Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Muṇḍakopaniṣad
Taittirīyopaniṣad
Āpastambadharmasūtra
Ṛgveda
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 3.0 uto hy ekaḥ śamarathasya kartā bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 4.0 yadi śamaratho bhavati tad yajñopavītaṃ kṛtvāpa ācamya bhūmim abhimṛśatīha dhṛtir iha svadhṛtir iha rantir iha ramatir iti //
BhārGS, 2, 29, 8.0 samānaṃ śamarathena //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 25, 3.1 vedo brahma tasya satyam āyatanaṃ śamaḥ pratiṣṭhā damaś ca //
JUB, 4, 26, 15.3 karmeti gārhapatyaḥ śama ity āhavanīyo dama ity anvāhāryapacanaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 13.1 tasmai sa vidvān upasannāya samyak praśāntacittāya śamānvitāya /
Taittirīyopaniṣad
TU, 1, 9, 1.5 śamaśca svādhyāyapravacane ca /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Ṛgveda
ṚV, 1, 32, 15.1 indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
Ṛgvidhāna
ṚgVidh, 1, 2, 1.2 satyaṃ teṣāṃ sādhanaṃ saṃyamaś ca śamas titikṣānasūyā damaś ca //
Buddhacarita
BCar, 1, 27.1 lokasya mokṣāya gurau prasūte śamaṃ prapede jagadavyavastham /
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 2, 33.2 śame 'bhireme virarāma pāpādbheje damaṃ saṃvibabhāja sādhūn //
BCar, 2, 45.2 śamātmake cetasi viprasanne prayuktayogasya yathendriyāṇi //
BCar, 2, 52.1 tatyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe /
BCar, 5, 2.2 vanabhūmididṛkṣayā śamepsurnaradevānumato bahiḥ pratasthe //
BCar, 5, 25.1 atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe /
BCar, 9, 48.2 śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ //
BCar, 9, 49.1 śame ratiścecchithilaṃ ca rājyaṃ rājye matiścecchamaviplavaśca /
BCar, 9, 49.1 śame ratiścecchithilaṃ ca rājyaṃ rājye matiścecchamaviplavaśca /
BCar, 9, 49.2 śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayor aikyam ivodakāgnyoḥ //
BCar, 9, 50.1 tanniścayādvā vasudhādhipāste rājyāni muktvā śamamāptavantaḥ /
BCar, 9, 51.1 teṣāṃ ca rājye 'stu śamo yathāvatprāpto vanaṃ nāhamaniścayena /
BCar, 9, 60.1 adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam /
BCar, 9, 73.2 avetya tattvaṃ tapasā śamena ca svayaṃ grahīṣyāmi yadatra niścitam //
BCar, 10, 19.1 taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam /
BCar, 10, 26.1 evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ /
BCar, 10, 36.2 alpena yatnena śamātmakāni bhavantyagatyaiva ca lajjayā ca //
BCar, 11, 61.2 vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā //
BCar, 11, 66.1 bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā /
BCar, 12, 1.1 tataḥ śamavihārasya munerikṣvākucandramāḥ /
BCar, 12, 48.2 nigṛhṇannindriyagrāmaṃ yatate manasaḥ śame //
BCar, 12, 51.1 śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā /
BCar, 12, 95.2 varṣāṇi ṣaṭ śamaprepsurakarotkārśyamātmanaḥ //
BCar, 13, 18.1 sasmāra māraśca tataḥ svasainyaṃ vighnaṃ śame śākyamuneścikīrṣan /
BCar, 14, 1.1 tato mārabalaṃ jitvā dhairyeṇa ca śamena ca /
Carakasaṃhitā
Ca, Sū., 1, 17.1 kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ /
Ca, Sū., 1, 18.1 sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ /
Ca, Sū., 1, 22.2 tadbrūhi me śamopāyaṃ yathāvadamaraprabho //
Ca, Sū., 3, 9.2 tenāsyakaṇḍūḥ piḍakāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
Ca, Sū., 5, 37.2 hṛtkaṇṭhendriyasaṃśuddhirlaghutvaṃ śirasaḥ śamaḥ //
Ca, Sū., 5, 104.3 śamamadhyayanaṃ caiva sukhamevaṃ samaśnute //
Ca, Sū., 13, 72.1 nālaṃ snehasamṛddhasya śamāyānnaṃ sugurvapi /
Ca, Sū., 21, 29.1 svapno harṣaḥ sukhā śayyā manaso nirvṛtiḥ śamaḥ /
Ca, Sū., 23, 17.2 ariṣṭānāṃ prayogaiśca yānti mehādayaḥ śamam //
Ca, Sū., 28, 37.2 vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Cik., 3, 118.1 cikitsayā viṣaghnyaiva sa śamaṃ labhate naraḥ /
Ca, Cik., 3, 176.2 dhūpanāñjanayogaiśca yānti jīrṇajvarāḥ śamam //
Ca, Cik., 3, 321.1 harṣaṇaiśca śamaṃ yānti kāmaśokabhayajvarāḥ /
Ca, Cik., 3, 322.1 sadvākyaiśca śamaṃ yāti jvaraḥ krodhasamutthitaḥ /
Ca, Cik., 3, 331.2 tathā jvaraḥ śamaṃ yāti praśānto jāyate na ca //
Ca, Cik., 3, 339.2 yathāprāṇaṃ hareddoṣaṃ prayogairvā śamaṃ nayet //
