Occurrences

Rasādhyāyaṭīkā

Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 18.1, 3.0 ye punaḥ kodraveṣu madavadbhavanti te doṣā iti viśeṣaḥ //
RAdhyṬ zu RAdhy, 137.2, 11.0 aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate //
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
RAdhyṬ zu RAdhy, 294.2, 5.0 annavatpakvā bhavanti rase ca jīryante //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 458.2, 1.0 pañcadaśavarṇikaṃ suvarṇagadyāṇān caturo gālayitvā jarakīśadalavat kaṇṭakavedhyāni patrāṇi kuryāt //