Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 54.1 tat krameṇa vivṛddhaṃ tu jalabudbudavat samam /
ViPur, 1, 5, 35.2 pitṛvan manyamānasya pitaras tasya jajñire //
ViPur, 1, 9, 8.2 ādāyāmararājāya cikṣeponmattavan muniḥ //
ViPur, 1, 9, 50.1 viśuddhabodhavan nityam ajam akṣayam avyayam /
ViPur, 1, 14, 24.1 jyotir ādyam anaupamyam aṇv anantam apāravat /
ViPur, 1, 17, 84.2 draṣṭavyam ātmavat tasmād abhedena vicakṣaṇaiḥ //
ViPur, 1, 19, 48.2 draṣṭavyam ātmavad viṣṇur yato 'yaṃ viśvarūpadhṛk //
ViPur, 1, 22, 47.2 tan nirākaraṇadvāradarśitātmasvarūpavat //
ViPur, 2, 9, 2.2 bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat //
ViPur, 2, 12, 28.1 alātacakravadyānti vātacakreritāni tu /
ViPur, 2, 15, 24.1 pumānsarvagato vyāpī ākāśavadayaṃ yataḥ /
ViPur, 2, 16, 14.2 tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi /
ViPur, 3, 9, 23.2 sa dahatyagnivaddoṣāñjayellokāṃśca śāśvatān //
ViPur, 5, 1, 56.2 pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda //
ViPur, 5, 14, 11.1 āsannaṃ caiva jagrāha grāhavanmadhusūdanaḥ /
ViPur, 5, 30, 57.2 cakāra khaṇḍaśaścañcvā bālapannagadehavat //
ViPur, 5, 30, 61.2 śārṅgeṇa preritairastā vyomni śālmalitūlavat //
ViPur, 5, 32, 4.1 vṛkādyāśca sutā mādryāṃ gātravatpramukhānsutān /
ViPur, 6, 4, 9.1 padmayoner dinaṃ yat tu caturyugasahasravat /
ViPur, 6, 5, 53.2 tantukāraṇapakṣmaughair āste kārpāsabījavat //
ViPur, 6, 5, 62.1 andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam /