Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Nirukta
Carakasaṃhitā
Mahābhārata
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gorakṣaśataka
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Nirukta
N, 1, 5, 23.0 agastya indrāya havir nirūpya marudbhyaḥ saṃpraditsāṃcakāra //
Carakasaṃhitā
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Mahābhārata
MBh, 12, 236, 22.3 sadyaskārāṃ nirūpyeṣṭiṃ sarvavedasadakṣiṇām //
Amaruśataka
AmaruŚ, 1, 80.2 dṛṣṭenaiva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 19.1 eṣitvā samyag eṣiṇyā paritaḥ sunirūpitam /
Bodhicaryāvatāra
BoCA, 5, 38.1 saredapasaredvāpi puraḥ paścān nirūpya ca /
BoCA, 5, 40.1 nirūpyaḥ sarvayatnena cittamattadvipastathā /
BoCA, 5, 104.2 ākāśagarbhe sūtre ca mūlāpattīrnirūpayet //
BoCA, 7, 47.1 pūrvaṃ nirūpya sāmagrīmārabhen nārabheta vā /
BoCA, 8, 104.2 jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu //
BoCA, 8, 161.2 kadāyaṃ kiṃ karotīti chalamasya nirūpaya //
BoCA, 9, 144.2 āyāti tatkutaḥ kutra yāti ceti nirūpyatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 40.1 śrāntā cātropaviṣṭā sā tathā cedaṃ nirūpyatām /
BKŚS, 9, 42.1 evaṃ nirūpayantaś ca saptaparṇatalād vayam /
BKŚS, 9, 59.1 evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ /
BKŚS, 15, 137.1 gatvā ca stokam adhvānaṃ gokhurālīṃ nirūpayan /
BKŚS, 16, 93.2 utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam //
BKŚS, 19, 166.2 gāḍham āliṅgya tenāpi ciraṃ prītyā nirūpitaḥ //
BKŚS, 28, 42.1 atha prāsādam āruhya rājamārgaṃ nirūpayan /
Daśakumāracarita
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
DKCar, 2, 2, 358.1 nirūpya cāhaṃ putram evaṃgatamasyāṃ velāyāmanudhāvāmi //
DKCar, 2, 3, 113.1 tataśca gahanataram udaropacitaratnavedikaṃ mādhavīlatāmaṇḍapam īṣadvivṛtasamudgakonmiṣitabhāsā dīpavartyā nyarūpayam //
Kirātārjunīya
Kir, 6, 36.2 caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim //
Kātyāyanasmṛti
KātySmṛ, 1, 48.1 deśasyānumatenaiva vyavasthā yā nirūpitā /
KātySmṛ, 1, 279.2 vimṛśya brāhmaṇaiḥ sārdhaṃ patradoṣān nirūpayet //
KātySmṛ, 1, 644.1 avijñātopalabdhyarthaṃ dānaṃ yatra nirūpitam /
KātySmṛ, 1, 884.1 dhanaṃ patraniviṣṭaṃ tu dharmārthaṃ ca nirūpitam /
Kūrmapurāṇa
KūPur, 1, 3, 9.1 prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā dvijaḥ /
KūPur, 2, 28, 4.1 prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ /
Matsyapurāṇa
MPur, 150, 80.2 sa tāṃ nirūpya vegena kujambhāya mumoca ha //
MPur, 154, 176.2 harṣasthāne'pi mahati tvayā duḥkhaṃ nirūpyate /
MPur, 160, 6.2 śṛṇu tāraka śāstrārthastava caiva nirūpyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 19.0 tatra kṣapaṇīyaprāpaṇīyābhāvāt sādhakāvasthāś ceha nirūpyante na tato 'nyasyeti //
Saṃvitsiddhi
SaṃSi, 1, 102.2 tat kena hetunā seyam anyaiva na nirūpyate //
Suśrutasaṃhitā
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Nid., 5, 15.1 sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.3 avayavārthastu viṣiṇvanti viṣayiṇam avabadhnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat /
STKau zu SāṃKār, 5.2, 2.13 tatra pratyakṣakāryatvād anumānaṃ pratyakṣād anantaraṃ nirūpaṇīyam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 4, 3.0 idānīṃ kāryakāraṇabuddhī nirūpayati //
Viṣṇupurāṇa
ViPur, 1, 13, 68.1 tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ /
ViPur, 1, 16, 8.1 digdantināṃ dantabhūmiṃ sa ca kasmān nirūpitaḥ /
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 31.1 kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ /
BhāgPur, 1, 5, 22.2 avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam //
BhāgPur, 1, 5, 23.2 nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām //
BhāgPur, 1, 15, 16.2 astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi //
BhāgPur, 1, 15, 39.2 prājāpatyāṃ nirūpyeṣṭim agnīn apibadīśvaraḥ //
BhāgPur, 1, 18, 34.1 brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ /
BhāgPur, 3, 11, 12.2 saṃvatsaraśataṃ nṛṇāṃ paramāyur nirūpitam //
BhāgPur, 3, 11, 19.3 divyair dvādaśabhir varṣaiḥ sāvadhānaṃ nirūpitam //
BhāgPur, 4, 1, 61.2 āgneyya iṣṭayo yajñe nirūpyante 'gnayas tu te //
BhāgPur, 4, 3, 14.2 tvayātmano 'rdhe 'ham adabhracakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ //
BhāgPur, 4, 14, 11.1 nirūpitaḥ prajāpālaḥ sa jighāṃsati vai prajāḥ /
BhāgPur, 4, 27, 28.1 mayā nirūpitastubhyaṃ patirātmasamādhinā /
BhāgPur, 10, 2, 36.1 na nāmarūpe guṇajanmakarmabhir nirūpitavye tava tasya sākṣiṇaḥ /
BhāgPur, 10, 5, 19.1 gopāngokularakṣāyāṃ nirūpya mathurāṃ gataḥ /
BhāgPur, 11, 19, 45.1 eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ /
Hitopadeśa
Hitop, 1, 5.6 tan nirūpyatāṃ tāvat /
Hitop, 1, 8.1 tan nirūpayāmi tāvat /
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 1, 82.3 chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ sarvaṃ khalasya caritaṃ maśakaḥ karoti //
Hitop, 1, 184.5 tato laghupatanakena sudūraṃ nirūpya bhayahetur na ko 'py avalambitaḥ /
Hitop, 1, 188.11 tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ /
Hitop, 3, 36.1 rājābravīd bhavatu kāraṇam atra paścān nirūpaṇīyam /
Hitop, 3, 36.2 samprati yat kartavyaṃ tan nirūpyatām /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 102.17 vartanaviniyogaś ca rājñā sunibhṛtaṃ nirūpitaḥ /
Hitop, 3, 102.30 tad aham api gatvā kim etad iti nirūpayāmi /
Kathāsaritsāgara
KSS, 1, 5, 18.1 nirūpya kathayāmyetadityuktvā nirgataṃ ca mām /
KSS, 2, 3, 16.2 asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām //
KSS, 2, 5, 176.1 prātaśca rājādhikṛtairetya yāvannirūpyate /
KSS, 5, 1, 142.2 sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām //
KSS, 5, 2, 175.1 te tannirūpya jagadur nedṛśo deva śakyate /
Kṛṣiparāśara
KṛṣiPar, 1, 28.2 anena mānena tu vatsarasya nirūpya nīraṃ kṛṣikarma kāryam //
KṛṣiPar, 1, 48.3 vaiśākhaśuklapratipattithau vṛṣṭiṃ nirūpayet //
KṛṣiPar, 1, 50.1 prātarutthāya sahasā tadaṅkaṃ tu nirūpayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 71.2 asāre khalu saṃsāre sāram ekaṃ nirūpitam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 24.1 ata eva yājñavalkyaḥ cūḍāntān saṃskārān nirūpyāha /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.1 agniparicaryā hārītaśaṅkhalikhitayamair nirūpitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 437.0 atha gṛhasthāśramaṃ nirūpayituṃ tadadhikārahetu snānam ādau nirūpyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 437.0 atha gṛhasthāśramaṃ nirūpayituṃ tadadhikārahetu snānam ādau nirūpyate //
Rasaratnākara
RRĀ, R.kh., 6, 26.2 ūrdhvapātraṃ nirūpyātha secayedamlakena tat //
Rasārṇava
RArṇ, 10, 9.0 evaṃ pañcavidhā devi rasabhedā nirūpitāḥ //
Rājanighaṇṭu
RājNigh, Pipp., 31.2 rūkṣaṃ sarvahitaṃ kṛṣṇaṃ saptabhūkhyaṃ nirūpitam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 20.1 te ca saṃskārā nirūpitāḥ /
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 23.0 yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Utt., 39, 43.2, 2.0 tavakṣīryādīnāṃ pratyekaṃ triphalāṅgatvena rasāyanāni nirūpyāṇi //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 24.0 evam upapattiparighaṭitatattvapratyabhijñānāya sābhijñānam upāyaṃ nirūpayati //
SpandaKārNir zu SpandaKār, 1, 11.2, 9.0 atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati //
SpandaKārNir zu SpandaKār, 1, 16.2, 17.0 evam aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 4.0 evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 5.0 prasiddhaprabhāvasvanāmodīraṇāt sambhāvanāpratyayenārthinaḥ pravartayan gūhanīyatayā mahāphalatām asya śāstrasya nirūpayati śāstrakāraḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 4.0 punarapi ca nirūpyante rāyo dravyasya dhārāḥ prapātāḥ //
Tantrasāra
TantraS, 1, 14.0 tadantargataś cārthaḥ saṃkalayyāśakyo nirūpayitum //
TantraS, 6, 5.1 tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ //
TantraS, 8, 26.0 evaṃ kalāditattvānāṃ dharāntānām api dvairūpyaṃ nirūpyam //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 28.0 evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 9, 50.0 yac ca sarvāntarbhūtaṃ pūrṇarūpaṃ tat turyātītaṃ sarvātītaṃ mahāpracayaṃ ca nirūpayanti //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 21, 1.0 evaṃ samastaṃ nityaṃ naimittikaṃ karma nirūpitam //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
TantraS, Dvāviṃśam āhnikam, 51.0 viśrāntirūḍhis tu saṃvidyāgaḥ prāg eva nirūpitaḥ //
Tantrāloka
TĀ, 1, 30.2 tata eva samucchedyamityāvṛttyā nirūpitam //
TĀ, 1, 113.2 aikyena cakrago bhedastatra tatra nirūpitaḥ //
TĀ, 1, 130.2 devāndevayajo yāntītyādi tena nyarūpyata //
TĀ, 1, 171.2 tayā ca jhaṭiti jñeyasamāpattirnirūpyate //
TĀ, 1, 196.1 tata eva dvitīye 'smin adhikāre nyarūpyata /
TĀ, 1, 219.2 anyopāyātra tūccārarahitatvaṃ nyarūpayat //
TĀ, 1, 224.1 dvaitaśāstre mataṅgādau cāpyetat sunirūpitam /
TĀ, 1, 292.1 karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate /
TĀ, 1, 325.1 mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam /
TĀ, 1, 329.2 athāsya lakṣaṇāvekṣe nirūpyete yathākramam //
TĀ, 3, 220.1 nirūpito 'yamarthaḥ śrīsiddhayogīśvarīmate /
TĀ, 3, 226.1 visargaśaktirviśvasya kāraṇaṃ ca nirūpitā /
TĀ, 4, 204.2 udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam //
TĀ, 4, 252.1 yato yadyapi devena vedādyapi nirūpitam /
TĀ, 5, 1.1 āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat //
TĀ, 5, 40.2 iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat //
TĀ, 5, 41.1 ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat /
TĀ, 5, 43.1 atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā /
TĀ, 5, 87.2 visargāntapadātītaṃ prāntakoṭinirūpitam //
TĀ, 6, 73.1 krūratā saumyatā vābhisandherapi nirūpitā /
TĀ, 6, 129.2 viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate //
TĀ, 6, 211.2 uktaḥ samānagaḥ kāla udāne tu nirūpyate //
TĀ, 7, 38.1 vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ /
TĀ, 7, 66.1 dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate /
TĀ, 8, 2.2 mūrtivaicitryajastajjo deśādhvātha nirūpyate //
TĀ, 8, 5.1 tatrādhvaivaṃ nirūpyo 'yaṃ yatastatprakriyākramam /
TĀ, 8, 11.1 evaṃ śivatvamāpannamiti matvā nyarūpyata /
TĀ, 8, 67.2 evaṃ sthito vibhāgo 'tra varṣasiddhyai nirūpyate //
TĀ, 8, 71.2 dvātriṃśacca catustriṃśatsahasrāṇi nirūpite //
TĀ, 8, 104.2 saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ //
TĀ, 8, 155.2 brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam //
TĀ, 8, 162.2 sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat //
