Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 66.2 jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram //
TĀ, 1, 158.1 parameśvaraśāstre hi na ca kāṇādadṛṣṭivat /
TĀ, 1, 166.2 hetubhede 'pi no bhinnā ghaṭadhvaṃsādivṛttivat //
TĀ, 1, 239.1 malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat /
TĀ, 1, 239.2 tadvihantrī kriyā dīkṣā tvañjanādikakarmavat //
TĀ, 2, 19.2 ghaṭakumbhavadekārthāḥ śabdāste 'pyekameva ca //
TĀ, 2, 29.2 sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ //
TĀ, 3, 20.2 sarvataścāpi nairmalyānna vibhādarśavatpṛthak //
TĀ, 3, 26.2 citratvāccāsya śabdasya pratibimbaṃ mukhādivat //
TĀ, 3, 45.2 tadādhāroparāgeṇa bhānti khaḍge mukhādivat //
TĀ, 3, 54.2 pratibimbātmatāmāhuḥ khaḍgādarśatalādivat //
TĀ, 3, 101.1 maheśvaratvaṃ saṃvittvaṃ tadatyakṣyadghaṭādivat /
TĀ, 3, 126.1 sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ /
TĀ, 3, 223.2 ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat //
TĀ, 3, 245.2 asminsthūlatraye yattadanusandhānamādivat //
TĀ, 4, 30.1 viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ /
TĀ, 4, 75.2 tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat //
TĀ, 4, 128.1 prativāraṇavadrakte tadbahirye taducyate /
TĀ, 4, 157.2 prāyaścittādikarmabhyo brahmahatyādikarmavat //
TĀ, 4, 175.1 gatiḥ svarūpārohitvaṃ pratibimbavadeva yat /
TĀ, 4, 203.2 purobhāvya svayaṃ tiṣṭhed uktavad dīkṣitastu saḥ //
TĀ, 4, 227.1 śivātmatvāparijñānaṃ na mantreṣu dharādivat /
TĀ, 4, 237.2 na nirarthakaṃ evāyaṃ saṃnidher gajaḍādivat //
TĀ, 4, 244.2 bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat //
TĀ, 4, 247.1 kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat /
TĀ, 5, 11.2 tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat //
TĀ, 5, 26.2 evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ //
TĀ, 5, 31.1 cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat /
TĀ, 5, 102.2 jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ //
TĀ, 5, 116.2 yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat //
TĀ, 5, 135.1 te 'pyarthabhāvanāṃ kuryurmanorājyavadātmani /
TĀ, 5, 149.2 visphuliṅgāgnivan nīlapītaraktādicitritam //
TĀ, 5, 150.2 dīpavajjvalito bindurbhāsate vighanārkavat //
TĀ, 5, 150.2 dīpavajjvalito bindurbhāsate vighanārkavat //
TĀ, 7, 24.2 saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat //
TĀ, 8, 72.2 cāpavannavasāhasramāyustatra trayodaśa //
TĀ, 8, 78.2 bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ //
TĀ, 8, 90.1 anyavarṣeṣu paśuvad bhogātkarmātivāhanam /
TĀ, 8, 260.1 kṣobhāntaraṃ tataḥ kāryaṃ bījocchūnāṅkurādivat /
TĀ, 8, 355.1 kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau /
TĀ, 11, 5.2 anugāmi na sāmānyamiṣṭaṃ naiyāyikādivat //
TĀ, 11, 74.2 śukavatsa paṭhatyeva paraṃ tatkramitaikabhāk //
TĀ, 11, 94.2 bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat //
TĀ, 16, 51.2 niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam //
TĀ, 16, 80.1 ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat /
TĀ, 16, 90.2 ahameva paraṃ tattvaṃ naca tadghaṭavat kvacit //
TĀ, 16, 91.2 naca tatkenacidbāhyapratibimbavadarpitam //
TĀ, 16, 142.1 varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn /
TĀ, 16, 150.1 kalācatuṣkavattena tasminvācyaṃ vidhitrayam /
TĀ, 16, 154.1 ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ /
TĀ, 16, 223.1 piṇḍānāṃ bījavannyāsamanye tu pratipedire /
TĀ, 16, 275.1 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
TĀ, 16, 275.2 tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat //
TĀ, 17, 63.2 karmakṣaye 'pi no muktirbhavedvidyeśvarādivat //
TĀ, 17, 68.1 pluṣṭo līnasvabhāvo 'sau pāśastaṃ prati śambhuvat /
TĀ, 18, 4.2 evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat //
TĀ, 19, 15.2 kvacidanyataratrātha prāguktapaśukarmavat //
TĀ, 19, 56.1 ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ //
TĀ, 21, 23.1 gomayenākṛtiṃ kuryācchiṣyavattāṃ nidhāpayet /
TĀ, 21, 37.1 tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ /
TĀ, 26, 57.1 raktakarpāsatūlecchustulyatadbījapuñjavat /