Occurrences

Ṛgveda
Amarakośa
Abhidhānacintāmaṇi
Bhāratamañjarī
Rājanighaṇṭu
Ānandakanda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā

Ṛgveda
ṚV, 2, 13, 1.2 tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam //
ṚV, 9, 110, 8.1 divaḥ pīyūṣam pūrvyaṃ yad ukthyam maho gāhād diva ā nir adhukṣata /
Amarakośa
AKośa, 1, 58.1 syāt sudharmā devasabhā pīyūṣam amṛtaṃ sudhā /
Abhidhānacintāmaṇi
AbhCint, 2, 3.2 teṣāṃ yānaṃ vimāno 'ndhaḥ pīyūṣamamṛtaṃ sudhā //
Bhāratamañjarī
BhāMañj, 1, 70.2 tatpurīṣaśca pīyūṣaṃ tvayā dhanyena bhakṣitam //
BhāMañj, 5, 395.2 pīyūṣaṃ dīyatāmasmai devo 'yaṃ kriyatāṃ varāt //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 1.0 kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam //
Ānandakanda
ĀK, 1, 20, 106.2 ghoraṃ viṣaṃ vātisukhaṃ pīyūṣamiva jīryate //
Gheraṇḍasaṃhitā
GherS, 3, 32.2 drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam //
Gorakṣaśataka
GorŚ, 1, 60.2 api muktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryate //
GorŚ, 1, 79.2 pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 16.2 api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati //
HYP, Tṛtīya upadeshaḥ, 72.2 na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati //