Occurrences

Nyāyasūtra

Nyāyasūtra
NyāSū, 2, 1, 15.0 traikālyāpratiṣedhaśca śabdāt ātodyasiddhivat tatsiddheḥ //
NyāSū, 2, 1, 16.0 prameyā ca tulāprāmāṇyavat //
NyāSū, 2, 1, 18.0 tadvinivṛtteḥ vā pramāṇasiddhivat prameyasiddhiḥ //
NyāSū, 2, 1, 19.0 na pradīpaprakāśasiddhivat tatsiddheḥ //
NyāSū, 2, 1, 37.0 senāvanavat grahaṇam iti cet nātīndriyatvāt aṇūnām //
NyāSū, 2, 1, 68.0 śīghrataragamanopadeśavat abhyāsāt nāviśeṣaḥ //
NyāSū, 2, 1, 69.0 mantrāyurvedaprāmāṇyavat ca tatprāmāṇyam āptaprāmāṇyāt //
NyāSū, 2, 2, 13.0 ādimatvāt aindriyakatvāt kṛtakavat upacārāt ca //
NyāSū, 2, 2, 14.0 na ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca //
NyāSū, 2, 2, 45.0 dravyavikāravaiṣamyavat varṇavikāravikalaḥ //
NyāSū, 2, 2, 54.0 anavasthāyitve ca varṇopalabdhivat tadvikāropapattiḥ //
NyāSū, 3, 1, 19.0 padmādiṣu prabodhasammīlanavikāravat tadvikāraḥ //
NyāSū, 3, 1, 22.0 ayasaḥ ayaskāntābhigamanavat tadupasarpaṇam //
NyāSū, 3, 1, 25.0 saguṇadravyotpattivat tadutpattiḥ //
NyāSū, 3, 1, 40.0 madhyandinolkāprakāśānupalabdhivat tadanupalabdhiḥ //
NyāSū, 3, 2, 9.0 sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ //
NyāSū, 3, 2, 13.0 kṣīravināśe kāraṇānupalabdhivat dadhyutpattivat ca tadutpattiḥ //
NyāSū, 3, 2, 13.0 kṣīravināśe kāraṇānupalabdhivat dadhyutpattivat ca tadutpattiḥ //
NyāSū, 3, 2, 24.0 anityatvagrahāt buddheḥ buddhyantarāt vināśaḥ śabdavat //
NyāSū, 3, 2, 43.0 avyaktagrahaṇam anavasthāyitvāt vidyutsampāte rūpāvyaktagrahaṇavat //
NyāSū, 3, 2, 45.0 na pradīpārciḥsantatyabhivyaktagrahaṇavat tadgrahaṇam //
NyāSū, 3, 2, 58.0 alātacakradarśanavat tadupalabdhir āśusañcārāt //
NyāSū, 3, 2, 61.0 bhūtebhyo mūrtyupādānavat tadupādānam //
NyāSū, 3, 2, 66.0 śarīrotpattinimittavat saṃyogotpattinimittaṃ karma //
NyāSū, 3, 2, 71.0 aṇuśyāmatānityatvavat etat syāt //
NyāSū, 4, 1, 27.0 tadanityatvamagnerdāhyaṃ vināśyānuvināśavat //
NyāSū, 4, 1, 47.0 prāṅniṣpattervṛkṣaphalavat tatsyāt //
NyāSū, 4, 1, 51.0 āśrayavyatirekād vṛkṣaphalotpattivad ityahetuḥ //
NyāSū, 4, 1, 54.0 tatsambandhāt phalaniṣpattesteṣu phalavadupacāraḥ //
NyāSū, 4, 1, 66.0 prāgutpatter abhāvānityatvavat svābhāvike 'pyanityatvam //
NyāSū, 4, 1, 67.0 aṇuśyāmatānityatvavad vā //
NyāSū, 4, 2, 13.0 keśasamūhe taimirikopalabdhivat tadupalabdhiḥ //
NyāSū, 4, 2, 26.0 buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ //
NyāSū, 4, 2, 31.0 svapnaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ //
NyāSū, 4, 2, 32.0 māyāgandharvanagaramṛgatṛṣṇikāvadvā //
NyāSū, 4, 2, 34.0 smṛtisaṃkalpavacca svapnaviṣayābhimānaḥ //
NyāSū, 4, 2, 35.0 mithyopalabdher vināśastattvajñānāt svapnaviṣayābhimānapraṇāśavat pratibodhe //
NyāSū, 4, 2, 50.0 tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāvaraṇavat //
NyāSū, 5, 1, 3.0 gotvād gosiddhivat tatsiddhiḥ //
NyāSū, 5, 1, 11.0 pradīpopādānaprasaṅganivṛttivat tadvinivṛttiḥ //
NyāSū, 5, 1, 43.0 pratiṣedhavipratiṣedhe pratiṣedhadoṣavad doṣaḥ //
NyāSū, 5, 2, 8.0 varṇakramanirdeśavannirarthakam //