Occurrences

Gītagovinda

Gītagovinda
GītGov, 1, 6.1 kṣitiḥ ativipulatare tava tiṣṭhati pṛṣṭhe dharaṇidharaṇakiṇacakragariṣṭhe /
GītGov, 2, 16.1 śrījayadevabhaṇitam atisundaramohanamadhuripurūpam /
GītGov, 2, 25.2 śramajalasakalakalevarayā varamadanamadāt atilolam //
GītGov, 2, 35.1 hastasrastavilāsavaṃśam anṛjubhrūvallimat ballavī vṛndotsāridṛgantavīkṣitam atisvedārdragaṇḍasthalam /
GītGov, 3, 3.2 sāparādhatayā mām api na vāritātibhayena //
GītGov, 4, 19.2 sā manute kṛśatanuḥ atibhāram //
GītGov, 5, 4.2 patati madanaviśikhe vilapati vikalataraḥ ati //
GītGov, 5, 27.2 pramuditahṛdayam harim atisadayam namata sukṛtakamanīyam //
GītGov, 6, 16.2 rasikajanam tanutām atimuditam //
GītGov, 7, 7.1 mama maraṇam eva varam ativitathaketanā /
GītGov, 7, 13.2 srak api hṛdi hanti mām ativiṣamaśilayā //
GītGov, 7, 67.2 vahati na sā rujam atikaruṇena //
GītGov, 9, 4.1 tālaphalāt api gurum atisarasam /
GītGov, 9, 14.2 kim iti karoṣi hṛdayam atividhuram //
GītGov, 9, 16.1 śrījayadevabhaṇitam atilalitam /
GītGov, 10, 2.1 vadasi yadi kiṃcit api dantarucikaumudī harati daratimiram atighoram /
GītGov, 10, 6.2 bhavatu bhavatī iha mayi satatam anurodhinī tatra mama hṛdayam atiyatnam //
GītGov, 10, 16.2 jayati padmāvatīramaṇajayadevakavibhāratībhaṇitam atiśātam //
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
GītGov, 12, 8.1 priyaparirambhaṇarabhasavalitam iva pulakitam atiduravāpam /
GītGov, 12, 14.1 mām ativiphalaruṣā vikalīkṛtam avalokitum adhunā idam /