Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 78.1 tasmād asmān nivartasva saṃkalpād atibhīṣaṇāt /
BKŚS, 2, 80.2 vañcaya tvam api kṣipram atyāsannaphalo hy asau //
BKŚS, 3, 65.2 atiprasāda ity uktvā abravīt surasamañjarī //
BKŚS, 4, 5.2 atyāsanno 'ticapalaḥ ko na dahyeta vahninā //
BKŚS, 4, 5.2 atyāsanno 'ticapalaḥ ko na dahyeta vahninā //
BKŚS, 5, 80.1 atiharṣaparītatvād vitantrīparivādinīḥ /
BKŚS, 7, 5.1 ehīti sā nṛpeṇoktā na atimantharavikramā /
BKŚS, 8, 25.1 nātidūram atikramya kṛcchrāl labdhāntarāḥ pathi /
BKŚS, 9, 16.2 atyāścaryam idaṃ paśya padakoṭīś caturdaśa //
BKŚS, 9, 59.2 nātidūram atikramya kvacit tuṅgatarau vane //
BKŚS, 10, 211.1 tan mitram atikaṣṭād yad vyasanāt kila rakṣati /
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 13, 25.1 tam atyāsannam āsīnam atimātrapriyaṃvadam /
BKŚS, 14, 58.1 āgaccha taṃ mamābhyāśam alaṃ sthitvātidūrataḥ /
BKŚS, 15, 4.1 athoktaṃ tena matto 'sti bhavān evātipaṇḍitaḥ /
BKŚS, 15, 35.1 gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ /
BKŚS, 15, 58.2 bhāryayā yo 'tisaubhāgyād gṛhād api nirākṛtaḥ //
BKŚS, 15, 112.1 tasmān naivātinirbandhān nivartante sma te yadā /
BKŚS, 16, 5.1 kaṃcic cādhvānam ākramya deśe nātighanadrume /
BKŚS, 17, 92.1 tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā /
BKŚS, 17, 177.1 yad ahaṃ grāhitas tena vijñānam atimānuṣam /
BKŚS, 18, 13.1 tenātivinayenāsya lokabāhyena pārthivaḥ /
BKŚS, 18, 41.2 asārasya hi jāyante naṭasyātyutkaṭā rasāḥ //
BKŚS, 18, 274.1 atha nātisamīpasthaḥ paritrastaḥ parastriyāḥ /
BKŚS, 18, 374.2 naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām //
BKŚS, 18, 419.1 te 'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ /
BKŚS, 18, 450.2 bhujaṃgasyātisaṃkṣiptām adrākṣaṃ padavīṃ tataḥ //
BKŚS, 18, 524.2 nāmamātrakathā nāti citraṃ hi tapasaḥ phalam //
BKŚS, 18, 541.1 taṃ cāham atisatkāram amanye 'tiviḍambanām /
BKŚS, 18, 541.1 taṃ cāham atisatkāram amanye 'tiviḍambanām /
BKŚS, 18, 587.1 sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram /
BKŚS, 18, 639.2 kuṭumbapālanālāpas tava jāto 'tidurbhagaḥ //
BKŚS, 19, 10.1 so 'tha grāmeyakeneva dhiyā dhūrto 'tisaṃdhitaḥ /
BKŚS, 19, 77.2 citre nyastāpi sā tena citte nyastātirāgiṇā //
BKŚS, 20, 89.1 varaṃ cātitiraskāro bālānāṃ nātilālanā /
BKŚS, 20, 89.1 varaṃ cātitiraskāro bālānāṃ nātilālanā /
BKŚS, 20, 327.1 prāpya cāticirāc campām ahaṃ dattakaveśmani /
BKŚS, 20, 397.2 so 'tidūreṇa vicchinnaḥ katham asmān dahed iti //
BKŚS, 21, 70.1 tat sukhopanataṃ caitad anindyam atibhūri ca /
BKŚS, 22, 14.2 tatprayuktātisatkārau yayatuḥ svagṛhān prati //
BKŚS, 22, 55.2 idam apy atidurbaddhaṃ savyājam iva vācakam //
BKŚS, 22, 171.1 tayoktam atimugdho vā dhūrto vā bhagavann asi /
BKŚS, 22, 235.2 ratnaṃ nātimahāmūlyam iti cainam abhāṣata //
BKŚS, 22, 310.1 tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ /
BKŚS, 23, 74.2 dūreṇa hy atinindāyā duḥkhahetur atistutiḥ //
BKŚS, 24, 46.1 tataḥ pravādite tasmin pragīte cātimānuṣam /
BKŚS, 25, 3.1 asau tu sāyam āgatya nātisvābhāvikākṛtiḥ /
BKŚS, 27, 79.1 asyās tv āsīd aputrāyā draviṇasyātibhūriṇaḥ /
BKŚS, 28, 60.2 vījyamānā vacobhiś ca sāntvyamānātikomalaiḥ //