Ca, Cik., 4, 79.2 madhūdakasyekṣurasasya caiva pānācchamaṃ gacchati raktapittam //
Ca, Cik., 5, 63.1 tayoḥ śamācca saṃghāto gulmasya vinirvartate /
Ca, Cik., 5, 136.1 śamaprakopau doṣāṇāṃ sarveṣāmagnisaṃśritau /
Ca, Cik., 22, 7.1 pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam /
Mahābhārata
MBh, 1, 1, 119.3 yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām /
MBh, 1, 1, 119.4 śamaṃ kurvāṇam akṛtārthaṃ ca yātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 140.1 saṃjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavān prati /
MBh, 1, 2, 145.2 svayam āgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam //
MBh, 1, 2, 146.2 śamārthaṃ yācamānasya pakṣayor ubhayor hitam /
MBh, 1, 4, 6.1 satyavādī śamaparastapasvī niyatavrataḥ /
MBh, 1, 32, 17.3 dharme me ramatāṃ buddhiḥ śame tapasi ceśvara //
MBh, 1, 38, 7.1 sa tvaṃ śamayuto bhūtvā vanyam āhāram āharan /
MBh, 1, 38, 9.1 śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ /
MBh, 1, 38, 11.1 mayā tu śamam āsthāya yacchakyaṃ kartum adya vai /
MBh, 1, 60, 31.2 śamaḥ kāmaśca harṣaśca tejasā lokadhāriṇaḥ //
MBh, 1, 60, 32.1 kāmasya tu ratir bhāryā śamasya prāptir aṅganā /
MBh, 1, 70, 44.10 nālam ekasya tat sarvam iti matvā śamaṃ vrajet /
MBh, 1, 85, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MBh, 1, 99, 15.1 satyavādī śamaparastapasvī dagdhakilbiṣaḥ /
MBh, 1, 101, 28.2 dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ /
MBh, 1, 109, 24.3 vasamānam araṇyeṣu nityaṃ śamaparāyaṇam //
MBh, 1, 172, 12.3 śama eva paro dharmastam ācara parāśara /
MBh, 1, 180, 12.4 jagāma drupado viprāñ śamārthī pratyapadyata //
MBh, 1, 202, 17.1 pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ /
MBh, 2, 14, 5.1 śamam eva paraṃ manye na tu mokṣād bhavecchamaḥ /
MBh, 2, 14, 5.1 śamam eva paraṃ manye na tu mokṣād bhavecchamaḥ /
MBh, 2, 15, 16.1 kāṣāyaṃ sulabhaṃ paścānmunīnāṃ śamam icchatām /
MBh, 2, 60, 13.3 dharmaṃ tvekaṃ paramaṃ prāha loke sa naḥ śamaṃ dhāsyati gopyamānaḥ //
MBh, 2, 66, 26.2 mā dyūtam ityabhāṣanta śamo 'stviti ca sarvaśaḥ //
MBh, 2, 66, 32.2 śame dhṛtān punaḥ pārthān kopayet ko nu bhārata //
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā /
MBh, 2, 68, 22.2 śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ //
MBh, 2, 72, 35.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 1, 24.2 sadbhiś ca saha saṃsargaḥ kāryaḥ śamaparāyaṇaiḥ //
MBh, 3, 2, 20.2 tayor vyāsasamāsābhyāṃ śamopāyam imaṃ śṛṇu //
MBh, 3, 2, 23.1 matimanto hyato vaidyāḥ śamaṃ prāg eva kurvate /
MBh, 3, 2, 77.1 tathā tvam api kaunteya śamam āsthāya puṣkalam /
MBh, 3, 9, 5.1 vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ /
MBh, 3, 10, 23.2 duryodhanas tava sutaḥ śamaṃ gacchatu pāṇḍavaiḥ //
MBh, 3, 11, 5.2 anuśāstā yathānyāyaṃ śamāyāsya kulasya te //
MBh, 3, 11, 27.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 11, 36.2 śamaṃ yāsyati cet putras tava rājan yathā tathā /
MBh, 3, 30, 45.1 pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati /
MBh, 3, 30, 45.2 ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ /
MBh, 3, 30, 45.3 kṛpaś ca saṃjayaś caiva śamam eva vadiṣyataḥ //
MBh, 3, 30, 46.2 pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśaḥ //
MBh, 3, 30, 47.1 etair hi rājā niyataṃ codyamānaḥ śamaṃ prati /
MBh, 3, 55, 9.1 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ /
MBh, 3, 194, 24.1 bale rūpe ca vīrye ca śame ca na samo 'sti nau /
MBh, 3, 198, 73.2 ṛjavaḥ śamasampannāḥ śiṣṭācārā bhavanti te //
MBh, 3, 198, 87.2 adroho nātimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 3, 200, 51.1 tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ /
MBh, 3, 245, 17.1 satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ /
MBh, 3, 245, 22.1 dāntaḥ śamaparaḥ śaśvat parikleśaṃ na vindati /
MBh, 3, 246, 27.2 indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ //
MBh, 3, 247, 5.1 tatra gacchanti karmāgryaṃ kṛtvā śamadamātmakam /
MBh, 3, 247, 41.2 śiloñchavṛttim utsṛjya śamam ātiṣṭhad uttamam //
MBh, 3, 279, 21.1 tathaiva priyavādena naipuṇena śamena ca /
MBh, 3, 281, 40.2 śamena dharmeṇa ca rañjitāḥ prajās tatas taveheśvara dharmarājatā //
MBh, 4, 21, 62.1 tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam /
MBh, 4, 45, 13.1 yathāśakti manuṣyāṇāṃ śamam ālakṣayāmahe /
MBh, 5, 2, 4.2 priyaṃ mama syād yadi tatra kaścid vrajecchamārthaṃ kurupāṇḍavānām //
MBh, 5, 5, 8.1 yadi tāvacchamaṃ kuryānnyāyena kurupuṃgavaḥ /
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 25, 4.1 śamaṃ rājā dhṛtarāṣṭro 'bhinandann ayojayat tvaramāṇo rathaṃ me /
MBh, 5, 25, 4.2 sabhrātṛputrasvajanasya rājñas tad rocatāṃ pāṇḍavānāṃ śamo 'stu //
MBh, 5, 26, 19.2 tasmiñ śamaḥ kevalaṃ nopalabhyo 'tyāsannaṃ madgataṃ manyate 'rtham //
MBh, 5, 29, 3.1 suduṣkaraścātra śamo hi nūnaṃ pradarśitaḥ saṃjaya pāṇḍavena /
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 5, 29, 51.1 sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 31, 18.2 rājyaikadeśam api naḥ prayaccha śamam icchatām //
MBh, 5, 31, 23.1 alam eva śamāyāsmi tathā yuddhāya saṃjaya /
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 36, 4.2 etat kāryam amarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
MBh, 5, 38, 35.1 dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 5, 57, 27.2 gadayā bhīmasenena hatāḥ śamam upaiṣyatha //
MBh, 5, 59, 21.2 anidro niḥsukhaścāsmi kurūṇāṃ śamacintayā //
MBh, 5, 59, 22.2 asya cet kalahasyāntaḥ śamād anyo na vidyate //
MBh, 5, 59, 23.1 śamo me rocate nityaṃ pārthaistāta na vigrahaḥ /
MBh, 5, 70, 80.1 śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan /
MBh, 5, 71, 30.1 śamaṃ ced yācamānastvaṃ na dharmaṃ tatra lapsyase /
MBh, 5, 72, 5.2 tādṛśena śamaṃ kṛṣṇa manye paramaduṣkaram //
MBh, 5, 72, 17.1 śamaśca nandivegānām ityete kulapāṃsanāḥ /
MBh, 5, 75, 16.1 śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama /
MBh, 5, 77, 8.1 sa hi tyāgena rājyasya na śamaṃ samupeṣyati /
MBh, 5, 77, 18.2 kariṣye tad ahaṃ pārtha na tvāśaṃse śamaṃ paraiḥ //
MBh, 5, 85, 9.2 na ca ditsasi tebhyastāṃstacchamaṃ kaḥ kariṣyati //
MBh, 5, 85, 16.1 śamam icchati dāśārhastava duryodhanasya ca /
MBh, 5, 90, 7.2 dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati //
MBh, 5, 90, 8.2 bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ //
MBh, 5, 90, 10.2 śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ //
MBh, 5, 90, 22.2 tasmiñ śamaḥ kevalo nopalabhyo baddhaṃ santam āgataṃ manyate 'rtham //
MBh, 5, 91, 19.1 ahāpayan pāṇḍavārthaṃ yathāvacchamaṃ kurūṇāṃ yadi cācareyam /
MBh, 5, 93, 3.1 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata /
MBh, 5, 93, 12.2 na duṣkaro hyatra śamo mato me bharatarṣabha //
MBh, 5, 93, 13.1 tvayyadhīnaḥ śamo rājanmayi caiva viśāṃ pate /
MBh, 5, 93, 15.2 śame prayatamānasya mama śāsanakāṅkṣiṇām //
MBh, 5, 95, 8.1 sa bhavān dharmaputreṇa śamaṃ kartum ihārhati /
MBh, 5, 103, 34.1 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja /
MBh, 5, 122, 16.2 śame śarma bhavet tāta sarvasya jagatastathā //
MBh, 5, 123, 2.1 kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā /
MBh, 5, 123, 27.1 śamaṃ ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam /
MBh, 5, 126, 19.1 śame hi sumahān arthastava pārthasya cobhayoḥ /
MBh, 5, 129, 26.1 kurūṇāṃ śamam icchantaṃ yatamānaṃ ca keśava /
MBh, 5, 129, 28.2 śame prayatamānaṃ māṃ sarvayatnena mādhava //
MBh, 5, 136, 24.2 tvayyāyatto mahābāho śamo vyāyāma eva ca //
MBh, 5, 145, 38.2 māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā //
MBh, 5, 149, 41.2 kṛto yatno mahāṃstatra śamaḥ syād iti bhārata /
MBh, 5, 151, 15.2 kauravaiḥ śamam icchāmastatra yuddham anantaram //
MBh, 6, 4, 9.2 labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ //
MBh, 6, 13, 46.2 sarvam uktaṃ yathātattvaṃ tasmācchamam avāpnuhi //
MBh, 6, BhaGī 6, 3.2 yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate //
MBh, 6, BhaGī 10, 4.1 buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ /
MBh, 6, BhaGī 11, 24.2 dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo //
MBh, 6, BhaGī 18, 42.1 śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca /
MBh, 6, 61, 31.1 kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama /
MBh, 6, 64, 15.2 tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ //
MBh, 7, 61, 23.2 śame ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam /
MBh, 7, 98, 14.2 pṛthivī dharmarājasya śamenaiva pradīyatām //
MBh, 7, 103, 45.2 dṛṣṭvā saindhavakaṃ saṃkhye śamam asmāsu dhāsyati //
MBh, 7, 103, 46.2 kaccid duryodhano mandaḥ śamam asmāsu dhāsyati //
MBh, 7, 108, 13.1 śamakāmaḥ sadā pārtho dīrghaprekṣī yudhiṣṭhiraḥ /
MBh, 7, 112, 43.1 vilapaṃśca bahu kṣattā śamaṃ nālabhata tvayi /
MBh, 7, 125, 7.1 yasya vīryaṃ samāśritya śamaṃ yācantam acyutam /
MBh, 7, 169, 53.2 vayaṃ kṣamayitāraśca kim anyatra śamād bhavet //
MBh, 8, 49, 70.2 tato 'sya pādāv abhivādya paścācchamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham //
MBh, 8, 52, 12.2 smaratāṃ tava vākyāni śamaṃ prati janeśvaraḥ //
MBh, 8, 64, 25.2 tavānuyātrāṃ ca tathā kariṣyati prasīda rājañ jagataḥ śamāya vai //
MBh, 8, 64, 30.2 vṛkodaras taddhṛdaye mama sthitaṃ na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ //
MBh, 9, 23, 34.2 pratyākhyātāḥ śamasyārthe kiṃ nu tasyādya bheṣajam //
MBh, 9, 30, 56.1 dharmato yācamānānāṃ śamārthaṃ ca kulasya naḥ /
MBh, 9, 34, 5.4 śamaṃ prati mahābāho hitārthaṃ sarvadehinām //
MBh, 9, 34, 7.1 anavāpya śamaṃ tatra kṛṣṇaḥ puruṣasattamaḥ /
MBh, 9, 62, 2.1 yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati /
MBh, 9, 62, 44.3 yācitastvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi //
MBh, 10, 16, 27.1 prayāṇe vāsudevasya śamārtham asitekṣaṇe /
MBh, 10, 16, 28.2 naiva tvam api govinda śamam icchati rājani //
MBh, 11, 3, 3.3 tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ //
MBh, 11, 8, 17.2 yatitaṃ sarvayatnena śamaṃ prati janeśvara //
MBh, 11, 13, 6.2 śāpakālam avākṣipya śamakālam udīrayan //
MBh, 11, 13, 7.1 na kopaḥ pāṇḍave kāryo gāndhāri śamam āpnuhi /
MBh, 12, 1, 26.2 asmākaṃ śamakāmā vai tvaṃ ca putro mametyatha //
MBh, 12, 12, 16.1 śamo damastapo dānaṃ satyaṃ śaucam athārjavam /
MBh, 12, 15, 19.1 madhyasthān sarvabhūteṣu dāntāñ śamaparāyaṇān /
MBh, 12, 21, 7.1 anye śamaṃ praśaṃsanti vyāyāmam apare tathā /
MBh, 12, 49, 11.2 śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati //
MBh, 12, 49, 23.3 śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara //
MBh, 12, 49, 25.3 śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara //
MBh, 12, 49, 27.3 tapasyabhirataṃ śāntaṃ jamadagniṃ śamātmakam //
MBh, 12, 49, 38.1 arjunastu mahārāja balī nityaṃ śamātmakaḥ /
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 56, 26.2 bhaumaṃ brahma dvijaśreṣṭhā dhārayanti śamānvitāḥ //
MBh, 12, 59, 53.2 śamo vyāyāmayogaśca yogo dravyasya saṃcayaḥ //
MBh, 12, 80, 4.2 adroho nābhimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 12, 121, 25.2 aprasādaḥ prasādaśca harṣaḥ krodhaḥ śamo damaḥ //
MBh, 12, 171, 59.1 upadeśaṃ mahāprājña śamasyopadiśasva me /
MBh, 12, 183, 10.6 api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat /
MBh, 12, 187, 15.2 samavekṣya śanaiścaiva labhate śamam uttamam //
MBh, 12, 189, 10.1 viṣayapratisaṃhāro mitajalpastathā śamaḥ /
MBh, 12, 199, 32.2 sanātanaṃ yad amṛtam avyayaṃ padaṃ vicārya taṃ śamam amṛtatvam aśnute //
MBh, 12, 224, 53.1 tapo niḥśreyasaṃ jantostasya mūlaṃ damaḥ śamaḥ /
MBh, 12, 232, 5.1 krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt /
MBh, 12, 241, 9.2 samavekṣya śanaiḥ samyag labhate śamam uttamam //
MBh, 12, 241, 10.2 ātmajñānaṃ śamaścaiva paryāptaṃ tatparāyaṇam //
MBh, 12, 243, 11.2 sukhasyopaniṣat svargaḥ svargasyopaniṣacchamaḥ //
MBh, 12, 245, 13.2 samādhau yogam evaitacchāṇḍilyaḥ śamam abravīt //
MBh, 12, 262, 15.2 ṛjūnāṃ śamanityānāṃ sthitānāṃ sveṣu karmasu /
MBh, 12, 262, 37.2 adroho nābhimānaśca hrīstitikṣā śamastathā //
MBh, 12, 262, 43.1 samastatyāga ityeva śama ityeva niṣṭhitaḥ /
MBh, 12, 263, 14.1 śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ /
MBh, 12, 288, 10.1 paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
MBh, 12, 290, 97.2 kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ //
MBh, 12, 290, 105.1 śamaśca dṛṣṭaḥ paramaṃ balaṃ ca jñānaṃ ca sūkṣmaṃ ca yathāvad uktam /
MBh, 12, 296, 34.2 vijānate caiva na cāhitakṣame dame ca śaktāya śame ca dehinām //
MBh, 12, 318, 51.1 tatra yāsyāmi yatrātmā śamaṃ me 'dhigamiṣyati /
