Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Mātṛkābhedatantra
Skandapurāṇa
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 1, 9, 64.2 bubudhe parameśānaṃ purataḥ samavasthitam //
KūPur, 1, 21, 69.1 yakṣyāmi parameśānaṃ viṣṇuṃ padmadalekṣaṇam /
Liṅgapurāṇa
LiPur, 1, 29, 6.2 dhūrjaṭiḥ parameśāno bhagavānnīlalohitaḥ //
LiPur, 1, 36, 71.1 prasīda parameśāna durlabhā durjanairdvija /
LiPur, 1, 79, 25.1 arcitaṃ parameśānaṃ bhavaṃ śarvamumāpatim /
LiPur, 1, 92, 11.2 uktavānparameśānaḥ pārvatyāḥ prītaye bhavaḥ //
LiPur, 1, 96, 76.1 tuṣṭāva parameśānaṃ haristaṃ lalitākṣaraiḥ /
LiPur, 1, 102, 7.1 sa evaṃ parameśānaḥ svayaṃ ca varayiṣyati /
LiPur, 1, 102, 11.2 tuṣṭāva parameśānaṃ pārvatī parameśvaram //
LiPur, 1, 107, 29.1 taṃ dṛṣṭvā parameśānaṃ śakrarūpadharaṃ śivam /
LiPur, 2, 8, 12.1 labdhavānparameśānācchaṅkarātparamātmanaḥ /
Mātṛkābhedatantra
MBhT, 3, 17.3 vada me parameśāna homakuṇḍaṃ tu kīdṛśam //
MBhT, 4, 6.2 vada me parameśāna iti me saṃśayo hṛdi //
MBhT, 14, 11.2 vada me parameśāna divyavīrasya lakṣaṇam /
Skandapurāṇa
SkPur, 13, 4.2 vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā //
SkPur, 13, 40.1 sa buddhvā parameśānaṃ śīghramutthāya sādaram /
SkPur, 13, 55.1 te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam /
Tantrāloka
TĀ, 3, 3.1 ato 'sau parameśānaḥ svātmavyomanyanargalaḥ /
TĀ, 4, 47.1 sa caiṣa parameśānaśuddhavidyāvijṛmbhitam /
TĀ, 4, 198.1 tathaiva parameśānaniyatipravijṛmbhaṇāt /
TĀ, 4, 203.1 yaṃ kaṃcitparameśānaśaktipātapavitritam /
TĀ, 6, 189.2 ete ca parameśānaśaktitvādviśvavartinaḥ //
TĀ, 11, 116.1 taditthaṃ parameśāno viśvarūpaḥ pragīyate /
Ānandakanda
ĀK, 1, 1, 1.2 prasannaṃ parameśānaṃ jagadānandakāraṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 36.2 vyāpinaṃ parameśānamastauṣamabhayapradam //
SkPur (Rkh), Revākhaṇḍa, 221, 25.2 pūjayetparameśānaṃ sa pāpaiḥ parimucyate //