TĀ, 8, 317.2 eka ūrdhve ca pañceti dvādaśaite nirūpitāḥ //
TĀ, 8, 359.1 śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā /
TĀ, 8, 362.1 asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ /
TĀ, 11, 43.2 adhunā mātṛbhāgasthaṃ rūpaṃ tredhā nirūpyate //
TĀ, 11, 50.2 tatra śaktiparispandastāvān prāk ca nirūpitaḥ //
TĀ, 11, 55.1 tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ /
TĀ, 11, 72.2 ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ //
TĀ, 16, 1.1 atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ /
TĀ, 16, 1.1 atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ /
TĀ, 16, 4.2 asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ //
TĀ, 16, 147.1 uktaṃ tatpadamantreṣu kalāsvatha nirūpyate /
TĀ, 16, 237.2 iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat //
TĀ, 16, 261.2 ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate //
TĀ, 17, 18.2 āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam //
TĀ, 19, 1.1 atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate /
TĀ, 19, 7.2 kuryādutkramaṇaṃ śrīmadgahvare ca nirūpitam //
TĀ, 19, 9.2 pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam //
TĀ, 20, 6.2 sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
VNSūtraV zu VNSūtra, 2.1, 3.0 ity anayā uktibhaṅgyā tulyakālakathanopadeśam uktvā idānīṃ pustakakathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 3.1, 1.0 śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate //
VNSūtraV zu VNSūtra, 4.1, 19.0 dvayavigalanena paratattvāvasthitiṃ yugmacarcāgamanikayā iha uktvā tadanu saṃghaṭṭakathāsākṣātkāro nirūpyate //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 8.1, 8.0 evaṃ niravakāśabhaṅgyā rasatritayacarcāsampradāyaṃ nirūpya idānīṃ devīcatuṣṭayakathāsākṣātkāraḥ prakāśyate //
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
VNSūtraV zu VNSūtra, 10.1, 4.0 ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti //
VNSūtraV zu VNSūtra, 11.1, 4.0 caryāpañcakakramaṃ ca vitatya nirūpayāmi //
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
VNSūtraV zu VNSūtra, 13.1, 9.0 anāhataś ca bāhurūpāmbikāśaktir yā āgame nirūpitā tatsvarūpaḥ svapnaḥ //
Āryāsaptaśatī
Āsapt, 2, 323.1 na nirūpito 'si sakhyā niyataṃ netratribhāgamātreṇa /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 12.0 ity athaiṣāṃ malānāṃ tu bandhakatvaṃ nirūpyate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 19.0 ity evaṃ mṛtyujittantrabhaṭṭārakanirūpitaiḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 2.0 pratyekam ādimadhyāntarūpaṃ bhaṅgyā nirūpitam //
Śyainikaśāstra
Śyainikaśāstra, 3, 1.2 ekāpi cāṣṭadhā saiṣā bahudhātra nirūpyate //
Śyainikaśāstra, 3, 78.2 tenāṣṭamī mṛgavyaiṣā śyenapātā nirūpitā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
Gorakṣaśataka
GorŚ, 1, 66.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 41.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 2.0 tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt //
Rasakāmadhenu
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 11.2, 4.0 tattadviḍasamāyuktā sūtajāraṇārthaṃ prāṅnirūpitaviḍamiśritā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 41.2 tadekāśītisāhasraṃ saṃkhyayā vai nirūpitam //
Sātvatatantra
SātT, 4, 74.1 bhaktānāṃ lakṣaṇaṃ hy etat sāmānyena nirūpitam /
SātT, 4, 89.1 sādhanena mayā bāla bhaktibhedo nirūpitaḥ /
SātT, 9, 33.2 yajñe vadho 'vadhaś caiva vedavidbhir nirūpitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 7, 1.1 athauṣadhīkaraṇaṃ nirūpyate /