Occurrences

Mahābhārata
Amaruśataka
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Gītagovinda
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Mahābhārata
MBh, 1, 136, 18.4 niścerur vaṭamūle te nidrāmudritalocanāḥ /
Amaruśataka
AmaruŚ, 1, 48.1 mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarudvegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ /
Bhallaṭaśataka
BhallŚ, 1, 68.2 mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā //
Daśakumāracarita
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 2, 2, 317.1 sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kātyāyanasmṛti
KātySmṛ, 1, 48.2 likhitā tu sadā dhāryā mudritā rājamudrayā //
Liṅgapurāṇa
LiPur, 2, 24, 33.1 ārārtidīpādīṃścaiva dhenumudrāmudritāni kavacenāvaguṇṭhitāni ṣaṣṭhena rakṣitāni liṅge ca liṅgasyādhaḥ sādhāraṇaṃ ca darśayet //
Matsyapurāṇa
MPur, 117, 7.0 sālaktakair apsarasāṃ mudritaṃ caraṇaiḥ kvacit //
Bhāratamañjarī
BhāMañj, 9, 71.2 saṃkrandanāni yativibhramamudritāni tasyai namo 'stu satataṃ bhavitavyatāyai //
BhāMañj, 11, 100.1 svakarmamudrite loke niyatau pralayodadhau /
BhāMañj, 13, 712.1 asamāptasvakāryāṇāmāyuḥ svalpam amudritam /
BhāMañj, 13, 1224.2 svakarmamudrito lokaḥ prāpnotyeva bhavābhavam //
Gītagovinda
GītGov, 1, 30.1 padmāpayodharataṭīparirambhalagnakāśmīramudritam uraḥ madhusūdanasya /
Narmamālā
KṣNarm, 2, 97.2 baddhaṃ mayā tatkalatraṃ mudritaṃ sakalaṃ gṛham //
Rasahṛdayatantra
RHT, 16, 19.2 uttānaikā kāryā niśchidrā chidramudritā ca tanau //
Rasamañjarī
RMañj, 6, 68.2 pūrayetkupikāṃ tena mudrayitvā viśoṣayet //
RMañj, 6, 231.1 bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /
RMañj, 6, 289.2 mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte //
RMañj, 6, 290.1 piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet /
Rasaprakāśasudhākara
RPSudh, 1, 63.1 pidhānena yathā samyak mudritaṃ mṛtsnayā khalu /
RPSudh, 1, 83.1 saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā /
RPSudh, 1, 128.1 bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /
RPSudh, 2, 39.2 aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //
RPSudh, 2, 40.1 lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham /
RPSudh, 2, 47.1 vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /
RPSudh, 8, 27.2 cūrṇairetaiḥ śaṃkhamāpūritaṃ vai bhāṇḍe sthāpyaṃ mudritavyaṃ prayatnāt //
RPSudh, 10, 45.1 mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /
RPSudh, 11, 80.1 kācakūpyāṃ vinikṣipya mudrayetkūpikāmukhaṃ /
RPSudh, 11, 119.1 andhitaṃ tāmrapātreṇa mudritaṃ sudṛḍhaṃ kṛtam /
RPSudh, 11, 130.1 mudritavyā prayatnena govare puṭake nyaset /
Rasaratnasamuccaya
RRS, 2, 132.1 rāmavat somasenānīr mudrite 'pi tathākṣaram /
Rasaratnākara
RRĀ, V.kh., 19, 106.1 dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /
Rasendracintāmaṇi
RCint, 2, 29.2 ācchādya mudrayitvā divasatritayaṃ pacedvidhinā //
RCint, 7, 86.2 mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //
Rasārṇava
RArṇ, 12, 209.2 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām //
Tantrāloka
TĀ, 3, 269.2 parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ //
Ānandakanda
ĀK, 1, 20, 93.2 nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca //
ĀK, 1, 23, 415.1 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām /
Āryāsaptaśatī
Āsapt, 2, 202.1 gurugarjisāndravidyudbhayamudritakarṇacakṣuṣāṃ purataḥ /
Āsapt, 2, 264.2 kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 98.1 kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /
ŚdhSaṃh, 2, 12, 101.2 mudrayettena kalkena varāṭānāṃ mukhāni ca //
ŚdhSaṃh, 2, 12, 261.2 piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 16.1 khaṭīpuṭaṃ śivībhaktaṃ samyaṅniṣpiṣya mudrayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 3.0 malayūḥ kāṣṭhodumbarikā paścāduktadravyacūrṇaṃ tadupari adhaśca dattvā saṃmardya mṛṇmūṣāyāṃ mudrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallī tāmbūlavallī tasyāḥ patrarasena ghṛṣṭo marditaḥ pāradaḥ karkoṭīkandagarbhitaḥ san mṛṇmūṣāsampuṭe nirudhya mudrayitvā gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 7.0 paścādbhūdharayantre mṛṇmayamūṣāsampuṭodare kṣiptaṃ mudritaṃ ca sakalaṃ dravyaṃ pācitamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
Bhāvaprakāśa
BhPr, 7, 3, 26.1 puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe /
BhPr, 7, 3, 32.2 kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //
BhPr, 7, 3, 42.0 yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //
BhPr, 7, 3, 185.2 savastrakuṭṭitamṛdā mudrayedanayormukham //
BhPr, 7, 3, 186.1 saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet /
BhPr, 7, 3, 186.1 saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet /
Gorakṣaśataka
GorŚ, 1, 68.1 khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 tadgolakasamaṃ gandhakam adharottaraṃ dadyāt ūrdhvādhaḥ sa eva madhye mudrayitvā triṃśadvanopalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.2 haṃḍikāyāṃ śarāveṇa mudrayitvā vidhānataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 upari pātraṃ dattvā mudrayitvā tadupari gomayaṃ jalaṃ kiṃcit pradātavyaṃ yāmadvayaṃ cullyāṃ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
Haribhaktivilāsa
HBhVil, 5, 463.2 ye kecic caiva pāṣāṇā viṣṇucakreṇa mudritāḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 42.1 khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
Mugdhāvabodhinī
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
Rasasaṃketakalikā
RSK, 1, 40.2 śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ //
Rasārṇavakalpa
RAK, 1, 71.2 tasyā madhye niveśayedidaṃ mudrayantu sudṛḍhaṃ kūpikāmukham //
RAK, 1, 372.1 kācacūrṇaṃ punardattvā mudrayenmūṣikāṃ tataḥ /
Yogaratnākara
YRā, Dh., 60.1 mudrayedvadanaṃ tasya mṛdā saṃśoṣya tatpunaḥ /
YRā, Dh., 245.1 taṃ golaṃ mudrayetsamyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /
YRā, Dh., 360.1 viṣagranthiṃ male nyasya māhiṣe dṛḍhamudritam /