Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 1.1 dṛṣṭavad ānuśravika iti /
SKBh zu SāṃKār, 2.2, 1.2 dṛṣṭena tulyo dṛṣṭavat /
SKBh zu SāṃKār, 2.2, 1.3 yo 'sāv ānuśravikaḥ kasmāt sa dṛṣṭavat /
SKBh zu SāṃKār, 2.2, 3.4 evam ānuśraviko 'pi hetur dṛṣṭavat /
SKBh zu SāṃKār, 4.2, 3.18 kharaviṣāṇavandhyāsutakhapuṣpavad iti /
SKBh zu SāṃKār, 4.2, 3.19 sarvābhāvaḥ pradhvaṃsābhāvo dagdhapaṭavad iti /
SKBh zu SāṃKār, 5.2, 1.8 sāmānyatodṛṣṭaṃ deśād deśāntaraṃ prāptaṃ dṛṣṭaṃ gatimaccandratārakaṃ caitravat /
SKBh zu SāṃKār, 11.2, 1.10 mūlyadāsīvat sarvasādhāraṇatvāt /
SKBh zu SāṃKār, 12.2, 1.21 tathānyonyāśrayāśca dvyaṇukavad guṇāḥ /
SKBh zu SāṃKār, 13.2, 1.11 pradīpavaccārthato vṛttiḥ /
SKBh zu SāṃKār, 13.2, 1.12 pradīpena tulyaṃ pradīpavat /
SKBh zu SāṃKār, 15.2, 1.31 tasmād avibhāgāt kṣīradadhivad vyaktāvyaktayor astyavyaktaṃ kāraṇam /
SKBh zu SāṃKār, 16.2, 1.9 naiṣa doṣaḥ pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt /
SKBh zu SāṃKār, 16.2, 1.12 ekasmāt pradhānāt pravṛttaṃ vyaktaṃ pratipratiguṇāśrayaviśeṣāt pariṇāmataḥ salilavad bhavati /
SKBh zu SāṃKār, 17.2, 3.0 avyaktavat puruṣo 'pi sūkṣmastasyādhunānumitāstitvaṃ pratikriyate 'sti puruṣaḥ //
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 26.0 atha sa kim ekaḥ sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravad āhosvid bahava ātmānaḥ pratiśarīram adhiṣṭhātāra ityatrocyate //
SKBh zu SāṃKār, 19.2, 1.11 parivrājakavan madhyasthaḥ puruṣaḥ /
SKBh zu SāṃKār, 21.2, 1.4 sa ca saṃyogaḥ paṅgvandhavad ubhayor api draṣṭavyaḥ /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 27.2, 1.2 buddhīndriyeṣu buddhīndriyavat karmendriyeṣu karmendriyavat /
SKBh zu SāṃKār, 27.2, 1.2 buddhīndriyeṣu buddhīndriyavat karmendriyeṣu karmendriyavat /
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
SKBh zu SāṃKār, 36.2, 1.3 pradīpakalpāḥ pradīpavad viṣayaprakāśakāḥ /
SKBh zu SāṃKār, 40.2, 1.9 sūkṣmaparyantaṃ tanmātraparyantaṃ saṃsarati śūlagrahapipīlikāvat trīn api lokān /
SKBh zu SāṃKār, 52.2, 1.3 anāditvācca sargasya bījāṅkuravad anyonyāśrayo na doṣāya tattajjātīyāpekṣitve 'pi tattadvyaktīnāṃ parasparānapekṣitvāt /
SKBh zu SāṃKār, 56.2, 1.14 tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti /
SKBh zu SāṃKār, 56.2, 1.18 kathaṃ cetanavat pravṛttiḥ /
SKBh zu SāṃKār, 65.2, 1.1 tena viśuddhena kevalajñānena puruṣaḥ prakṛtiṃ paśyati prekṣakavat prekṣakeṇa tulyam avasthitaḥ svasthaḥ /
SKBh zu SāṃKār, 67.2, 1.3 cakrabhramavaccakrabhrameṇa tulyam /