MBh, 12, 320, 41.2 dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim //
MBh, 12, 331, 31.2 ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim //
MBh, 12, 334, 13.1 sa hi paramagurur bhuvanapatir dharaṇidharaḥ śamaniyamanidhiḥ /
MBh, 13, 1, 1.2 śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha /
MBh, 13, 1, 2.2 svakṛte kā nu śāntiḥ syācchamād bahuvidhād api //
MBh, 13, 1, 3.2 śamaṃ nopalabhe vīra duṣkṛtānyeva cintayan //
MBh, 13, 1, 10.1 gautamī nāma kaunteya sthavirā śamasaṃyutā /
MBh, 13, 1, 74.1 etacchrutvā śamaṃ gaccha mā bhūścintāparo nṛpa /
MBh, 13, 16, 6.2 kule prītiṃ mātṛtaśca prasādaṃ śamaprāptiṃ pravṛṇe cāpi dākṣyam //
MBh, 13, 23, 25.3 maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam //
MBh, 13, 32, 18.3 dāntāḥ śamaparāścaiva tānnamasyāmi keśava //
MBh, 13, 32, 28.1 nityaṃ śamaparā ye ca tathā ye cānasūyakāḥ /
MBh, 13, 37, 8.2 adroho nātimānaśca hrīstitikṣā tapaḥ śamaḥ //
MBh, 13, 67, 7.1 śame niviṣṭaṃ vidvāṃsam adhyāpakam anādṛtam /
MBh, 13, 74, 24.2 ārjave ca tathā śūrāḥ śame vartanti mānavāḥ //
MBh, 13, 94, 27.3 sarvaṃ tannālam ekasya tasmād vidvāñśamaṃ vrajet //
MBh, 13, 98, 2.3 jamadagniḥ śamaṃ naiva jagāma kurunandana //
MBh, 13, 106, 25.3 tapasvī niyatāhāraḥ śamam āsthāya vāgyataḥ //
MBh, 13, 110, 121.1 yastu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ /
MBh, 13, 111, 4.2 ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ //
MBh, 13, 128, 12.1 tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā /
MBh, 13, 128, 25.3 śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ //
MBh, 13, 131, 30.1 ṛtavāg anahaṃvādī nirdvaṃdvaḥ śamakovidaḥ /
MBh, 13, 134, 2.1 dakṣe śamadamopete nirmame dharmacāriṇi /
MBh, 14, 4, 11.1 brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ /
MBh, 14, 33, 6.1 nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā /
MBh, 14, 61, 6.3 atīva duḥkhasaṃtaptā na śamaṃ copalebhire //
MBh, 14, 77, 34.2 śamārthaṃ sarvayodhānāṃ śṛṇu cedaṃ vaco mama //
MBh, 14, 77, 36.2 yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya //
MBh, 14, 94, 1.3 śāntivyavasitā viprāḥ śamo dama iti prabho //
MBh, 15, 37, 4.2 asya rājño hatān putrāñśocato na śamo vibho //
Manusmṛti
ManuS, 12, 92.2 ātmajñāne śame ca syād vedābhyāse ca yatnavān //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 2.2 nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ //
Rāmāyaṇa
Rām, Bā, 55, 21.2 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ //
Rām, Ay, 18, 32.3 abhiprāyam avijñāya satyasya ca śamasya ca //
Rām, Ay, 30, 12.1 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
Rām, Ay, 89, 13.1 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ /
Rām, Yu, 16, 29.2 alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 70, 38.1 harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ /
Saundarānanda
SaundĀ, 5, 22.1 yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
SaundĀ, 5, 34.2 pravrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ //
SaundĀ, 7, 2.2 yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma //
SaundĀ, 7, 16.1 jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako 'smi /
SaundĀ, 8, 2.2 dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate //
SaundĀ, 8, 24.1 śravaṇe grahaṇe 'tha dhāraṇe paramārthāvagame manaḥśame /
SaundĀ, 8, 25.2 śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate //
SaundĀ, 9, 44.1 yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati /
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
SaundĀ, 14, 50.2 kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva //
SaundĀ, 16, 33.2 idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya //
SaundĀ, 16, 54.1 śamāya yat syānniyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ /
SaundĀ, 16, 55.1 śamāvahaṃ yanniyataṃ nimittaṃ sevyaṃ na taccetasi līyamāne /
SaundĀ, 16, 69.2 śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ //
SaundĀ, 17, 5.2 jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau //
SaundĀ, 17, 9.1 ārabdhavīryasya manaḥśamāya bhūyastu tasyākuśalo vitarkaḥ /
SaundĀ, 17, 13.2 panthānamāryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃcidupāttacakṣuḥ //
SaundĀ, 18, 56.2 acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'pyupadeṣṭumicchati //
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
Amaruśataka
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 46.1 viruddhaṃ śuddhir atreṣṭā śamo vā tadvirodhibhiḥ /
AHS, Sū., 9, 19.1 śamaṃ ca vātakaphayoḥ karoti śiśiraṃ punaḥ /
AHS, Sū., 12, 20.1 śītena kopam uṣṇena śamaṃ snigdhādayo guṇāḥ /
AHS, Sū., 12, 21.1 uṣṇena kopaṃ mandādyāḥ śamaṃ śītopasaṃhitāḥ /
AHS, Sū., 12, 22.1 uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam /
AHS, Sū., 12, 24.1 svasthānasthasya samatā vikārāsaṃbhavaḥ śamaḥ /
AHS, Sū., 20, 30.1 dṛgbalaṃ pañcasu tato dantadārḍhyaṃ marucchamaḥ /
AHS, Sū., 26, 48.2 duṣṭaraktāpagamanāt sadyo rāgarujāṃ śamaḥ //
AHS, Śār., 5, 4.1 sa doṣāṇāṃ śame śāmyet sthāyyavaśyaṃ tu mṛtyave /
AHS, Nidānasthāna, 2, 11.2 pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṃ śamaḥ //
AHS, Nidānasthāna, 4, 21.1 śamaṃ sātmyānnapānena yā prayāti ca sānnajā /
AHS, Nidānasthāna, 13, 31.2 kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ //
AHS, Nidānasthāna, 13, 36.1 ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ /
AHS, Nidānasthāna, 16, 14.2 snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ //
AHS, Cikitsitasthāna, 1, 9.2 doṣāṇāṃ samudīrṇānāṃ pācanāya śamāya ca //
AHS, Cikitsitasthāna, 1, 169.1 iṣṭairarthair manojñaiśca yathādoṣaśamena ca /
AHS, Cikitsitasthāna, 4, 17.1 snigdhai rasādyair nātyuṣṇairabhyaṅgaiśca śamaṃ nayet /
AHS, Cikitsitasthāna, 6, 22.1 anukūlopacāreṇa yāti dviṣṭārthajā śamam /
AHS, Cikitsitasthāna, 8, 124.1 na ced evaṃ śamas tasya snigdhoṣṇais tarpayet tataḥ /
AHS, Cikitsitasthāna, 9, 67.1 ajāpayaḥ prayoktavyaṃ nirāme tena cecchamaḥ /
AHS, Cikitsitasthāna, 10, 69.1 nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi /
AHS, Cikitsitasthāna, 19, 66.2 tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
AHS, Utt., 5, 8.1 prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet /
AHS, Utt., 6, 52.2 tena yāti śamaṃ tasya sarvato viplutaṃ manaḥ //
AHS, Utt., 6, 54.1 tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṃ nayet /
AHS, Utt., 6, 55.1 parasparapratidvaṃdvairebhireva śamaṃ nayet /
AHS, Utt., 8, 4.2 vimardanāt syācca śamaḥ kṛcchronmīlaṃ vadanti tat //
AHS, Utt., 13, 24.2 timirārmaraktarājīkaṇḍūkācādiśamam icchan //
AHS, Utt., 13, 58.1 na ced evaṃ śamaṃ yāti tatastarpaṇam ācaret /
AHS, Utt., 19, 13.1 pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ /
AHS, Utt., 21, 19.2 ahetutīvrārtiśamaḥ sasaṃrambho 'sitaścalaḥ //
AHS, Utt., 23, 6.2 prakāśāsahatā ghrāṇasrāvo 'kasmād vyathāśamau //
AHS, Utt., 25, 25.1 doṣāgniragnivat tena prayāti sahasā śamam /
AHS, Utt., 25, 26.2 duṣṭāsre 'pagate sadyaḥ śopharāgarujāṃ śamaḥ //
AHS, Utt., 36, 38.1 rakṣan kaṇṭhagatān prāṇān viṣam āśu śamaṃ nayet /
AHS, Utt., 40, 58.1 ityagryaṃ yat proktaṃ rogāṇām auṣadhaṃ śamāyālam /
Bodhicaryāvatāra
BoCA, 5, 98.2 śeṣāpattiśamastena bodhicittajināśrayāt //
BoCA, 6, 3.1 manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute /
BoCA, 8, 136.1 tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 56.1 kiṃtv anicchāśamāḥ śāpāḥ prājñair abhimukhā gatāḥ /
Divyāvadāna
Divyāv, 2, 505.1 śamaśīlavipaśyanābalairvividhairdhyānabalaiḥ parīkṣitāḥ /
Divyāv, 19, 34.1 subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ //
Harivaṃśa
HV, 19, 33.1 sa tenaivānubandhena kadācil labhate śamam /
HV, 22, 38.2 nālam ekasya tat sarvam iti matvā śamaṃ vrajet //
Kirātārjunīya
Kir, 1, 42.2 vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ //
Kir, 2, 24.2 vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ //
Kir, 2, 55.1 madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ /
Kir, 3, 16.1 vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena /
Kir, 6, 20.1 śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ /
Kir, 6, 21.2 pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ //
Kir, 6, 22.2 sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī //
Kir, 10, 10.2 anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ //
Kir, 10, 14.1 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā /
Kir, 10, 55.1 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ /
Kir, 11, 17.2 asis tava tapasthasya na samarthayate śamam //
Kir, 13, 9.1 ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe /
Kir, 16, 48.1 sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām /
Kūrmapurāṇa
KūPur, 2, 15, 27.1 kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ /
KūPur, 2, 15, 35.1 damaḥ śarīroparamaḥ śamaḥ prajñāprisādajaḥ /
KūPur, 2, 20, 17.2 śamaiśvare labhedāyuḥ pratipatsu sutān śubhān //
Laṅkāvatārasūtra
LAS, 1, 23.1 adhivāsya bhagavāṃstūṣṇīṃ śamabuddhyā vyavasthitaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 10.1 tatratatra vibhoḥ śiṣyāś catvāraḥ śamabhājanāḥ /
LiPur, 1, 10, 26.1 na mithyā sampravartante śamasyaiva tu lakṣaṇam /
LiPur, 1, 40, 73.2 arūpaśamayuktāstu kaliśiṣṭā hi vai svayam //
LiPur, 1, 67, 18.1 nālamekasya tatsarvamiti matvā śamaṃ vrajet /
LiPur, 1, 89, 28.1 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam /
LiPur, 1, 92, 49.1 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ /
LiPur, 1, 100, 42.1 śamaṃ jagāma śanakaiḥ śāntastasthau tadājñayā /
Matsyapurāṇa
MPur, 34, 11.2 nālamekasya tatsarvamiti matvā śamaṃ vrajet //
MPur, 39, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MPur, 133, 27.2 tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā //
MPur, 143, 31.2 adrohaścāpyalobhaśca damo bhūtadayā śamaḥ //
MPur, 145, 47.2 nivṛttirbrahmacaryaṃ ca tadetacchamalakṣaṇam //
MPur, 150, 150.1 tena jvālāsamūhena himāṃśuragamacchamam /
MPur, 161, 4.1 tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi /
Nāṭyaśāstra
NāṭŚ, 1, 108.1 kvaciddharmaḥ kvacitkrīḍā kvacidarthaḥ kvacicchamaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 207.3 vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamo'pi tasya //
PABh zu PāśupSūtra, 5, 34, 76.2 nālamekasya tat tṛptyai tasmād vidvān śamaṃ vrajet //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Suśrutasaṃhitā
Su, Sū., 3, 22.1 vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca /
Su, Sū., 11, 25.2 mādhuryācchamamāpnoti vahnir adbhir ivāplutaḥ //
Su, Sū., 41, 7.2 bhūtejovārijair dravyaiḥ śamaṃ yāti samīraṇaḥ /
Su, Sū., 41, 8.1 khatejo'nilajaiḥ śleṣmā śamameti śarīriṇām /
Su, Cik., 1, 24.1 avidagdhaḥ śamaṃ yāti vidagdhaḥ pākameti ca /
Su, Cik., 1, 27.2 vedanopaśamārthāya tathā pākaśamāya ca //
Su, Cik., 18, 14.1 amarmajātaṃ śamam aprayāntam apakvam evāpaharedvidārya /
Su, Utt., 46, 20.1 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti /
Viṣṇupurāṇa
ViPur, 3, 3, 26.1 sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām /
ViPur, 3, 12, 37.1 śamaṃ nayati yaḥ kruddhānsarvabandhuramatsarī /
ViPur, 5, 10, 13.1 sūryāṃśujanitaṃ tāpaṃ ninye tārāpatiḥ śamam /
ViPur, 5, 37, 29.2 mahotpātāñ chamāyaiṣāṃ prabhāsaṃ yāma māciram //
ViPur, 5, 38, 57.2 kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi //
ViPur, 6, 7, 20.2 tadā saṃsārapānthasya yāti mohaśramaḥ śamam //
ViPur, 6, 7, 21.1 mohaśrame śamaṃ yāte svasthāntaḥkaraṇaḥ pumān /
Yājñavalkyasmṛti
YāSmṛ, 1, 13.1 evam enaḥ śamaṃ yāti bījagarbhasamudbhavam /
YāSmṛ, 3, 159.1 nīrajastamasā sattvaśuddhir niḥspṛhatā śamaḥ /
Śatakatraya
ŚTr, 3, 13.2 vrajantaḥ svātantryād atulaparitāpāya manasaḥ svayaṃ tyaktā hy ete śamasukham anantaṃ vidadhati //
ŚTr, 3, 33.1 ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ santoṣo dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ /
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 76.2 nirgrantho bhikṣurasya svaṃ tapoyogaśamādayaḥ //
AbhCint, 2, 216.1 codyāścarye śamaḥ śāntiḥ śamathopaśamāvapi /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 28.2 śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam //
BhāgPur, 3, 7, 14.1 aśeṣasaṃkleśaśamaṃ vidhatte guṇānuvādaśravaṇaṃ murāreḥ /
BhāgPur, 4, 8, 35.2 so 'yaṃ śamo bhagavatā sukhaduḥkhahatātmanām /
BhāgPur, 4, 21, 40.1 pumānlabhetānativelamātmanaḥ prasīdato 'tyantaśamaṃ svataḥ svayam /
BhāgPur, 10, 4, 41.1 viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ /
BhāgPur, 11, 3, 26.2 manovākkarmadaṇḍaṃ ca satyaṃ śamadamāv api //
BhāgPur, 11, 5, 22.2 yajanti tapasā devaṃ śamena ca damena ca //
BhāgPur, 11, 8, 38.2 yenānubandhaṃ nirhṛtya puruṣaḥ śamam ṛcchati //
BhāgPur, 11, 14, 10.1 dharmam eke yaśaś cānye kāmaṃ satyaṃ damaṃ śamam /
BhāgPur, 11, 17, 16.1 śamo damas tapaḥ śaucaṃ saṃtoṣaḥ kṣāntir ārjavam /
BhāgPur, 11, 18, 42.1 bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ /
BhāgPur, 11, 19, 28.2 yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa //
BhāgPur, 11, 19, 36.1 śamo manniṣṭhatā buddher dama indriyasaṃyamaḥ /
Bhāratamañjarī
BhāMañj, 1, 530.1 babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ /
BhāMañj, 1, 1169.1 ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī /
BhāMañj, 5, 24.1 pratiṣṭhāṃ chāditabhiyā hitavyājācchamaiṣiṇām /
BhāMañj, 5, 100.2 diṣṭyā śamārthinaḥ pārthā diṣṭyā necchanti saṃgaram //
BhāMañj, 5, 106.1 na śaktāḥ samare sthātuṃ na cecchanti śamaṃ khalāḥ /
BhāMañj, 5, 117.1 api saṃjaya vairāgneḥ pravṛddhasya śamāmbubhiḥ /
BhāMañj, 5, 229.2 api dharmasuto rājā śamamicchati kauravaiḥ //
BhāMañj, 5, 231.1 śamamicchatyabhinno 'sau dharmarājo yudhiṣṭhiraḥ /
BhāMañj, 5, 262.1 svarājyadānena śamaṃ putrasnehānna vāñchati /
BhāMañj, 5, 275.2 evametannarapate śamaṃ śaṃsanti sādhavaḥ //
BhāMañj, 6, 326.2 iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ //
BhāMañj, 6, 493.2 bhajasva pārtheṣu śamaṃ vīrāste bhrātarastava //
BhāMañj, 10, 103.1 yācito 'pi śamaṃ naicchatkauravo nijadurnayāt /
BhāMañj, 13, 422.1 evamuktvā śamamayaṃ niṣkāmaḥ pūjyagauravāt /
BhāMañj, 13, 753.2 samaḥ śamadamābhyāṃ ca dharāmyājagaraṃ vratam //
BhāMañj, 13, 1079.2 muṇḍitecchaḥ śamāraṇyo manaḥkarmaprasādanaḥ //
BhāMañj, 13, 1160.2 bahu manyeta na dhanaṃ saṃtoṣaṃ śamamāsthitaḥ //
BhāMañj, 13, 1218.1 śamaṃ vividhamākarṇya dharmarājaḥ pitāmaham /
BhāMañj, 15, 12.2 babhūva śamakāmasya vairāgyābharaṇaṃ manaḥ //
BhāMañj, 15, 64.1 evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ /
Garuḍapurāṇa
GarPur, 1, 93, 13.1 evamenaḥ śamaṃ yāti bījagarbhasamudbhavam /
GarPur, 1, 114, 73.2 dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate //
GarPur, 1, 168, 19.2 eta eva viparyastāḥ śamāyaiṣāṃ prayojitāḥ /
Kathāsaritsāgara
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 24.2 evamenaḥ śamaṃ yāti bījagarbhasamudbhavam //
Rasahṛdayatantra
RHT, 19, 12.2 pītaṃ tat saptāhānnayanavikāraṃ śamaṃ nayati //
Rājanighaṇṭu
RājNigh, Prabh, 21.2 ugradāhaharo rucyo mukharogaśamapradaḥ //
RājNigh, Prabh, 111.2 dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ //
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Pānīyādivarga, 90.2 tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī //
RājNigh, Rogādivarga, 40.1 pācanaḥ śodhanīyaśca kledanaśca śamastathā /
RājNigh, Rogādivarga, 41.2 kledanaścaturaṃśastu śamaścāṣṭāṃśako mataḥ //
RājNigh, Sattvādivarga, 108.1 saṃgrāmotsaṃgariṅgatturagasurapaṭoddhūtadhātrīrajobhiḥ saṃrambhaṃ yāti sāndre tamasi kila śamaṃ yaddviṣāṃ yāti sattvam /
RājNigh, Ekārthādivarga, Tryarthāḥ, 52.2 sa śamaṃ jāyate tīkṣṇaṃ tagare ca praśasyate //
Skandapurāṇa
SkPur, 4, 41.1 vipraiśca dāntaiḥ śamayogayuktaistīrthaiśca sarvairapi cāvanīdhraiḥ /
SkPur, 9, 32.1 jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
SkPur, 15, 29.2 brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
SkPur, 15, 33.1 damaḥ śamastathā kīrtistuṣṭirakrodha eva ca /
SkPur, 20, 64.2 na pratīkṣati vai mṛtyuriti buddhvā śamaṃ vraja //
Tantrāloka
TĀ, 5, 34.1 praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
Ānandakanda
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 19.1 kṣīṇādhikāro dharmajñastataḥ śamamavāpsyasi /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 6.3 sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 80.1 evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune /
SkPur (Rkh), Revākhaṇḍa, 67, 47.2 na śamo jāyate teṣāṃ yudhyatāṃ ca parasparam //
SkPur (Rkh), Revākhaṇḍa, 103, 159.2 nidrā mama śamaṃ yātā ratiścaiva tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 181, 39.2 paśya devi mahābhāge śamaṃ viprasya sundari //
SkPur (Rkh), Revākhaṇḍa, 181, 42.1 bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 87.2 mayeyaṃ darśitā tanvī tatastu śamameṣyatha //
Sātvatatantra
SātT, 3, 22.1 śamo damo balaṃ dākṣyaṃ kṣemaṃ harṣo 'nahaṃkṛtiḥ /