Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 13.1 karāmalakavat sāpi pratyakṣaṃ nopalabhyate /
RArṇ, 3, 7.2 bālavatsapurīṣaṃ tu tataḥ kenaiva grāhayet //
RArṇ, 6, 5.1 dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /
RArṇ, 6, 6.0 agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //
RArṇ, 6, 14.1 dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /
RArṇ, 6, 119.2 dolāyāṃ svedayeddevi jāyate rasavad yathā //
RArṇ, 7, 13.3 abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //
RArṇ, 7, 20.1 śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam /
RArṇ, 7, 24.1 śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /
RArṇ, 7, 24.2 vaṅgavaddravate vahnau capalas tena kīrtitaḥ //
RArṇ, 7, 27.1 capalaścapalāvedhaṃ karoti ghanavaccalaḥ /
RArṇ, 7, 131.2 tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //
RArṇ, 7, 132.2 kurute prativāpena balavajjalavat sthiram //
RArṇ, 11, 52.2 jalaukāvaddvitīye ca grāsayoge sureśvari //
RArṇ, 11, 184.2 taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //
RArṇ, 11, 201.1 nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat /
RArṇ, 12, 145.2 tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /
RArṇ, 12, 171.0 toyamadhye vinikṣipya guṭikā vajravad bhavet //
RArṇ, 12, 195.3 saptarātraprayogeṇa candravannirmalo bhavet //
RArṇ, 12, 213.1 viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /
RArṇ, 12, 330.3 kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet //
RArṇ, 13, 13.2 mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ //
RArṇ, 15, 6.2 vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /
RArṇ, 15, 33.2 dehalohakaro yaśca pārado lauhavat priye //
RArṇ, 16, 92.1 svedayedāranālena mardayet pūrvakalkavat /