Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 3, 55.2 dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet //
ĀK, 1, 3, 77.1 ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye /
ĀK, 1, 3, 85.1 śivakumbhavadanyacca sarvamasmin vinikṣipet /
ĀK, 1, 4, 51.1 pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
ĀK, 1, 4, 120.2 tat tat piṣṭvābhravat kāryaṃ tattaccarati pāradaḥ //
ĀK, 1, 4, 344.2 navasāro'pi ca tathā gandhavatsa biḍo bhavet //
ĀK, 1, 4, 428.2 evaṃ kṛte hīrakasya drutir bhavati sūtavat //
ĀK, 1, 5, 29.1 prāgvad ārdrakayogaṃ ca garbhadrāvaṇam eva ca /
ĀK, 1, 7, 25.2 pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim //
ĀK, 1, 7, 30.2 pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe //
ĀK, 1, 7, 42.1 evaṃ kṛte hīrakasya drutir bhavati sūtavat /
ĀK, 1, 7, 49.1 śuddhirmṛdudrutībhasma vaikrāntasya tu vajravat /
ĀK, 1, 7, 68.1 pūrvoktavad vajramāsaṣoḍaśikāvadhi /
ĀK, 1, 7, 68.2 pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī //
ĀK, 1, 7, 80.1 imāṃ drutiṃ kāñcanavad bhasma sevāṃ ca kalpayet /
ĀK, 1, 7, 134.2 pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt //
ĀK, 1, 7, 137.1 saptābde sūryavaddīptiṃ daśame siddhimelanam /
ĀK, 1, 7, 139.2 suvarṇadrutivatkāntadrutiḥ syātpūrvavatpriye //
ĀK, 1, 7, 140.1 kāntadrutirbhavedbhasma kāntalohasya bhasmavat /
ĀK, 1, 7, 165.1 kāntavatsatvapatanamabhrakasya bhavetpriye /
ĀK, 1, 7, 174.1 pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat /
ĀK, 1, 7, 174.1 pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat /
ĀK, 1, 7, 178.1 pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari /
ĀK, 1, 7, 185.1 bhasmīkuryātprayatnena drutimabhrakasatvavat /
ĀK, 1, 9, 94.2 bhasmayet svarṇakāntābhravajrāṇi ca yathoktavat //
ĀK, 1, 9, 139.2 samukhe pārade kāntasatvaṃ jāryaṃ yathoktavat //
ĀK, 1, 9, 194.1 viṣṇuvattrāyate viśvaṃ haratīva haraḥ svayam /
ĀK, 1, 10, 122.2 pūjyate brahmavaddevair vedavedāṅgapāragaḥ //
ĀK, 1, 10, 125.1 sa ca viṣṇutvamāpnoti viṣṇuvat pālituṃ kṣamaḥ /
ĀK, 1, 10, 128.1 saṃhartā rudravallokaṃ viṣṇvindrādyaiśca sevyate /
ĀK, 1, 11, 27.2 buddhyā jīvasamaḥ śrīmānviṣṇuvaddhanadopamaḥ //
ĀK, 1, 12, 97.2 uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet //
ĀK, 1, 13, 25.2 pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ //
ĀK, 1, 13, 34.2 vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ //
ĀK, 1, 15, 15.2 ṣaṣṭhe māsi svayaṃ sraṣṭā bhoktā hartā trimūrtivat //
ĀK, 1, 15, 19.1 saptarātre prabuddhaḥ syādbaddhavacchayane sthitaḥ /
ĀK, 1, 15, 33.1 trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ /
ĀK, 1, 15, 121.1 guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam /
ĀK, 1, 15, 157.2 harītakīvad grāhyāni chāyāśuṣkāṇi cūrṇayet //
ĀK, 1, 15, 227.2 pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati //
ĀK, 1, 15, 254.1 svarṇapuṣpī ca kharjūrapatravat patraśobhitā /
ĀK, 1, 15, 283.2 annavajjīryate kṣvelaṃ supto'pyākarṇayeddhvanim //
ĀK, 1, 15, 297.2 dvitīyacintāmaṇivad vīro'sau kāmarūpavān //
ĀK, 1, 15, 307.2 ḍolāyantre yuktiparo ghṛtabharjitamāṃsavat //
ĀK, 1, 15, 406.1 maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk /
ĀK, 1, 15, 534.2 śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā //
ĀK, 1, 15, 556.2 patanti sadyojātasya dehavajjāyate vapuḥ //
ĀK, 1, 15, 590.1 śoṣayitvātha saṃcūrṇya tilavattailamāharet /
ĀK, 1, 15, 590.2 athavairaṇḍavattailaṃ prayatnena samāharet //
ĀK, 1, 20, 28.2 na dṛśyate karāntasthamaṇivatsā ca śāmbhavi //
ĀK, 1, 20, 44.1 niścalīkurute yuktyā vāyuvatsyātsa khecaraḥ /
ĀK, 1, 20, 105.1 śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ /
ĀK, 1, 20, 135.1 kākacañcuvadāsyaṃ ca kṛtvā vāyuṃ sasūtkṛtam /
ĀK, 1, 21, 94.1 maṇḍalena caturthena nālikerāmbuvad bhavet /
ĀK, 1, 22, 1.2 kharjūrīpatravatpatraḥ puruṣaḥ sarvasiddhidaḥ //
ĀK, 1, 23, 13.2 pūrvoktavatsūtapūjāṃ kuryādādau śucisthale //
ĀK, 1, 23, 57.1 punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ /
ĀK, 1, 23, 209.2 tathā dhamettato mūṣāṃ yathā sindūravad bhavet //
ĀK, 1, 23, 366.2 tilavatkvāthayitvā vā hastapādairathāpi vā //
ĀK, 1, 23, 391.1 toyamadhye vinikṣipya gulikā vajravadbhavet /
ĀK, 1, 23, 422.2 saptarātraprayogeṇa candravannirmalo bhavet //
ĀK, 1, 23, 529.2 śailodake kṣipettatra gulikā vajravadbhavet //
ĀK, 1, 23, 579.1 sāraṇākramayogena vajravajjāyate vapuḥ /
ĀK, 1, 23, 594.2 mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ //
ĀK, 1, 24, 135.1 khoṭavajjāyate devi saha hemnā tu dhāmayet /
ĀK, 1, 24, 207.2 nānāvarṇaṃ tathā svacchaṃ dhṛtaṃ yonau jalūkavat //
ĀK, 1, 25, 27.2 āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat //
ĀK, 1, 26, 56.1 lehavat kṛtabarbūrakvāthena parimiśritam /
ĀK, 1, 26, 169.2 dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //
ĀK, 1, 26, 175.2 sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā //
ĀK, 2, 1, 81.2 tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā //
ĀK, 2, 1, 91.1 tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat /
ĀK, 2, 1, 112.1 abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /
ĀK, 2, 1, 121.1 vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet /
ĀK, 2, 1, 125.1 sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet /
ĀK, 2, 1, 126.2 kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat //
ĀK, 2, 1, 225.2 asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat //
ĀK, 2, 1, 239.1 ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ /
ĀK, 2, 1, 239.2 acchaṃ kharparavat tuttham uttamaṃ satodaram //
ĀK, 2, 1, 312.1 udāvartakrimighnaṃ ca biḍavadvastraśodhanam /
ĀK, 2, 3, 7.1 varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham /
ĀK, 2, 5, 48.1 svarṇādīnmārayedevaṃ cūrṇīkuryācca lohavat /
ĀK, 2, 6, 8.2 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ //
ĀK, 2, 7, 26.1 tāmravanmāraṇaṃ teṣāṃ kṛtvā sarvatra yojayet /
ĀK, 2, 7, 110.1 lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca /
ĀK, 2, 8, 189.1 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet /
ĀK, 2, 9, 42.1 musalīkandavatkandā taddalākāravaddalā /
ĀK, 2, 9, 42.1 musalīkandavatkandā taddalākāravaddalā /
ĀK, 2, 9, 45.1 sarpiṇī latikā cānyā sarpavadvakrayaṣṭikā /
ĀK, 2, 9, 46.1 chatravaddaṇḍapatrā yā nātinīcā na connatā /
ĀK, 2, 9, 60.1 sakṣīrā raktapuṣpā ca badarīdalavaddalā /
ĀK, 2, 9, 63.1 eraṇḍapatravatpatrā sakṣīrā nātivistṛtā /
ĀK, 2, 9, 67.1 triśūlākārapatrā yā śamyākaphalavatphalā /
ĀK, 2, 9, 68.1 rutasīpatravatpatraphalā sā kṣīrakandayuk /
ĀK, 2, 9, 70.1 bhṛṅgavadvarṇapatrāḍhyā kṣīriṇī pītapuṣpikā /
ĀK, 2, 9, 87.2 tilakandeti vikhyātā mūlavatphalapattriṇī //
ĀK, 2, 9, 92.2 mādhavīmūlavanmūlā nāgavallīdalānvitā //
ĀK, 2, 9, 94.2 nāgakuṇḍalavatkandā tatphaṇāsadṛśacchadā //
ĀK, 2, 9, 95.2 maṇḍūkākāravatkandā maṇḍūkīdalavaddalā //
ĀK, 2, 9, 95.2 maṇḍūkākāravatkandā maṇḍūkīdalavaddalā //
ĀK, 2, 9, 96.2 udumbaraphalākāraphalavaddalavaddalā //
ĀK, 2, 10, 19.2 pūtiparṇī śivā cākhukarṇavat parvaśālinī //