḥ pīyūṣāharaṇāvadhi /
BhāMañj, 1, 135.2 jagāma śakrabhavanaṃ pīyūṣaharaṇodyataḥ //
BhāMañj, 1, 146.1 apītvaiva samādāya pīyūṣakalaśaṃ javāt /
BhāMañj, 1, 275.1 hṛdayādabhijātena svargapīyūṣavarṣiṇā /
BhāMañj, 1, 420.1 pīyūṣasyandinī dhenuriyaṃ rūpavatī muneḥ /
BhāMañj, 1, 530.1 babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ /
BhāMañj, 1, 1101.2 pīyūṣaśālinī jyotsnā candrakāntena saṃgatā //
BhāMañj, 1, 1110.1 iti pīyūṣasaṃsiktaṃ śrutvā yaudhiṣṭhiraṃ vacaḥ /
BhāMañj, 5, 187.1 uktveti bhāsvarākāraḥ pīyūṣakiraṇānanaḥ /
BhāMañj, 13, 707.1 iti saṃtoṣapīyūṣaśāntā śāpāpavedanā /
BhāMañj, 13, 1357.2 pīyūṣakiraṇottaṃsāddevādanyatra dhūrjaṭeḥ //
BhāMañj, 13, 1553.2 etāḥ pīyūṣavāhinyaḥ keṣāṃ svecchāparigrahāḥ //
BhāMañj, 14, 133.2 dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum //
Kālikāpurāṇa
KālPur, 53, 17.2 śoṣaṃ dāhaṃ tathocchādaṃ pīyūṣāsevanaṃ param //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 2.2 sadā pramodapīyūṣasindhukelikalākulam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 97.1 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat /
Tantrāloka
TĀ, 16, 26.2 yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat //
Āryāsaptaśatī
Āsapt, 2, 37.2 paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva //
Āsapt, 2, 167.1 keśaiḥ śiraso garimā maraṇaṃ pīyūṣakuṇḍapātena /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 26.1, 3.0 antarullasadacchācchabhaktipīyūṣapoṣitam //
Abhinavacintāmaṇi
ACint, 1, 8.1 śāstreṣu śramavān kriyāsu kuśalaḥ prājñaḥ sudhīḥ satyavāk dhīro roganirūpaṇaikakuśalaḥ pīyūṣahastaḥ śuciḥ /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 5.2 pīyūṣabindavaḥ petus tebhyo jātā guḍūcikā //
Caurapañcaśikā
CauP, 1, 23.1 adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm /
Gheraṇḍasaṃhitā
GherS, 3, 72.1 śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ tat pīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā /
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //