Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 2, 142.2, 4.0 sadalaḥ sapattraḥ vaṃśapattraharitālavad iti bhāvaḥ //
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā //
RRSBoṬ zu RRS, 3, 109.2, 1.0 valmīkaśikharākāraṃ valmīkavat unnatāvanatabahuśikharaviśiṣṭam //
RRSBoṬ zu RRS, 3, 128.1, 1.0 candrikāḍhyaḥ cākacakyaviśiṣṭaḥ sacandrābhravad ujjvalakaṇābahulaḥ ityarthaḥ //
RRSBoṬ zu RRS, 3, 155.2, 2.0 vaṃśapattraharitālavat paṭalaviśiṣṭam //
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //
RRSBoṬ zu RRS, 5, 25.2, 1.0 sphoṭarahitaṃ vraṇavat gaṇḍarahitam //
RRSBoṬ zu RRS, 5, 75.2, 1.0 pogaraṃ kuñcitālakavat taraṅgāyitaṃ tena unmuktaṃ tadrahitam ityarthaḥ //
RRSBoṬ zu RRS, 5, 78.2, 5.0 atra saptamyarthe pañcamīti boddhavyam yat cikuraṃ bhaṅguraṃ kuñcitakuntalavadbhaṅgīviśeṣaḥ ityarthaḥ //
RRSBoṬ zu RRS, 5, 122.1, 1.0 triśūlī triśūlavaccaṭikātrayam ityarthaḥ //
RRSBoṬ zu RRS, 8, 73, 2.0 grāsaḥ kavalīkaraṇarūpajāraṇā piṇḍaḥ kardamavat piṇḍībhavanarūpajāraṇā //
RRSBoṬ zu RRS, 9, 64.3, 3.0 atrocyamānayā atra yantre ucyamānayā kathyamānayā toyamṛdā lehavad ityādinā vakṣyamāṇayā paribhāṣikamṛdā ityarthaḥ //
RRSBoṬ zu RRS, 9, 64.3, 5.0 toyamṛtprakāramāha lehavaditi //
RRSBoṬ zu RRS, 9, 73.2, 2.0 galādhāre śalākāsthāpanārthaṃ galadeśasthapālikāvad ādhāraviśeṣe ityarthaḥ //
RRSBoṬ zu RRS, 9, 84.2, 3.0 putrikā adhobhāge cipiṭavadvistīrṇā uparibhāge ca sukhena yathā dhāraṇīyā bhavati tathā kartavyā ityarthaḥ //
RRSBoṬ zu RRS, 10, 18.2, 4.0 dehalohārthayogārthaṃ dehasya lauhavad dārḍhyasampādanārthā ye yogāḥ tadarthaṃ tatkarmasampādanārtham ityarthaḥ //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //