Occurrences

Buddhacarita
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Bhāgavatapurāṇa

Buddhacarita
BCar, 9, 73.2 avetya tattvaṃ tapasā śamena ca svayaṃ grahīṣyāmi yadatra niścitam //
BCar, 10, 19.1 taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam /
BCar, 11, 66.1 bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā /
BCar, 12, 51.1 śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā /
BCar, 14, 1.1 tato mārabalaṃ jitvā dhairyeṇa ca śamena ca /
Mahābhārata
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā /
MBh, 3, 279, 21.1 tathaiva priyavādena naipuṇena śamena ca /
MBh, 3, 281, 40.2 śamena dharmeṇa ca rañjitāḥ prajās tatas taveheśvara dharmarājatā //
MBh, 7, 98, 14.2 pṛthivī dharmarājasya śamenaiva pradīyatām //
MBh, 12, 232, 5.1 krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt /
MBh, 12, 263, 14.1 śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ /
Saundarānanda
SaundĀ, 17, 5.2 jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 169.1 iṣṭairarthair manojñaiśca yathādoṣaśamena ca /
Kirātārjunīya
Kir, 1, 42.2 vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 22.2 yajanti tapasā devaṃ śamena ca damena ca //