Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 5, 20, 4.0 yacchucivad yat satyavad yat kṣetivad yad gatavad yad okavat //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 3.0 ā satyo yātu maghavāṁ ṛjīṣīti sūktaṃ satyavan navame 'hani navamasyāhno rūpam //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
Jaiminīyabrāhmaṇa
JB, 2, 419, 17.0 vācaṃ sma satyavatīm upeta //
Vasiṣṭhadharmasūtra
VasDhS, 16, 28.1 śrotriyo rūpavāñ śīlavān puṇyavān satyavān sākṣiṇaḥ //
Lalitavistara
LalVis, 2, 16.1 tvaṃ vaidya dhātukuśala cirāturān satyavaidya satyavān /
Mahābhārata
MBh, 1, 94, 78.1 idaṃ me matam ādatsva satyaṃ satyavatāṃ vara /
MBh, 1, 99, 3.35 jānāmi tvayi dharmajña satyaṃ satyavatāṃ vara /
MBh, 3, 30, 39.2 kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamā yaśaḥ //
MBh, 3, 94, 26.1 sā tu satyavatī kanyā rūpeṇāpsaraso 'pyati /
MBh, 4, 26, 9.1 śuddhātmā guṇavān pārthaḥ satyavānnītimāñ śuciḥ /
MBh, 7, 13, 8.1 sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ /
MBh, 7, 53, 9.1 tair yatadbhir iyaṃ satyā śrutā satyavatastava /
MBh, 7, 155, 8.2 tad adya śaṃsa me pṛṣṭaḥ satyaṃ satyavatāṃ vara //
MBh, 7, 164, 104.3 satyavān hi nṛloke 'smin bhavān khyāto janādhipa //
MBh, 12, 156, 14.2 kṣamate sarvataḥ sādhuḥ sādhvāpnoti ca satyavān //
MBh, 13, 74, 32.3 satyavantaḥ svargaloke modante bharatarṣabha //
MBh, 14, 66, 16.1 tvaṃ hi keśava dharmātmā satyavān satyavikramaḥ /
Rāmāyaṇa
Rām, Bā, 37, 6.2 sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ //
Rām, Bā, 74, 15.2 virodhaṃ janayāmāsa tayoḥ satyavatāṃ varaḥ //
Rām, Ay, 27, 6.1 dyumatsenasutaṃ vīra satyavantam anuvratām /
Kūrmapurāṇa
KūPur, 1, 23, 41.2 satyavān satyasampannaḥ satyakastatsuto 'bhavat //
Liṅgapurāṇa
LiPur, 1, 66, 38.1 lavaś ca sumahābhāgaḥ satyavān abhavat sudhīḥ /
Viṣṇupurāṇa
ViPur, 3, 18, 76.2 punastayoktaṃ tajjñātvā satyaṃ satyavatāṃ varaḥ /
Viṣṇusmṛti
ViSmṛ, 8, 8.1 kulajā vṛttavittasampannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 46.1 putreṇa jayate lokāniti satyavatī śrutiḥ /
Bhāratamañjarī
BhāMañj, 13, 1655.1 sadācārāḥ satyavanto jyeṣṭhaśuśrūṣavo narāḥ /
Rasaratnasamuccaya
RRS, 6, 5.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
RRS, 7, 31.1 baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 15.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 55.2 ityevaṃ brahmaputrāśca satyavanto mahāmate //
SkPur (Rkh), Revākhaṇḍa, 142, 71.1 brāhmaṇāḥ satyavantaśca nirgatāḥ śaṃsitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 30.2 kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī //