Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 23.2 ātmavat satataṃ paśyed api kīṭapipīlikam //
AHS, Sū., 2, 35.1 saṃdigdhanāvaṃ vṛkṣaṃ ca nārohed duṣṭayānavat /
AHS, Sū., 3, 47.1 vyaktāmlalavaṇasnehaṃ saṃśuṣkaṃ kṣaudravallaghu /
AHS, Sū., 4, 8.2 ādhmānakāsahidhmāś ca hidhmāvat tatra bheṣajam //
AHS, Sū., 4, 15.2 jṛmbhāyāḥ kṣavavad rogāḥ sarvaś cānilajid vidhiḥ //
AHS, Sū., 5, 55.1 tailaṃ svayonivat tatra mukhyaṃ tīkṣṇaṃ vyavāyi ca /
AHS, Sū., 5, 65.1 vātaśleṣmaharaṃ yuktyā pītaṃ viṣavad anyathā /
AHS, Sū., 6, 22.2 phalāni māṣavad vidyāt kākāṇḍolātmaguptayoḥ //
AHS, Sū., 6, 85.1 pālaṅkyāvat smṛtaś cañcuḥ sa tu saṃgrahaṇātmakaḥ /
AHS, Sū., 7, 28.2 na sajjate hemapāṅge padmapattre 'mbuvad viṣam //
AHS, Sū., 8, 12.2 yāntas tiryak tanuṃ sarvāṃ daṇḍavat stambhayanti cet //
AHS, Sū., 8, 17.2 tadahaś copavāsyainaṃ viriktavad upācaret //
AHS, Sū., 11, 8.2 raso 'pi śleṣmavad raktaṃ visarpaplīhavidradhīn //
AHS, Sū., 12, 30.1 nivartate tu kupito malo 'lpālpaṃ jalaughavat /
AHS, Sū., 18, 25.2 samyagyoge 'tiyoge tu phenacandrakaraktavat //
AHS, Sū., 20, 32.1 ājanmamaraṇaṃ śastaḥ pratimarśas tu vastivat /
AHS, Sū., 20, 32.2 marśavacca guṇān kuryāt sa hi nityopasevanāt //
AHS, Sū., 20, 33.1 na cātra yantraṇā nāpi vyāpadbhyo marśavad bhayam /
AHS, Sū., 24, 19.2 netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet //
AHS, Sū., 24, 20.2 dhūmapo 'nte tayor eva yogās tatra ca tṛptivat //
AHS, Sū., 25, 10.1 dve dvādaśāṅgule matsyatālavat dvyekatālake /
AHS, Sū., 25, 20.2 pradeśinīparīṇāhā syād bhagandarayantravat //
AHS, Sū., 25, 33.1 aśmaryāharaṇaṃ sarpaphaṇāvad vakram agrataḥ /
AHS, Sū., 27, 31.2 dvitīye kuñcite kiṃcidārūḍhe hastavat tataḥ //
AHS, Sū., 28, 2.1 abhyudgataṃ budbudavat piṭikopacitaṃ vraṇam /
AHS, Sū., 28, 4.2 peśyantaragate māṃsaprāptavacchvayathuṃ vinā //
AHS, Sū., 28, 15.1 prasāraṇākuñcanataḥ saṃdhinaṣṭaṃ tathāsthivat /
AHS, Sū., 29, 4.2 styānaṃ viṣyandayatyājyaṃ vraṇavat sparśanāsahaḥ //
AHS, Sū., 29, 9.2 tvaksāvarṇyaṃ rujo 'lpatvaṃ ghanasparśatvam aśmavat //
AHS, Sū., 30, 19.1 sabāṣpaiśca yadottiṣṭhed budbudair lehavad ghanaḥ /
AHS, Sū., 30, 46.2 pramādadagdhavat sarvaṃ durdagdhātyarthadagdhayoḥ //
AHS, Sū., 30, 51.2 limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā //
AHS, Sū., 30, 52.1 atidagdhe drutaṃ kuryāt sarvaṃ pittavisarpavat /
AHS, Sū., 30, 53.1 samāpyate sthānam idaṃ hṛdayasya rahasyavat /
AHS, Śār., 1, 4.2 nānāyonyākṛtīḥ sattvo dhatte 'to drutalohavat //
AHS, Śār., 2, 4.2 pibet kāntābjaśālūkabālodumbaravat payaḥ //
AHS, Śār., 3, 10.1 śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat /
AHS, Śār., 3, 19.2 sthūlamūlāḥ susūkṣmāgrāḥ pattrarekhāpratānavat //
AHS, Śār., 3, 24.1 pṛṣṭhavaj jaṭhare tāsāṃ mehanasyopari sthite /
AHS, Śār., 3, 26.2 grīvāyāṃ pṛṣṭhavat tāsāṃ nīle manye kṛkāṭike //
AHS, Śār., 3, 28.1 jihvāyāṃ hanuvat tāsām adho dve rasabodhane /
AHS, Śār., 3, 66.2 saṃtatā bhojyadhātūnāṃ parivṛttis tu cakravat //
AHS, Śār., 4, 8.2 iti sakthnos tathā bāhvor maṇibandho 'tra gulphavat //
AHS, Śār., 4, 9.1 kūrparaṃ jānuvat kauṇyaṃ tayor viṭapavat punaḥ /
AHS, Śār., 4, 9.1 kūrparaṃ jānuvat kauṇyaṃ tayor viṭapavat punaḥ /
AHS, Śār., 4, 47.1 viddhe 'jasram asṛksrāvo māṃsadhāvanavat tanuḥ /
AHS, Śār., 5, 15.2 padminīpattravat toyaṃ śarīre yasya dehinaḥ //
AHS, Śār., 5, 30.2 amūrtam iva mūrtaṃ ca mūrtaṃ cāmūrtavat sthitam //
AHS, Śār., 5, 66.2 mattavadgativākkampamohā māsān mariṣyataḥ //
AHS, Śār., 5, 100.1 śirograhāruciśvāsasaṃkocasphoṭakothavat /
AHS, Nidānasthāna, 5, 42.2 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat //
AHS, Nidānasthāna, 5, 52.2 srotaḥsu sa kaphas tena paṅkavacchoṣyate tataḥ //
AHS, Nidānasthāna, 6, 7.1 niśceṣṭaḥ śavavacchete tṛtīye tu made sthitaḥ /
AHS, Nidānasthāna, 6, 34.2 gurubhiḥ stimitairaṅgairārdracarmāvanaddhavat //
AHS, Nidānasthāna, 7, 1.3 arivat prāṇino māṃsakīlakā viśasanti yat /
AHS, Nidānasthāna, 10, 11.1 saṃhṛṣṭaromā piṣṭena piṣṭavad bahalaṃ sitam /
AHS, Nidānasthāna, 10, 14.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
AHS, Nidānasthāna, 10, 34.1 vidārīkandavad vṛttā kaṭhinā ca vidārikā /
AHS, Nidānasthāna, 11, 4.2 āntaro dāruṇataro gambhīro gulmavad ghanaḥ //
AHS, Nidānasthāna, 11, 5.1 valmīkavat samucchrāyī śīghraghātyagniśastravat /
AHS, Nidānasthāna, 11, 5.1 valmīkavat samucchrāyī śīghraghātyagniśastravat /
AHS, Nidānasthāna, 11, 16.2 āmapakvavidagdhatvaṃ teṣāṃ śophavad ādiśet //
AHS, Nidānasthāna, 11, 18.1 yathāsvaṃ vraṇavat tatra vivarjyaḥ saṃnipātajaḥ /
AHS, Nidānasthāna, 11, 26.1 kaphavan medasā vṛddhir mṛdus tālaphalopamaḥ /
AHS, Nidānasthāna, 11, 27.1 ambhobhiḥ pūrṇadṛtivat kṣobhaṃ yāti saruṅ mṛduḥ /
AHS, Nidānasthāna, 11, 54.2 na cāṅgair garbhavad gulmaḥ sphuratyapi tu śūlavān //
AHS, Nidānasthāna, 12, 14.1 śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat /
AHS, Nidānasthāna, 12, 15.1 ādhmātadṛtivacchabdam āhataṃ prakaroti ca /
AHS, Nidānasthāna, 12, 24.2 so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat //
AHS, Nidānasthāna, 12, 28.1 plīhavad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam /
AHS, Nidānasthāna, 13, 43.1 syād visarpo 'bhighātāntair doṣair dūṣyaiśca śophavat /
AHS, Nidānasthāna, 13, 51.2 karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat //
AHS, Nidānasthāna, 13, 64.1 paṅkavacchīrṇamāṃsaśca spaṣṭasnāyusirāgaṇaḥ /
AHS, Nidānasthāna, 14, 24.1 dīrghapratānā dūrvāvad atasīkusumacchaviḥ /
AHS, Nidānasthāna, 14, 38.1 vātād rūkṣāruṇaṃ pittāt tāmraṃ kamalapattravat /
AHS, Nidānasthāna, 15, 18.2 ākṣipet parito gātraṃ dhanurvaccāsya nāmayet //
AHS, Nidānasthāna, 15, 42.2 asādhyaṃ hatasarvehaṃ daṇḍavad daṇḍakaṃ marut //
AHS, Nidānasthāna, 15, 52.2 jñeyaḥ kroṣṭukaśīrṣaśca sthūlaḥ kroṣṭukaśīrṣavat //
AHS, Nidānasthāna, 15, 55.2 hṛṣyete caraṇau yasya bhavetāṃ ca prasuptavat //
AHS, Cikitsitasthāna, 1, 70.2 peyā kaphaṃ vardhayati paṅkaṃ pāṃsuṣu vṛṣṭivat //
AHS, Cikitsitasthāna, 2, 9.1 dhārayed anyathā śīghram agnivacchīghrakāri tat /
AHS, Cikitsitasthāna, 6, 25.1 hṛdroge vātaje tailaṃ mastusauvīratakravat //
AHS, Cikitsitasthāna, 7, 26.2 tṛṣyate cāti balavad vātapitte samuddhate //
AHS, Cikitsitasthāna, 7, 61.1 tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn /
AHS, Cikitsitasthāna, 8, 84.2 kalpayed raktaśālyannavyañjanaṃ śākavad rasān //
AHS, Cikitsitasthāna, 8, 156.1 mṛlliptaṃ sauraṇaṃ kandaṃ paktvāgnau puṭapākavat /
AHS, Cikitsitasthāna, 9, 54.1 unduruṃ cāntrarahitaṃ tena vātaghnakalkavat /
AHS, Cikitsitasthāna, 9, 70.1 palāśavat prayojyā vā trāyamāṇā viśodhanī /
AHS, Cikitsitasthāna, 9, 115.1 guṇaiḥ kapitthāṣṭakavaccūrṇo 'yaṃ dāḍimāṣṭakaḥ /
AHS, Cikitsitasthāna, 10, 1.3 grahaṇīm āśritaṃ doṣam ajīrṇavad upācaret /
AHS, Cikitsitasthāna, 11, 10.2 sārasāsthiśvadaṃṣṭrailāvyoṣaṃ vā madhumūtravat //
AHS, Cikitsitasthāna, 11, 53.2 garbhāśayāśrayas tāsāṃ śastram utsaṅgavat tataḥ //
AHS, Cikitsitasthāna, 12, 2.2 snehena mustadevāhvanāgaraprativāpavat //
AHS, Cikitsitasthāna, 12, 38.2 śarāvikādyāḥ piṭikāḥ śophavat samupācaret //
AHS, Cikitsitasthāna, 12, 39.1 apakvā vraṇavat pakvās tāsāṃ prāgrūpam eva ca /
AHS, Cikitsitasthāna, 13, 1.3 vidradhiṃ sarvam evāmaṃ śophavat samupācaret /
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 7.2 raktāgantūdbhave kāryā pittavidradhivat kriyā //
AHS, Cikitsitasthāna, 13, 20.1 pakvaḥ syād vidradhiṃ bhittvā vraṇavat tam upācaret /
AHS, Cikitsitasthāna, 13, 25.1 sarvaśo gulmavaccainaṃ yathādoṣam upācaret /
AHS, Cikitsitasthāna, 13, 28.1 stanaje vraṇavat sarvaṃ na tvenam upanāhayet /
AHS, Cikitsitasthāna, 13, 40.2 phalakośam asaṃprāpte cikitsā vātavṛddhivat //
AHS, Cikitsitasthāna, 14, 74.1 gulme pākonmukhe sarvā pittavidradhivat kriyā /
AHS, Cikitsitasthāna, 15, 71.2 dāhayej jarjarīkṛtya dadhisnehacatuṣkavat //
AHS, Cikitsitasthāna, 15, 98.2 yakṛti plīhavat karma dakṣiṇe tu bhuje sirām //
AHS, Cikitsitasthāna, 15, 101.1 chidrodaram ṛte svedācchleṣmodaravad ācaret /
AHS, Cikitsitasthāna, 15, 129.2 sakṛṣṇāmākṣikaṃ chidre vyoṣavat salilodare //
AHS, Cikitsitasthāna, 16, 30.2 dhātrīphalarasadroṇe tat kṣiptvā lehavat pacet //
AHS, Cikitsitasthāna, 18, 35.1 praklinne dāhapākābhyāṃ bāhyāntar vraṇavat kriyā /
AHS, Cikitsitasthāna, 21, 34.1 vidhis tilvakavaj jñeyo ramyakāśokayorapi //
AHS, Cikitsitasthāna, 21, 38.1 āyāmayorarditavad bāhyābhyantarayoḥ kriyā /
AHS, Cikitsitasthāna, 21, 42.1 nāmayet saṃvṛte śeṣam ekāyāmavad ācaret /
AHS, Kalpasiddhisthāna, 1, 19.2 jīmūtādyāśca phalavajjīmūtaṃ tu viśeṣataḥ //
AHS, Utt., 2, 37.1 drutaṃ karoti bālānāṃ dantakesaravan mukham /
AHS, Utt., 3, 16.1 dhāvanaṃ viṭsagandhatvaṃ krośanaṃ ca śvavacchuni /
AHS, Utt., 3, 21.2 srastahṛṣṭāṅgaromatvaṃ kākavat pūtigandhitā //
AHS, Utt., 3, 22.2 tṛṣṇāntrakūjo 'tīsāro vasāvad visragandhatā //
AHS, Utt., 6, 6.1 deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ /
AHS, Utt., 7, 2.1 unmādavat prakupitaiścittadehagatair malaiḥ /
AHS, Utt., 8, 6.2 kṛṣṇāḥ pittena bahvyo 'ntarvartma kumbhīkabījavat //
AHS, Utt., 10, 18.2 śuṣkāsṛkpiṇḍavacchyāvaṃ yan māṃsaṃ bahalaṃ pṛthu //
AHS, Utt., 10, 22.1 carmoddālavad ucchrāyi dṛṣṭiprāptaṃ ca varjayet /
AHS, Utt., 11, 4.1 cikitsā cārmavat kṣaudrasaindhavapratisāritā /
AHS, Utt., 11, 7.2 pittābhiṣyandavacchuktiṃ balāsāhvayapiṣṭake //
AHS, Utt., 11, 8.1 kaphābhiṣyandavan muktvā sirāvyadham upācaret /
AHS, Utt., 11, 10.1 raktasyandavad utpātaharṣajālārjunakriyā /
AHS, Utt., 11, 13.2 raktaṃ dadhinibhaṃ yacca śukravat tasya bheṣajam //
AHS, Utt., 11, 28.2 na sidhyantyarmavat tāsāṃ piṭikānāṃ ca sādhanam //
AHS, Utt., 11, 49.1 sirāśukre tvadṛṣṭighne cikitsā vraṇaśukravat /
AHS, Utt., 11, 51.1 aśāntāvarmavacchastram ajakākhye ca yojayet /
AHS, Utt., 13, 62.2 vātapīnasavaccātra nirūhaṃ sānuvāsanam //
AHS, Utt., 13, 73.2 raktaje pittavat siddhiḥ śītaiścāsraṃ prasādayet //
AHS, Utt., 13, 96.1 akṣirogāvasānācca paśyet timirarogivat /
AHS, Utt., 14, 19.2 saptāhaṃ nācaret snehapītavaccātra yantraṇā //
AHS, Utt., 15, 11.1 sāndrasnigdhabahuśvetapicchāvad dūṣikāśrutā /
AHS, Utt., 17, 3.2 śrotraṃ śūnyam akasmācca syāt saṃcāravicāravat //
AHS, Utt., 17, 8.1 paryāyād uṣṇaśītecchaṃ jāyate śrutijāḍyavat /
AHS, Utt., 17, 19.2 kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā //
AHS, Utt., 18, 16.2 raktaje pittavat kāryaṃ sirāṃ cāśu vimokṣayet //
AHS, Utt., 18, 37.1 arśo'rbudeṣu nāsāvad āmā karṇavidārikā /
AHS, Utt., 18, 37.2 karṇavidradhivat sādhyā yathādoṣodayena ca //
AHS, Utt., 18, 38.1 pālīśoṣe 'nilaśrotraśūlavan nasyalepanam /
AHS, Utt., 18, 66.2 nāḍīyogād vinauṣṭhasya nāsāsaṃdhānavad vidhiḥ //
AHS, Utt., 19, 18.2 pacen nāsāpuṭe pittaṃ tvaṅmāṃsaṃ dāhaśūlavat //
AHS, Utt., 20, 18.2 śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat //
AHS, Utt., 20, 21.1 kaphapīnasavat pūtināsāpīnasayoḥ kriyā /
AHS, Utt., 20, 23.2 pūyarakte nave kuryād raktapīnasavat kramam //
AHS, Utt., 20, 24.1 atipravṛddhe nāḍīvad dagdheṣvarśo'rbudeṣu ca /
AHS, Utt., 21, 10.2 jalabudbudavad vātakaphād oṣṭhe jalārbudam //
AHS, Utt., 21, 27.2 dantānte kīlavacchopho hanukarṇarujākaraḥ //
AHS, Utt., 21, 45.2 doṣaiḥ kapholbaṇaiḥ śophaḥ kolavad grathitonnataḥ //
AHS, Utt., 21, 46.1 śūkakaṇṭakavat kaṇṭhe śālūko mārgarodhanaḥ /
AHS, Utt., 21, 53.3 vardhamānaḥ sa kālena muṣkavallambate 'tiruk //
AHS, Utt., 21, 56.1 medasaḥ śleṣmavaddhānivṛddhyoḥ so 'nuvidhīyate /
AHS, Utt., 22, 1.3 khaṇḍauṣṭhasya vilikhyāntau syūtvā vraṇavad ācaret /
AHS, Utt., 22, 7.1 pittavidradhivaccātra kriyā śoṇitaje 'pi ca /
AHS, Utt., 22, 11.1 āmādyavasthāsvalajīṃ gaṇḍe śophavad ācaret /
AHS, Utt., 22, 52.1 pakve 'ṣṭāpadavad bhinne tīkṣṇoṣṇaiḥ pratisāraṇam /
AHS, Utt., 22, 73.1 aśāntau pācayitvā ca sarvān vraṇavad ācaret /
AHS, Utt., 25, 25.1 doṣāgniragnivat tena prayāti sahasā śamam /
AHS, Utt., 25, 56.1 tilavad yavakalkaṃ tu kecid icchanti tadvidaḥ /
AHS, Utt., 26, 19.2 prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat //
AHS, Utt., 26, 27.2 badhnīyāt kośabandhena tato vraṇavad ācaret //
AHS, Utt., 26, 36.2 asṛjā syandamānena pārśve mūtreṇa vastivat //
AHS, Utt., 27, 6.1 unnamyamānaṃ kṣatavad yacca majjani majjati /
AHS, Utt., 27, 31.2 āpothya bhaṅgaṃ yamayet tato bhagnavad ācaret //
AHS, Utt., 28, 8.1 piṭikā mārutāt pittād uṣṭragrīvāvad ucchritā /
AHS, Utt., 28, 12.1 cīyate 'ṇumukhaiśchidraiḥ śataponakavat kramāt /
AHS, Utt., 29, 22.1 pāṇināsauṣṭhakarṇeṣu vadantyeke tu pādavat /
AHS, Utt., 30, 1.3 granthiṣvāmeṣu kartavyā yathāsvaṃ śophavat kriyā /
AHS, Utt., 30, 8.1 arbude granthivat kuryāt yathāsvaṃ sutarāṃ hitam /
AHS, Utt., 31, 13.2 doṣaiḥ pittolbaṇair mandair visarpati visarpavat //
AHS, Utt., 31, 20.1 valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ /
AHS, Utt., 31, 21.2 granthiḥ kīlavad utsanno jāyate kadaraṃ tu tat //
AHS, Utt., 32, 2.2 vidhistāṃścācaret pakvān vraṇavat sājagallikān //
AHS, Utt., 32, 5.3 pittavisarpavat tadvat pratyākhyāyāgnirohiṇīm //
AHS, Utt., 32, 7.1 vidārikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 32, 11.2 niruddhamaṇivat kāryaṃ ruddhapāyościkitsitam //
AHS, Utt., 33, 14.1 alajīṃ mehavad vidyād uttamāṃ pittaraktajām /
AHS, Utt., 33, 18.2 nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavat tu tat //
AHS, Utt., 34, 6.2 sāmānyaṃ sādhanam idaṃ pratidoṣaṃ tu śophavat //
AHS, Utt., 34, 8.1 arśasāṃ chinnadagdhānāṃ kriyā kāryopadaṃśavat /
AHS, Utt., 34, 14.1 aṣṭhīlikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 34, 21.1 raktavidradhivat kāryā cikitsā śoṇitārbude /
AHS, Utt., 35, 20.1 ṣaṣṭhe 'tīsāravat siddhiravapīḍastu saptame /
AHS, Utt., 35, 48.1 vraṇe tu pūtipiśite kriyā pittavisarpavat /
AHS, Utt., 35, 63.2 varṣāsu cāmbuyonitvāt saṃkledaṃ guḍavad gatam //
AHS, Utt., 36, 15.1 raktam aṇvapi tu prāptaṃ vardhate tailam ambuvat /
AHS, Utt., 36, 29.2 kuśauṣadhikaṇṭakavad ye caranti ca kānanam //
AHS, Utt., 36, 37.2 ato 'nyathā tu tvarayā pradīptāgāravad bhiṣak //
AHS, Utt., 36, 43.1 ambuvat setubandhena bandhena stabhyate viṣam /
AHS, Utt., 37, 4.2 vegāśca sarpavacchopho vardhiṣṇur visraraktatā //
AHS, Utt., 37, 6.1 vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahnivat /
AHS, Utt., 37, 25.1 sādhayet sarpavad daṣṭān viṣograiḥ kīṭavṛścikaiḥ /
AHS, Utt., 37, 61.1 sūcīvyadhavad ābhāti tato 'sau prathame 'hani /
AHS, Utt., 37, 76.2 śirīṣapattratvaṅmūlaphalaṃ vāṅkollamūlavat //
AHS, Utt., 39, 37.1 matsyaṇḍikātulārdhena yuktaṃ tal lehavat pacet /
AHS, Utt., 39, 69.1 ā catvāriṃśatas tāni hrāsayed vṛddhivat tataḥ /
AHS, Utt., 39, 86.1 tilavat pīḍayed droṇyāṃ kvāthayed vā kusumbhavat /
AHS, Utt., 39, 86.1 tilavat pīḍayed droṇyāṃ kvāthayed vā kusumbhavat /
AHS, Utt., 39, 105.1 dhavāśvakarṇāsanabālapattrasārās tathā pippalivat prayojyāḥ /
AHS, Utt., 40, 81.2 mantravat samprayoktavyaṃ na mīmāṃsyaṃ kathañcana //