Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaratnākara
Spandakārikānirṇaya
Tantrasāra
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
Mahābhārata
MBh, 1, 205, 29.4 kriyate svīkṛte rājan na hi ced ātmanā vratam /
MBh, 3, 34, 67.2 nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ //
Rāmāyaṇa
Rām, Ki, 54, 3.2 dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ //
Bodhicaryāvatāra
BoCA, 5, 61.1 na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 3.2 svīkṛtāś ca yathā vadhvas tathā naḥ kathyatām iti //
BKŚS, 4, 36.2 tataḥ svīkṛtasarvasvau devarau me kva yāsyataḥ //
BKŚS, 17, 175.1 agrajo 'varajāṃ bhāryāṃ svīkurvan na praduṣyati /
BKŚS, 18, 661.2 sa ca yauvanamūḍhatvāt svīkṛto gaṅgadattayā //
BKŚS, 18, 662.1 tayā ca svīkṛtasvasya gacchato mātulālayam /
BKŚS, 20, 342.2 prasahya svīkariṣyāmi kṛṣṇām iva dhanaṃjayaḥ //
BKŚS, 21, 112.1 durlabhaḥ sulabhībhūtas tasmāt svīkriyatām ayam /
BKŚS, 22, 226.1 yadi cāsti mayi prītis tataḥ svīkriyatām asau /
BKŚS, 26, 42.2 acirāt svīkariṣyāmi krośatāṃ tvādṛśām iti //
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 103.1 tadardhaṃ sabhikāya sabhyebhyaśca dattvārdhaṃ svīkṛtyodatiṣṭham //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 196.0 anenaiva saha bālikeyaṃ svīkartavyā iti //
Kirātārjunīya
Kir, 2, 27.1 sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam /
Viṣṇupurāṇa
ViPur, 4, 13, 155.1 ato 'ham asya ṣoḍaśastrīsahasraparigrahād asamartho dhāraṇe katham etat satyabhāmā svīkaroti //
Viṣṇusmṛti
ViSmṛ, 28, 34.1 evaṃ vedaṃ vedau vedān vā svīkuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 5.1 āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanam /
Bhāratamañjarī
BhāMañj, 1, 707.1 svīkṛtya prakṛtīstāta pāṇḍordāyādyamīhate /
BhāMañj, 1, 718.1 saṃpratyartho 'smadāyattaḥ prajāḥ svīkuru pāṇḍuvat /
BhāMañj, 11, 42.1 bodhitaḥ sahasā tena saṃbhramasvīkṛtāyudhaḥ /
BhāMañj, 13, 187.1 abhinandya nijaṃ rājyaṃ svīkṛtya prakṛtīstathā /
BhāMañj, 13, 1074.2 sabhāyāṃ janakaṃ cakre raśmibhiḥ svīkṛtāntaram //
Hitopadeśa
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Kathāsaritsāgara
KSS, 1, 5, 40.2 viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam //
KSS, 2, 2, 188.2 ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam //
KSS, 2, 3, 24.2 nītvā caṇḍamahāseno baddhvā svīkartumicchati //
KSS, 2, 3, 30.1 sa hi prabhāvavānrājā svīkāryaśca tava prabho /
KSS, 2, 5, 8.2 sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā //
KSS, 3, 1, 76.2 tyajāmi tāṃ devakule svīkarotu tataḥ prabhuḥ //
KSS, 3, 4, 42.2 pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat //
KSS, 3, 4, 79.1 svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām /
KSS, 3, 5, 40.2 prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat //
KSS, 3, 5, 45.2 tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca //
KSS, 3, 5, 78.2 svīcakre sa kamapyekaṃ rājaputram upāsakam //
KSS, 3, 6, 2.2 upāyasvīkṛtās te ca naiva vyabhicaranti me //
KSS, 4, 2, 187.2 mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ //
KSS, 4, 2, 195.2 unmocyāmbāṃ ca gacchāmi svīkurudhvam itaḥ sudhām //
KSS, 5, 2, 261.1 vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 14.2 svīkṛtya puṃsprayuktasya karaṇasyaiti karmatām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
Narmamālā
KṣNarm, 1, 90.1 svīkṛtairiha dānena pañcaṣaiścākrikāśivaiḥ /
Rasahṛdayatantra
RHT, 11, 1.2 svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /
Rasaratnākara
RRĀ, Ras.kh., 2, 136.2 chede niryāti raktaṃ cet tān svīkuryāt prayatnataḥ //
RRĀ, Ras.kh., 8, 115.1 divyaṃ kanyāpañcaśataṃ parivāreṇa svīkuru /
RRĀ, V.kh., 10, 9.2 patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 3.0 evaṃ ca na kenacid anyena vyatiriktena vastunā bādhyate sarvasmin svātmanaḥ svīkṛtatvāt //
Tantrasāra
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.2 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.3 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 3.0 saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity abhihitā //
VNSūtraV zu VNSūtra, 13.1, 22.0 khasvaras tu kham api bhāvaśūnyam api svena rāti vyāpnoti svīkaroti ādatte iti khasvaraḥ //
Ānandakanda
ĀK, 1, 2, 191.1 svīkurvīta prasādaṃ ca yatheṣṭaṃ surasevite /
ĀK, 1, 11, 37.2 divyāni snānapānāni svīkurvāṇo muhurmuhuḥ //
ĀK, 1, 15, 325.2 svīkṛtaṃ ca mayā kānte cidānandātmakāmṛtam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 57.1, 8.0 ekīyamataṃ vacanabhaṅgyā svīkurvannāha gaurava ityādi //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 26, 57.1, 9.0 etena gaurave lāghave cāvaratvaṃ lavaṇasya svīkurvan gaurave 'vara ityanenāmlakaṭutiktebhyo gurutvaṃ svīkaroti lavaṇasya lāghave cāvara ityanenāmlādapi laghuno 'lpaṃ lāghavaṃ lavaṇasya svīkaroti //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 82.0 tasmāt pañcaiva saṃskārā anenātra svīkṛtāḥ //
Mugdhāvabodhinī
MuA zu RHT, 11, 2.1, 2.0 ādau haimapraśaṃsām āha svīkṛtyetyādi //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 225, 2.2 vavre te svīkṛtā tena daśavarṣāṇi taṃ śritā //