Occurrences

Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Bhāgavatapurāṇa
Gītagovinda
Rasaratnasamuccaya
Spandakārikānirṇaya
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Haribhaktivilāsa
Sātvatatantra

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 83.2 cakāsadasicarmāṇaṃ divi divyaṃ tapasvinaḥ //
Kirātārjunīya
Kir, 1, 17.2 vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati //
Kir, 18, 32.2 srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati //
Liṅgapurāṇa
LiPur, 1, 53, 59.2 kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti //
LiPur, 2, 55, 20.2 cakāstyānandavapuṣā tena jñeyam idaṃ matam //
Matsyapurāṇa
MPur, 154, 9.1 vyaktaṃ merau yajjanāyustavābhūdevaṃ vidmastvatpraṇītaścakāsti /
Saṃvitsiddhi
SaṃSi, 1, 70.2 nīlam utpalam evedam iti sākṣāccakāsti naḥ //
SaṃSi, 1, 121.2 bhedo na kaścakāstīti vivakṣīr mā sma jātucit //
SaṃSi, 1, 202.2 trayaṃ sākṣāccakāstīti sarveṣām ātmasākṣikam //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 42.2 cakāsti śṛṅgoḍhaghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ //
BhāgPur, 3, 19, 14.1 tad ojasā daityamahābhaṭārpitaṃ cakāsad antaḥkha udīrṇadīdhiti /
BhāgPur, 4, 22, 37.2 yaḥ kṣetravittapatayā hṛdi viśvag āviḥ pratyak cakāsti bhagavāṃstamavehi so 'smi //
Gītagovinda
GītGov, 10, 21.1 bandhūkadyutibāndhavaḥ ayam adharaḥ snigdhaḥ madhūkachaviḥ gaṇḍaḥ caṇḍi cakāsti nīlanalinaśrīmocanam locanam /
Rasaratnasamuccaya
RRS, 1, 22.1 cakāsti tatra jagatāmādidevo maheśvaraḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
Āryāsaptaśatī
Āsapt, 2, 72.1 antar nipatitaguñjāguṇaramaṇīyaś cakāsti kedāraḥ /
Haribhaktivilāsa
HBhVil, 1, 4.2 kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ //
Sātvatatantra
SātT, 2, 5.2 yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ //
SātT, 2, 59.1 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam /