Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika

Mahābhārata
MBh, 1, 158, 6.2 visphārayan dhanur ghoram idaṃ vacanam abravīt //
MBh, 3, 12, 20.1 sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ /
MBh, 4, 48, 21.2 visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtānyacodayat //
MBh, 4, 53, 25.1 visphārya sumahaccāpaṃ hemapṛṣṭhaṃ durāsadam /
MBh, 4, 53, 33.2 sa visphārya dhanuścitraṃ meghastanitanisvanam //
MBh, 4, 54, 16.1 tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ /
MBh, 4, 58, 2.2 visphārayantaścāpāni balavanti dṛḍhāni ca //
MBh, 5, 26, 24.1 gāṇḍīvavisphāritaśabdam ājāv aśṛṇvānā dhārtarāṣṭrā dhriyante /
MBh, 6, 45, 44.1 sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 6, 56, 13.1 tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ /
MBh, 6, 57, 16.1 dhanur visphārya saṃkruddhaścodayitvā varūthinīm /
MBh, 6, 70, 9.1 indrāyudhasavarṇaṃ tat sa visphārya mahad dhanuḥ /
MBh, 6, 75, 41.1 śatānīkastu samare dṛḍhaṃ visphārya kārmukam /
MBh, 6, 76, 18.1 dhanūṃṣi visphārayatāṃ nṛpāṇāṃ babhūva śabdastumulo 'tighoraḥ /
MBh, 6, 87, 23.1 visphārya ca mahaccāpam indrāśanisamasvanam /
MBh, 6, 87, 29.1 evam uktvā tu haiḍimbo mahad visphārya kārmukam /
MBh, 6, 88, 29.1 tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ /
MBh, 6, 90, 15.1 evam uktvā mahābāhur mahad visphārya kārmukam /
MBh, 6, 90, 28.1 sa visphārya mahaccāpaṃ drauṇiṃ vivyādha patriṇā /
MBh, 6, 90, 31.1 sa visphārya dhanuścitram indrāśanisamasvanam /
MBh, 6, 91, 66.1 sa visphārya mahaccāpam indrāśanisamasvanam /
MBh, 7, 5, 30.1 ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ /
MBh, 7, 15, 36.1 tato visphārya nayane dhanurjyām avamṛjya ca /
MBh, 7, 42, 6.1 sa visphārya mahaccāpaṃ kirann iṣugaṇān bahūn /
MBh, 7, 43, 12.1 visphārayantaścāpāni nānārūpāṇyanekaśaḥ /
MBh, 7, 63, 3.1 visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca /
MBh, 7, 63, 29.2 dhanur visphārayan droṇastasthau kruddha ivāntakaḥ //
MBh, 7, 78, 35.2 dhanur visphārayātyartham ahaṃ dhmāsyāmi cāmbujam //
MBh, 7, 78, 36.1 tato visphārya balavad gāṇḍīvaṃ jaghnivān ripūn /
MBh, 7, 84, 12.1 sa visphārya dhanur ghoram indrāśanisamasvanam /
MBh, 7, 91, 42.3 visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha //
MBh, 7, 92, 33.1 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam /
MBh, 7, 107, 17.1 tato visphārya sumahaddhemapṛṣṭhaṃ durāsadam /
MBh, 7, 109, 13.2 visphārayan dhanuḥ karṇastasthau bhārata durmanāḥ //
MBh, 7, 109, 34.1 bhīmasenastu visphārya cāpaṃ hemapariṣkṛtam /
MBh, 7, 110, 39.2 visphārya sumahaccāpaṃ muhuḥ karṇam avaikṣata //
MBh, 7, 114, 19.1 sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 7, 120, 49.1 visphārayantaścāpāni visṛjantaśca sāyakān /
MBh, 7, 141, 4.2 krodhasaṃraktanayanau krodhād visphārya kārmuke //
MBh, 7, 142, 25.2 tasthau visphārayaṃścāpaṃ vimuñcaṃśca śitāñ śarān //
MBh, 7, 142, 29.1 tato visphārya nayane krodhād dviguṇavikramaḥ /
MBh, 7, 158, 48.2 sa visphārya mahaccāpaṃ śaṅkhaṃ pradhmāpya bhairavam //
MBh, 7, 162, 6.2 visphāritavikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām //
MBh, 8, 15, 14.2 dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam //
MBh, 8, 21, 15.1 atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ /
MBh, 8, 26, 14.2 dhanur visphārayan ghoraṃ pariveṣīva bhāskaraḥ //
MBh, 8, 55, 63.2 tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan /
MBh, 8, 59, 42.2 dhanur visphārayan karṇas tasthau śatrujighāṃsayā /
MBh, 8, 60, 12.1 visphārya gāṇḍīvam athograghoṣaṃ jyayā samāhatya tale bhṛśaṃ ca /
MBh, 9, 15, 45.2 gāṇḍīvadhanvā visphārya dhanustān ahanaccharaiḥ //
MBh, 10, 11, 28.2 visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat //
MBh, 13, 97, 18.2 sa visphārya dhanur divyaṃ gṛhītvā ca bahūñśarān /
Rāmāyaṇa
Rām, Bā, 53, 19.1 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ /
Rām, Ay, 19, 1.2 śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam //
Rām, Ār, 23, 20.2 cāpāni visphārayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ //
Rām, Ār, 36, 10.2 babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ //
Rām, Ki, 35, 9.1 dhanur visphārayāṇasya yasya śabdena lakṣmaṇa /
Rām, Su, 42, 3.2 visphārayāṇo vegena vajrāśanisamasvanam //
Rām, Su, 43, 4.2 visphārayantaḥ saṃhṛṣṭāstaḍidvanta ivāmbudāḥ //
Rām, Su, 46, 23.2 dhanur visphārayāmāsa taḍidūrjitaniḥsvanam //
Rām, Yu, 14, 14.1 evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ /
Rām, Yu, 35, 14.1 bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ /
Rām, Yu, 47, 16.2 visphārayaṃścāpam atulyamānaṃ nāmnātikāyo 'tivivṛddhakāyaḥ //
Rām, Yu, 47, 20.2 samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan //
Rām, Yu, 47, 89.1 tam āha saumitrir adīnasattvo visphārayantaṃ dhanur aprameyam /
Rām, Yu, 55, 97.2 visphārayāmāsa tadā kārmukaṃ puruṣarṣabhaḥ //
Rām, Yu, 59, 5.1 sa visphārya mahaccāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ /
Rām, Yu, 59, 36.2 visphārayāmāsa dhanur nanāda ca punaḥ punaḥ //
Rām, Yu, 62, 27.1 tato visphārayāṇasya rāmasya dhanur uttamam /
Rām, Yu, 62, 28.1 aśobhata tadā rāmo dhanur visphārayanmahat /
Rām, Yu, 74, 7.2 babhūvāvasthitastatra citraṃ visphārayan dhanuḥ //
Rām, Yu, 77, 2.1 tato visphārayāmāsa mahad dhanur avasthitaḥ /
Rām, Yu, 87, 12.1 visphārayitum ārebhe tataḥ sa dhanur uttamam /
Rām, Yu, 87, 14.1 rāvaṇasya ca bāṇaughai rāmavisphāritena ca /
Rām, Yu, 94, 10.1 tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ /
Rām, Utt, 19, 13.1 tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam /
Rām, Utt, 28, 12.1 tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ /
Rām, Utt, 28, 43.1 tataḥ śakro mahaccāpaṃ visphārya sumahāsvanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 24.1 atha visphāritair netrair utkarṇā dattakādayaḥ /
BKŚS, 26, 10.1 ṛṣidattām athāpaśyaṃ krodhavisphāritekṣaṇaḥ /
Harṣacarita
Harṣacarita, 1, 225.1 atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīd ayi na śaknomi bahu bhāṣitum //
Kirātārjunīya
Kir, 14, 31.1 udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ /
Kir, 17, 24.1 visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya /
Kūrmapurāṇa
KūPur, 1, 15, 142.1 dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇā /
KūPur, 1, 20, 41.2 mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā //
Matsyapurāṇa
MPur, 154, 248.1 tadantikasthe madane vyasphārayata dhūrjaṭiḥ /
MPur, 154, 282.1 tena pratyūharuṣṭena visphāryālokya locanam /
MPur, 154, 436.1 babandha praṇayodāravisphāritavilocanaḥ /
MPur, 173, 16.1 vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat /
MPur, 175, 5.2 cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ //
Bhāratamañjarī
BhāMañj, 1, 1305.1 snehavisphāritadṛśaḥ pāñcālyāḥ keśavasvasā /
Kathāsaritsāgara
KSS, 3, 4, 147.2 ulkāmukhamukholkāgnivisphāritacitānale //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
Tantrāloka
TĀ, 11, 41.2 bhedaṃ visphārya visphārya śaktyā svacchandarūpayā //
TĀ, 11, 41.2 bhedaṃ visphārya visphārya śaktyā svacchandarūpayā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 38.0 visphārayantī svāntaḥsthaṃ visargakalayā bahiḥ //