Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 1.1 jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ /
MBh, 1, 1, 53.2 itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ //
MBh, 1, 50, 7.1 kṛṣṇasya yajñaḥ satyavatyāḥ sutasya svayaṃ ca karma pracakāra yatra /
MBh, 1, 55, 1.2 pātu vaḥ kavimātaṅgo vyāsaḥ satyavatīsutaḥ /
MBh, 1, 55, 3.29 vāsastad uktaṃ vāsitvā vyāsaṃ satyavatīsutam /
MBh, 1, 56, 13.2 satyavatyātmajeneha vyākhyātam amitaujasā /
MBh, 1, 57, 55.1 sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt /
MBh, 1, 57, 57.57 evam uktā purā taistvaṃ jātā satyavatī śubhā /
MBh, 1, 57, 68.51 arundhatī satyavatīṃ vadhūṃ saṃgṛhya pāṇinā /
MBh, 1, 57, 69.1 iti satyavatī hṛṣṭā labdhvā varam anuttamam /
MBh, 1, 57, 71.1 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt /
MBh, 1, 57, 75.3 tataḥ satyavatī hṛṣṭā jagāma svaṃ niveśanam /
MBh, 1, 57, 75.9 satyavatī /
MBh, 1, 94, 71.2 yasya śukrāt satyavatī prādurbhūtā yaśasvinī //
MBh, 1, 94, 72.2 arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata //
MBh, 1, 94, 73.2 satyavatyā bhṛśaṃ hyarthī sa āsīd ṛṣisattamaḥ //
MBh, 1, 94, 83.1 yat tvayā satyavatyarthe satyadharmaparāyaṇa /
MBh, 1, 95, 2.1 tataḥ śāṃtanavo dhīmān satyavatyām ajāyata /
MBh, 1, 95, 3.1 athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ /
MBh, 1, 95, 5.2 sthāpayāmāsa vai rājye satyavatyā mate sthitaḥ //
MBh, 1, 96, 1.3 pālayāmāsa tad rājyaṃ satyavatyā mate sthitaḥ /
MBh, 1, 96, 46.3 satyavatyā saha mithaḥ kṛtvā niścayam ātmavān //
MBh, 1, 96, 59.2 rājño vicitravīryasya satyavatyā mate sthitaḥ /
MBh, 1, 97, 1.2 tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī /
MBh, 1, 97, 1.5 mātā satyavatī bhīṣmam uvāca vadatāṃ varam //
MBh, 1, 97, 14.2 sa satyavati satyaṃ te pratijānāmyahaṃ punaḥ //
MBh, 1, 97, 19.2 mātā satyavatī bhīṣmam uvāca tadanantaram //
MBh, 1, 99, 3.2 tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā /
MBh, 1, 99, 3.4 satyavatī /
MBh, 1, 99, 3.6 satyavatī /
MBh, 1, 99, 3.10 mātā satyavatī bhīṣmaṃ punar evābhyabhāṣata /
MBh, 1, 99, 3.24 tat satyavati satyaṃ vai punar eva bravīmi te /
MBh, 1, 99, 3.43 sā satyavati saṃpaśya dharmaṃ satyaparāyaṇe /
MBh, 1, 99, 21.3 tasyāḥ sa cintitaṃ jñātvā satyavatyā mahātapāḥ //
MBh, 1, 99, 27.3 satyavatyabhivīkṣyainam uvācedam anantaram //
MBh, 1, 99, 36.2 vettha dharmaṃ satyavati paraṃ cāparam eva ca /
MBh, 1, 99, 39.4 evaṃ satyavatī dharmaṃ paramaṃ jñātum arhasi //
MBh, 1, 99, 40.1 satyavatyuvāca /
MBh, 1, 99, 44.2 evam uktvā mahātejā vyāsaḥ satyavatīṃ tadā /
MBh, 1, 99, 48.3 evam uktvā tu sā devī snuṣāṃ satyavatī tadā //
MBh, 1, 100, 1.2 tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā /
MBh, 1, 100, 4.3 satyavatyā niyuktastu satyavāg ṛṣisattamaḥ /
MBh, 1, 100, 13.3 ambālikāṃ samādhāya tasyāṃ satyavatī sutam /
MBh, 1, 100, 16.2 vyāsaḥ satyavatīputra idaṃ vacanam abravīt //
MBh, 1, 100, 21.12 andhaṃ dṛṣṭvāmbikāputraṃ jātaṃ satyavatī sutam /
MBh, 1, 100, 21.18 tāṃ samādhāya vai bhūyaḥ snuṣāṃ satyavatī tadā //
MBh, 1, 100, 28.3 kṛṣṇadvaipāyano 'pyetat satyavatyai nyavedayat /
MBh, 1, 103, 3.1 mayā ca satyavatyā ca kṛṣṇena ca mahātmanā /
MBh, 1, 106, 1.3 bhīṣmāya satyavatyai ca mātre copajahāra saḥ //
MBh, 1, 106, 3.1 tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm /
MBh, 1, 110, 23.2 āryā satyavatī bhīṣmaste ca rājapurohitāḥ //
MBh, 1, 117, 14.1 sā ca satyavatī devī kausalyā ca yaśasvinī /
MBh, 1, 119, 11.2 vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata //
MBh, 1, 157, 1.3 ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ //
MBh, 1, 189, 40.1 sa tad dṛṣṭvā mahad āścaryarūpaṃ jagrāha pādau satyavatyāḥ sutasya /
MBh, 2, 11, 52.6 tasya satyavatī nāma patnī kekayavaṃśajā /
MBh, 2, 30, 34.1 svayaṃ brahmatvam akarot tasya satyavatīsutaḥ /
MBh, 3, 37, 20.2 ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ //
MBh, 3, 37, 35.1 dharmarājñe tadā dhīmān vyāsaḥ satyavatīsutaḥ /
MBh, 3, 115, 17.1 gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā /
MBh, 3, 115, 25.1 athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām /
MBh, 3, 245, 8.1 kasyacit tvatha kālasya vyāsaḥ satyavatīsutaḥ /
MBh, 5, 115, 14.2 ṛcīkaḥ satyavatyāṃ ca sarasvatyāṃ yathā manuḥ //
MBh, 5, 117, 4.1 purā hi kanyakubje vai gādheḥ satyavatīṃ sutām /
MBh, 5, 170, 6.1 tasmiṃśca nidhanaṃ prāpte satyavatyā mate sthitaḥ /
MBh, 5, 170, 22.2 tacca karma mahābāho satyavatyai nyavedayam //
MBh, 5, 171, 3.2 āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā //
MBh, 5, 171, 4.1 satyavatyāstvanumate vivāhe samupasthite /
MBh, 5, 172, 1.2 tato 'haṃ samanujñāpya kālīṃ satyavatīṃ tadā /
MBh, 5, 175, 20.1 satyavatyai nivedyātha vivāhārtham anantaram /
MBh, 5, 175, 23.2 niścitya visasarjemāṃ satyavatyā mate sthitaḥ //
MBh, 5, 179, 8.2 praviśya nagaraṃ cāhaṃ satyavatyai nyavedayam //
MBh, 5, 187, 12.2 praviśya nagaraṃ mātre satyavatyai nyavedayam /
MBh, 6, 2, 1.3 sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ //
MBh, 7, 165, 57.1 ṛṣeḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca /
MBh, 11, 8, 48.1 etacchrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ /
MBh, 11, 13, 3.2 ṛṣiḥ satyavatīputraḥ prāg eva samabudhyata //
MBh, 12, 38, 17.2 uvāca vadatāṃ śreṣṭhaṃ vyāsaṃ satyavatīsutam //
MBh, 12, 49, 7.1 tasya kanyābhavad rājannāmnā satyavatī prabho /
MBh, 12, 49, 14.1 carudvayaṃ gṛhītvā tu rājan satyavatī tadā /
MBh, 12, 49, 16.1 atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā /
MBh, 12, 49, 20.1 saivam uktā mahābhāgā bhartrā satyavatī tadā /
MBh, 12, 49, 23.1 satyavatyuvāca /
MBh, 12, 49, 25.1 satyavatyuvāca /
MBh, 12, 49, 27.2 tataḥ satyavatī putraṃ janayāmāsa bhārgavam /
MBh, 12, 311, 1.2 sa labdhvā paramaṃ devād varaṃ satyavatīsutaḥ /
MBh, 13, 4, 7.2 nāmnā satyavatī nāma rūpeṇāpratimā bhuvi //
MBh, 13, 4, 29.1 tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata /
MBh, 13, 4, 30.1 tām uvāca tato mātā sutāṃ satyavatīṃ tadā /
MBh, 13, 4, 34.1 tathā ca kṛtavatyau te mātā satyavatī ca sā /
MBh, 13, 4, 35.2 uvāca tāṃ satyavatīṃ durmanā bhṛgusattamaḥ //
MBh, 13, 4, 41.2 bhūmau satyavatī rājaṃśchinneva rucirā latā //
MBh, 13, 152, 1.3 muhūrtam iva ca dhyātvā vyāsaḥ satyavatīsutaḥ /
MBh, 14, 10, 36.2 tato rājā pāṇḍavo hṛṣṭarūpaḥ śrutvā vākyaṃ satyavatyāḥ sutasya /
MBh, 14, 70, 10.1 tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ /
MBh, 14, 90, 11.1 tatastṛtīye divase satyavatyāḥ suto muniḥ /
MBh, 14, 91, 8.1 pratigṛhya dharāṃ rājan vyāsaḥ satyavatīsutaḥ /
MBh, 15, 7, 19.2 ṛṣiḥ satyavatīputro vyāso 'bhyetya vaco 'bravīt //
MBh, 15, 15, 17.1 yathā bravīti dharmajño muniḥ satyavatīsutaḥ /
MBh, 15, 35, 1.3 vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam //
MBh, 15, 40, 17.2 muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt //
MBh, 15, 44, 5.2 muniḥ satyavatīputro dhṛtarāṣṭram abhāṣata //
MBh, 16, 9, 1.3 dadarśāsīnam ekānte muniṃ satyavatīsutam //
MBh, 16, 9, 3.1 svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ /
Rāmāyaṇa
Rām, Bā, 33, 7.2 nāmnā satyavatī nāma ṛcīke pratipāditā //
Rām, Bā, 33, 11.1 sā tu satyavatī puṇyā satye dharme pratiṣṭhitā /
Agnipurāṇa
AgniPur, 13, 4.2 citrāṅgado vicitraś ca satyavatyāṃ ca śāntanoḥ //
AgniPur, 13, 7.2 satyavatyā hy anumatādambikāyāṃ nṛpo 'bhavat //
Amarakośa
AKośa, 2, 443.2 vyāso dvaipāyanaḥ pārāśaryaḥ satyavatīsutaḥ //
Harivaṃśa
HV, 13, 40.1 evam uktā tu dāseyī jātā satyavatī tadā /
HV, 23, 85.1 viśvajid viśvakṛc caiva tathā satyavatī nṛpa /
HV, 23, 85.2 ṛcīkāj jamadagnis tu satyavatyām ajāyata //
Kūrmapurāṇa
KūPur, 1, 1, 8.2 praṇamya manasā prāha guruṃ satyavatīsutam //
KūPur, 1, 27, 14.1 tasmai provāca sakalaṃ muniḥ satyavatīsutaḥ /
KūPur, 1, 28, 63.2 muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam //
KūPur, 1, 28, 66.1 namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam /
KūPur, 1, 28, 67.2 praṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam //
KūPur, 1, 32, 5.1 praviśya śiṣyapravaraiḥ sārdhaṃ satyavatīsutaḥ /
KūPur, 1, 32, 11.1 ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ /
KūPur, 1, 32, 14.2 nemuravyagramanasaḥ procuḥ satyavatīsutam //
KūPur, 2, 1, 14.1 śrutvā sūtasya vacanaṃ muniḥ satyavatīsutaḥ /
KūPur, 2, 11, 136.2 praṇemuḥ śāśvataṃ sthāṇuṃ vyāsaṃ satyavatīsutam //
KūPur, 2, 11, 142.1 śrutvā satyavatīsūnuḥ karmayogaṃ sanātanam /
KūPur, 2, 33, 153.1 etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ /
KūPur, 2, 44, 145.1 sanatkumārād bhagavān muniḥ satyavatīsutaḥ /
Matsyapurāṇa
MPur, 14, 19.1 nāmnā satyavatī loke pitṛloke tathāṣṭakā /
MPur, 53, 70.1 aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ /
Viṣṇupurāṇa
ViPur, 4, 7, 12.1 gādhiś ca satyavatīṃ kanyām ajanayat //
ViPur, 4, 7, 20.1 upayogakāle ca tāṃ mātā satyavatīm āha //
ViPur, 4, 7, 24.1 atha vanād āgatya satyavatīm ṛṣir apaśyat //
ViPur, 4, 7, 34.1 satyavaty api kauśikī nāma nady abhavat //
ViPur, 4, 20, 34.1 satyavatyāṃ ca citrāṅgadavicitravīryau dvau putrāv utpādayāmāsa śaṃtanuḥ //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 6, 2, 10.2 kimartham āgatā yūyam iti satyavatīsutaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 21.2 tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt //
BhāgPur, 1, 6, 1.3 bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ //
BhāgPur, 2, 7, 36.2 āvirhitastvanuyugaṃ sa hi satyavatyāṃ vedadrumaṃ viṭapaśo vibhajiṣyati sma //
BhāgPur, 3, 5, 20.2 bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatīsutāt //
Bhāratamañjarī
BhāMañj, 1, 199.1 parīkṣitena bhagavānpṛṣṭaḥ satyavatīsutaḥ /
BhāMañj, 1, 213.1 sa eṣa bhagavānvyāsaḥ kṛṣṇaḥ satyavatīsutaḥ /
BhāMañj, 1, 383.2 prātīpaḥ śaṃtanuḥ śrīmānrājā satyavatīpatiḥ //
BhāMañj, 1, 433.2 ahaṃ satyavatī nāma sutā dāśapateriti //
BhāMañj, 1, 449.1 vitīrṇāmatha putreṇa prāpya satyavatīṃ nṛpaḥ /
BhāMañj, 1, 451.1 tataḥ satyavatī kāle suṣuve rājadārakam /
BhāMañj, 1, 460.1 vicitravīrye tridivaṃ yāte satyavatī śucā /
BhāMañj, 1, 468.1 bhīṣmasyeti vacaḥ śrutvā prāha satyavatī śanaiḥ /
BhāMañj, 1, 479.1 kimandheneti sa muniḥ satyavatyārthitaḥ punaḥ /
BhāMañj, 1, 596.1 iti vyāsavacaḥ śrutvā gatvā satyavatī vanam /
BhāMañj, 1, 879.2 āyayau bhagavānsākṣānmuniḥ satyavatīsutaḥ //
BhāMañj, 1, 1121.2 samastasaṃśayacchettā muniḥ satyavatīsutaḥ //
BhāMañj, 11, 78.2 muniḥ satyavatīsūnurbhagavānbhūtabhāvanaḥ //
BhāMañj, 13, 1120.1 tatrogratapasā yukto vyāsaḥ satyavatīsutaḥ /
BhāMañj, 13, 1273.2 putrī satyavatī nāma tasyābhūnmṛgalocanā //
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 14, 179.2 kriyāmahīnāṃ vidadhe svayaṃ satyavatīsutaḥ //
BhāMañj, 15, 22.2 tadā satyavatīsūnurmuniḥ svayamupāyayau //
BhāMañj, 15, 52.2 dadarśa tejasāṃ rāśiṃ prāptaṃ satyavatīsutam //
Garuḍapurāṇa
GarPur, 1, 1, 29.1 tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt /
GarPur, 1, 139, 7.1 kanyā satyavatī dattā ṛcīkāya dvijāya sā /
GarPur, 1, 140, 35.2 citrāṅgadavicitrau tu satyavatyāṃ tu śantanoḥ //
GarPur, 1, 145, 5.1 śantanoḥ satyavatyāṃ ca dvau putrau saṃbabhūvatuḥ /
Skandapurāṇa
SkPur, 1, 9.2 tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ //
SkPur, 1, 16.2 vicaransa tadā lokānmuniḥ satyavatīsutaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 49.2 vyāsaḥ satyavatīputraḥ śukena saha kaurava //
GokPurS, 7, 50.2 satyavaty uvāca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 2.2 śaucācāraṃ yathāvac ca vada satyavatīsuta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 14.2 aṣṭādaśapurāṇānāṃ vaktā satyavatīsutaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 59.3 nāmnā yojanagandheti dvitīyaṃ satyavatyapi //
SkPur (Rkh), Revākhaṇḍa, 97, 121.2 sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda //
SkPur (Rkh), Revākhaṇḍa, 97, 124.1 evamukto mahātejā vyāsaḥ satyavatīsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 178.1 yatra siddho mahābhāgo vyāsaḥ satyavatīsutaḥ /