Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 8.0 pṛcchati ca hasati ca roditi pramattavan mānavo'pi tallīna iti //
MuA zu RHT, 1, 24.2, 7.0 tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi //
MuA zu RHT, 3, 5.2, 14.1 śatadhā puṭitaṃ cāpi jāyate padmarāgavat /
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 4, 1.2, 11.2 phūtkāraṃ bhujagaḥ kuryād darduraṃ bhekaśabdavat //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 7.2, 1.0 tīkṣṇavadetānāha kāntam ityādi //
MuA zu RHT, 10, 11.2, 2.0 tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ //
MuA zu RHT, 14, 8.1, 20.0 sa ca sukhādhmātaḥ san golakavadbhavati vajramūṣāyāṃ iti śeṣaḥ //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 18, 14.2, 3.0 sindūravannibhā yasyeti samāsaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //