Occurrences

Liṅgapurāṇa
Madanapālanighaṇṭu
Rasārṇava
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa

Liṅgapurāṇa
LiPur, 2, 27, 66.1 śaktikā śaktigarbhā ca parā caiva parāparā /
Madanapālanighaṇṭu
MPālNigh, 2, 22.2 avākpuṣpītvaticchatrā śvetikā māgadhī parā //
Rasārṇava
RArṇ, 2, 62.2 mālinī hemaśaktiśca parā śaktirbalā smṛtā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
Tantrāloka
TĀ, 3, 70.2 mahāḍāmarake yāge śrīparā mastake tathā //
TĀ, 5, 25.1 parā parāparā ceyamaparā ca sadoditā /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 20.3 yā cādyā paramā vidyā dvitīyā bhairavī parā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
Ānandakanda
ĀK, 1, 2, 130.1 hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 3.0 parā bhaṭṭārikā saiva kumārīti prakīrtitā //
ŚSūtraV zu ŚSūtra, 1, 20.1, 1.0 parā bhaṭṭārikā saṃvidicchāśaktipuraḥsaram //
Haribhaktivilāsa
HBhVil, 2, 75.2 indhikā dīpikā caiva recikā mocikā parā //
HBhVil, 5, 109.1 ramomā kledinī klinnā vasudā vasudhā parā /